Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 3, 1.0 sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti //
AVŚ, 15, 3, 3.0 tasmai vrātyāyāsandīṃ samabharan //
AVŚ, 15, 3, 9.0 tām āsandīṃ vrātya ārohat //
AVŚ, 15, 10, 1.0 tad yasyaivaṃ vidvān vrātyo rājño 'tithir gṛhān āgacchet //
AVŚ, 15, 11, 1.0 tad yasyaivaṃ vidvān vrātyo 'tithir gṛhān āgacchet //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 15, 12, 1.0 tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgacchet //
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 15, 12, 4.0 sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 8.0 atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
AVŚ, 15, 13, 6.1 atha yasyāvrātyo vrātyabruvo nāmabibhraty atithir gṛhān āgacchet //
AVŚ, 15, 15, 1.0 tasya vrātyasya //
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 15, 18, 1.0 tasya vrātyasya //
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 16.2 tān sāvitrīparibhraṣṭān vrātyān āhur manīṣiṇaḥ /
BaudhDhS, 1, 16, 16.3 vrātyān āhur manīṣiṇa iti //
BaudhDhS, 1, 17, 15.1 varṇasaṃkarād utpannān vrātyān āhur manīṣiṇaḥ /
BaudhDhS, 1, 17, 15.2 vrātyān āhur manīṣiṇa iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 44.0 vrātye ma ītyā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.8 ekavrātya sṛja śunaka sṛja chat /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 277, 1.0 pṛthur ha vainyo divyān vrātyān papraccha //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 13.2 vrātya kvāvātsīr iti /
ĀpDhS, 2, 7, 13.3 vrātya udakam iti /
ĀpDhS, 2, 7, 13.4 vrātya tarpayaṃs tv iti //
ĀpDhS, 2, 7, 14.2 vrātya yathā te manas tathāstviti /
ĀpDhS, 2, 7, 14.3 vrātya yathā te vaśas tathāstviti /
ĀpDhS, 2, 7, 14.4 vrātya yathā te priyaṃ tathāstviti /
ĀpDhS, 2, 7, 14.5 vrātya yathā te nikāmas tathāstviti //
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
Mahābhārata
MBh, 5, 35, 40.1 sruvapragrahaṇo vrātyaḥ kīnāśaścārthavān api /
MBh, 7, 118, 15.1 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ /
MBh, 8, 30, 26.1 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu /
MBh, 8, 30, 36.2 vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām //
MBh, 8, 30, 66.1 vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām /
MBh, 8, 51, 16.2 vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām //
MBh, 12, 285, 9.1 āyogāḥ karaṇā vrātyāścaṇḍālāśca narādhipa /
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 48, 19.2 vrātyānām atra jāyante sairandhrā māgadheṣu ca /
MBh, 13, 49, 9.1 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca /
Manusmṛti
ManuS, 2, 39.2 sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ //
ManuS, 10, 20.2 tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet //
ManuS, 10, 21.1 vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ /
ManuS, 10, 22.1 jhallo mallaś ca rājanyād vrātyān nicchivir eva ca /
ManuS, 10, 23.1 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
ManuS, 11, 62.1 vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /
ManuS, 11, 198.1 vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
Amarakośa
AKośa, 2, 462.1 vrātyaḥ saṃskārahīnaḥ syādasvādhyāyo nirākṛtiḥ /
Kūrmapurāṇa
KūPur, 2, 33, 44.1 vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
Nāradasmṛti
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
NāSmṛ, 2, 15/16, 12.2 hastipavrātyadāreṣu gurvācāryāṅganāsu ca //
NāSmṛ, 2, 20, 45.2 nāstikavrātyadāseṣu kośapānaṃ vivarjayet //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 4, 24, 68.1 saurāṣṭrāvantyaśūdrābhīrān narmadāmarubhūviṣayāṃśca vrātyadvijābhīraśūdrādyā bhokṣyanti //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
Viṣṇusmṛti
ViSmṛ, 27, 27.2 sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ //
ViSmṛ, 37, 19.1 vrātyatā //
ViSmṛ, 57, 2.1 vrātyāḥ //
ViSmṛ, 82, 16.1 vrātyān //
Yājñavalkyasmṛti
YāSmṛ, 1, 38.2 sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ //
YāSmṛ, 1, 162.2 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām //
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
YāSmṛ, 3, 289.1 trīn kṛcchrān ācared vrātyayājako 'bhicarann api /
Garuḍapurāṇa
GarPur, 1, 94, 24.1 sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ /
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 44.1 triḥ kṛcchramācaredvrātyayājako 'pi carannapi /
GarPur, 1, 106, 6.2 na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.2 sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ //
Haribhaktivilāsa
HBhVil, 4, 288.1 pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ /