Occurrences

Mṛgendratantra

Mṛgendratantra
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 4, 2.2 vāmādiśaktibhir yuktaṃ saptakoṭiparicchadam //
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
MṛgT, Vidyāpāda, 5, 1.1 tamaḥśaktyadhikārasya nivṛttes tatparicyutau /
MṛgT, Vidyāpāda, 5, 4.1 yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye /
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
MṛgT, Vidyāpāda, 7, 11.1 tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā /
MṛgT, Vidyāpāda, 7, 13.2 yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham //
MṛgT, Vidyāpāda, 7, 16.2 adhikāro'pi tacchakteḥ pariṇāmān nivartate //
MṛgT, Vidyāpāda, 9, 13.1 tadādhārāṇi kāryāṇi śaktirūpāṇi saṃhṛtau /
MṛgT, Vidyāpāda, 9, 16.2 naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā //
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 9, 19.1 tasmānniyāmikā janyaśaktiḥ kārakavastunaḥ /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 11, 14.1 vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān /
MṛgT, Vidyāpāda, 11, 23.2 cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca //
MṛgT, Vidyāpāda, 12, 1.2 trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ //