Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 71.1 raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 2, 86.2 madhye trikoṇamālikhya śaktibījaṃ samullikhet //
ĀK, 1, 2, 128.2 bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet //
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 2, 130.2 śilājatvaparā śaktiragnijāraḥ parāparā //
ĀK, 1, 2, 132.1 madhye tu divyaśaktīnāṃ pūjayedrasabhairavam /
ĀK, 1, 2, 136.2 abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ //
ĀK, 1, 2, 152.11 śrīparāśaktirdevatā /
ĀK, 1, 2, 152.13 hrīṃ śaktiḥ kroṃ kīlakam /
ĀK, 1, 2, 153.1 hāṃ ādhāraśaktyai namaḥ /
ĀK, 1, 2, 153.8 āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam //
ĀK, 1, 2, 162.1 yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ /
ĀK, 1, 2, 162.2 oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye //
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
ĀK, 1, 2, 265.1 tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 25.1 sa śaktimānandaśivamūrtimārādhayāmi ca /
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
ĀK, 1, 3, 92.1 śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
ĀK, 1, 3, 98.1 vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 10, 129.1 sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ /
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
ĀK, 1, 15, 233.1 svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān /
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 413.1 śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam /
ĀK, 1, 20, 74.1 mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
ĀK, 1, 20, 96.2 sa bījaścordhvamāyāti śaktyā pratihataḥ svayam //
ĀK, 1, 20, 99.2 śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ //
ĀK, 1, 20, 100.1 marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
ĀK, 1, 21, 54.2 sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ //
ĀK, 1, 21, 66.2 dikṣu śrīśaktimadanabhūbījāni bahirlikhet //
ĀK, 1, 23, 412.2 lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā //
ĀK, 1, 23, 543.2 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam //
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 1, 23, 746.2 na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi //
ĀK, 1, 25, 50.1 guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ /