Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikākārikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Amaraughaśāsana
Ayurvedarasāyana
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 29, 13.0 bhadrā śaktir yajamānāya sunvata ity āśiṣam āśāste //
Atharvaveda (Śaunaka)
AVŚ, 2, 27, 7.2 adhi no brūhi śaktibhiḥ prāśi mām uttaraṃ kṛdhi //
AVŚ, 3, 13, 3.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 30.1 śaktiviṣaye muhūrtam api nāprayataḥ syāt //
Gautamadharmasūtra
GautDhS, 2, 3, 48.1 puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ //
GautDhS, 2, 6, 6.1 śaktitaḥ prakarṣed guṇasaṃskāravidhinānnasya //
Gopathabrāhmaṇa
GB, 2, 2, 3, 13.0 śaktyai hi te tāḥ samavādyanta //
Kauśikasūtra
KauśS, 9, 6, 22.1 śaktyā vā dakṣiṇāṃ dadyāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 36.0 śaktyai //
MS, 2, 7, 1, 2.2 svargyāya śaktaye /
MS, 2, 7, 5, 11.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
MS, 2, 7, 6, 38.0 subāhur uta śaktyā //
MS, 2, 11, 5, 15.0 karma ca me śaktiś ca me //
MS, 2, 13, 1, 9.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Taittirīyasaṃhitā
TS, 6, 2, 2, 31.0 śaktyai hi te tāḥ samavādyanta //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
VaikhGS, 3, 7, 18.0 vaiśvadevakāle prāptamatithiṃ śaktyā tarpayet //
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
Vasiṣṭhadharmasūtra
VasDhS, 27, 7.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākramaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 2.2 svargyāya śaktyā //
VSM, 11, 57.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 33.0 mauñjī mekhalā trivṛd brāhmaṇasya śaktiviṣaye dakṣiṇāvṛttānām //
ĀpDhS, 1, 6, 28.0 ceṣṭati ca cikīrṣaṃstacchaktiviṣaye //
ĀpDhS, 1, 15, 8.0 śaktiviṣaye na muhūrtam apy aprayataḥ syāt //
ĀpDhS, 1, 30, 13.0 apratikṛṣṭaṃ ca śaktiviṣaye //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 12, 1.0 śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 15.1 śaktiviṣaye dravyāṇi praticchannāny upanidhāya brūyād upaspṛśeti //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 109, 3.1 mā chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 2, 39, 7.1 hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi /
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 43, 3.1 makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām /
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 68, 8.2 yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ //
ṚV, 10, 25, 5.1 tava tye soma śaktibhir nikāmāso vy ṛṇvire /
ṚV, 10, 88, 10.1 stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām /
ṚV, 10, 134, 6.1 dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ /
Arthaśāstra
ArthaŚ, 1, 11, 19.1 sattvaprajñāvākyaśaktisampannānāṃ rājabhāgyam anuvyāharenmantrisaṃyogaṃ ca brūyāt //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 2, 9, 1.1 amātyasampadopetāḥ sarvādhyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
Avadānaśataka
AvŚat, 17, 1.4 tasyaivaṃvidhā śaktiḥ ekasyāṃ tantryāṃ sapta svarān ādarśayati ekaviṃśatiṃ mūrcchanāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 54.0 śaktau hastikapāṭayoḥ //
Aṣṭādhyāyī, 3, 2, 129.0 tācchīlyavayovacanaśaktiṣu cānaś //
Aṣṭādhyāyī, 4, 4, 59.0 śaktiyaṣṭyor īkak //
Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
BCar, 6, 6.2 bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca //
Carakasaṃhitā
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 121.1 vyāyāmaśaktitaśceti vyāyāmaśaktirapi karmaśaktyā parīkṣyā /
Ca, Vim., 8, 121.1 vyāyāmaśaktitaśceti vyāyāmaśaktirapi karmaśaktyā parīkṣyā /
Ca, Vim., 8, 121.1 vyāyāmaśaktitaśceti vyāyāmaśaktirapi karmaśaktyā parīkṣyā /
Ca, Vim., 8, 121.2 karmaśaktyā hyanumīyate balatraividhyam //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /
Ca, Cik., 2, 4, 45.2 dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā //
Lalitavistara
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
Mahābhārata
MBh, 1, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 1, 143.1 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 1, 26, 44.1 śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān /
MBh, 1, 43, 2.2 rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana /
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 51, 11.12 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ /
MBh, 1, 57, 57.5 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ /
MBh, 1, 57, 72.2 āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca //
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 1, 63, 18.1 kāṃścid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ /
MBh, 1, 67, 14.18 ardhanālīkanārācaśaktitomaramudgarāḥ /
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 68, 51.2 ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 68, 51.3 devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ /
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 96, 12.2 te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā /
MBh, 1, 96, 22.6 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam /
MBh, 1, 104, 17.17 śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm /
MBh, 1, 104, 19.9 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm /
MBh, 1, 104, 20.1 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt /
MBh, 1, 115, 28.42 anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān /
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 143, 39.1 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā /
MBh, 1, 158, 16.1 vayaṃ ca śaktisampannā akāle tvām adhṛṣṇumaḥ /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 192, 7.50 tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā /
MBh, 1, 199, 32.2 śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ /
MBh, 1, 218, 31.3 skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ /
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 1, 218, 33.2 aṃśastu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham //
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 53, 9.1 śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe /
MBh, 2, 69, 15.2 śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā //
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 21, 32.1 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ /
MBh, 3, 38, 7.2 śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ //
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 3, 103, 10.2 yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ //
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 3, 147, 16.1 prasīda nāsti me śaktir utthātuṃ jarayānagha /
MBh, 3, 150, 14.1 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām /
MBh, 3, 157, 42.1 gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ /
MBh, 3, 157, 43.2 taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān /
MBh, 3, 157, 51.1 utsṛjya te gadāśūlān asiśaktiparaśvadhān /
MBh, 3, 157, 55.2 śaktiśūlagadāpāṇir abhyadhāvacca pāṇḍavam //
MBh, 3, 157, 61.1 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm /
MBh, 3, 157, 63.1 so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 3, 195, 7.3 bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho //
MBh, 3, 198, 39.1 śaktyānnadānaṃ satataṃ titikṣā dharmanityatā /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 214, 23.2 dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā /
MBh, 3, 214, 33.2 na prāvyathad ameyātmā śaktim udyamya cānadat //
MBh, 3, 214, 34.1 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā /
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 240, 16.1 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ /
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 3, 269, 11.1 rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ /
MBh, 3, 270, 3.2 abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati //
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 3, 274, 22.2 śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ //
MBh, 3, 278, 17.2 sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ /
MBh, 3, 281, 5.2 tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me //
MBh, 3, 281, 35.1 evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 3, 286, 16.2 sā śaktir devarājasya śataśo 'tha sahasraśaḥ //
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 3, 294, 20.3 amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ //
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 3, 294, 23.2 gṛhāṇa karṇa śaktiṃ tvam anena samayena me //
MBh, 3, 294, 29.3 amoghā pravarā śaktir yena hanyāṃ pratāpinam //
MBh, 3, 294, 35.2 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate /
MBh, 4, 1, 2.64 śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau /
MBh, 4, 31, 9.1 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api /
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 32, 19.2 cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham //
MBh, 4, 35, 14.2 kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 52, 18.1 tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām /
MBh, 4, 55, 20.2 sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamaccharaiḥ //
MBh, 5, 11, 3.1 durbalo 'haṃ na me śaktir bhavatāṃ paripālane /
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 19, 3.1 paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ /
MBh, 5, 19, 3.2 śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ //
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 54, 52.3 amoghayā mahārāja śaktyā paramabhīmayā //
MBh, 5, 54, 53.1 tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ /
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 81, 12.2 upāsaṅgāśca śaktyaśca sarvapraharaṇāni ca //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 129, 9.2 śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ //
MBh, 5, 139, 37.1 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ /
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 5, 144, 18.2 balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade //
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 167, 12.2 tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa //
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 5, 185, 4.2 hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi //
MBh, 5, 185, 12.2 prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva //
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 194, 9.1 śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet /
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 6, 15, 62.2 parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam //
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 19, 29.1 pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ /
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 44, 34.1 śaktibhir dāritāḥ kecit saṃchinnāśca paraśvadhaiḥ /
MBh, 6, 45, 38.2 uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām //
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 49, 14.1 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām /
MBh, 6, 49, 15.1 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām /
MBh, 6, 49, 16.1 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
MBh, 6, 50, 49.1 graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā /
MBh, 6, 50, 72.1 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ /
MBh, 6, 50, 102.2 śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati //
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 53, 19.1 śaktibhiḥ kavacaiścitraiḥ kaṇapair aṅkuśair api /
MBh, 6, 54, 3.1 śaktīśca vimalāstīkṣṇā gadāśca parighaiḥ saha /
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 55, 109.1 tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām /
MBh, 6, 57, 9.1 rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā /
MBh, 6, 68, 17.1 śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām /
MBh, 6, 68, 22.1 tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ /
MBh, 6, 69, 34.2 śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati //
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 73, 51.2 gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 77, 32.2 śaktitomaranārācagadāparighapāṇayaḥ //
MBh, 6, 79, 4.3 darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha //
MBh, 6, 79, 37.2 śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati //
MBh, 6, 79, 39.1 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt /
MBh, 6, 82, 29.2 pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ /
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 88, 4.3 jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm //
MBh, 6, 88, 8.3 udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe //
MBh, 6, 89, 39.2 parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat //
MBh, 6, 91, 29.1 pādātāśca padātyoghaistāḍitāḥ śaktitomaraiḥ /
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 92, 50.2 jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ //
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 100, 29.1 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ /
MBh, 6, 100, 31.1 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 100, 35.1 chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 105, 30.1 daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ /
MBh, 6, 107, 11.2 śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām /
MBh, 6, 107, 13.1 śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 6, 107, 44.2 skandaśaktyā yathā krauñcaḥ purā nṛpatisattama //
MBh, 6, 107, 51.2 cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata //
MBh, 6, 107, 54.1 duḥśāsano 'pi parayā śaktyā pārtham avārayat /
MBh, 6, 108, 27.1 prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ /
MBh, 6, 109, 34.1 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ /
MBh, 6, 109, 39.1 śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 6, 112, 3.1 tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām /
MBh, 6, 112, 5.1 tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ /
MBh, 6, 112, 50.2 droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām //
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 6, 114, 3.1 śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ /
MBh, 6, 114, 26.2 śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm /
MBh, 6, 114, 28.1 tasya cicheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ /
MBh, 6, 114, 30.1 chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 13, 72.1 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām /
MBh, 7, 18, 32.1 vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ /
MBh, 7, 20, 34.3 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām //
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 27, 9.1 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm /
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 28, 9.1 tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm /
MBh, 7, 29, 16.1 laguḍāyoguḍāśmānaḥ śataghnyaśca saśaktayaḥ /
MBh, 7, 31, 11.2 āsīcchaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ //
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 35, 24.2 sabhiṇḍipālaparighān saśaktivarakampanān //
MBh, 7, 35, 37.1 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ /
MBh, 7, 40, 18.3 śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ //
MBh, 7, 48, 26.1 cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ /
MBh, 7, 48, 42.1 varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām /
MBh, 7, 51, 11.2 yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ //
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 64, 45.1 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ /
MBh, 7, 67, 64.1 sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ /
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 70, 33.2 tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ //
MBh, 7, 70, 42.2 gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ //
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 72, 17.2 ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ //
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 76, 26.1 droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt /
MBh, 7, 81, 28.2 śaktiṃ jagrāha samare girīṇām api dāraṇīm /
MBh, 7, 81, 30.1 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge /
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 7, 82, 15.2 śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm //
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 82, 17.1 sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam /
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 88, 47.1 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ /
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 90, 19.2 śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm /
MBh, 7, 90, 22.1 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā /
MBh, 7, 90, 22.3 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 93, 19.1 tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm /
MBh, 7, 93, 20.1 anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā /
MBh, 7, 93, 22.2 ardhacandreṇa cicheda rathaśaktyā ca sārathim //
MBh, 7, 93, 23.1 mumoha sārathistasya rathaśaktyā samāhataḥ /
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 99, 18.2 sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā //
MBh, 7, 99, 19.1 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 101, 34.2 śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ //
MBh, 7, 101, 51.2 yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 102, 93.1 āpatantīṃ mahāśaktiṃ tava putrapracoditām /
MBh, 7, 108, 20.2 śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat //
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 108, 23.2 śaktiṃ viyati cicheda bhīmaḥ saptabhir āśugaiḥ //
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 113, 20.2 vajraiśca vividhākāraiḥ śaktibhiḥ parighair api /
MBh, 7, 114, 47.1 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat /
MBh, 7, 114, 48.1 tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām /
MBh, 7, 116, 5.2 asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā //
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 122, 80.2 ghaṇṭājālākularavaṃ śaktitomaravidyutam //
MBh, 7, 125, 22.2 yatamānāḥ paraṃ śaktyā vijetum ahitānmama //
MBh, 7, 125, 23.1 teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa /
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 127, 14.1 tato no yudhyamānānāṃ paraṃ śaktyā suyodhana /
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 128, 9.1 anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ /
MBh, 7, 129, 25.1 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 130, 26.1 karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat /
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 13.1 prātipīyastu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi /
MBh, 7, 133, 8.2 tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām //
MBh, 7, 133, 46.3 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā //
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 135, 2.3 śaktitastāta yudhyāmastyaktvā prāṇān abhītavat //
MBh, 7, 135, 5.1 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām /
MBh, 7, 138, 18.1 gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 140, 21.1 sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ /
MBh, 7, 140, 31.1 tasya śaktim ameyātmā pāṇḍavo bhujagopamām /
MBh, 7, 141, 11.2 prajahāra mahāvegāṃ śaktiṃ tasya mahorasi //
MBh, 7, 141, 12.1 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt /
MBh, 7, 141, 51.2 śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām //
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 7, 142, 9.2 śaktiṃ cikṣepa karṇāya tām apyasyācchinaccharaiḥ //
MBh, 7, 144, 22.1 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām /
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 150, 36.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ /
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 154, 50.1 tasmād enaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena /
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 154, 58.2 nadannādān vividhān bhairavāṃśca prāṇān iṣṭāṃstyājitaḥ śakraśaktyā //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 155, 12.1 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute /
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 155, 14.2 diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace //
MBh, 7, 155, 21.1 yadā prabhṛti karṇāya śaktir dattā mahātmanā /
MBh, 7, 156, 24.2 haiḍimbaścāpyupāyena śaktyā karṇena ghātitaḥ //
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 6.1 yā hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 157, 6.2 sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace //
MBh, 7, 157, 7.2 tathā śaktir amoghā sā moghībhūtā ghaṭotkace //
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 7, 157, 29.2 amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho //
MBh, 7, 157, 31.1 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama /
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 157, 37.2 yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane //
MBh, 7, 158, 2.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe /
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 7, 158, 8.1 tasya hastasthitā śaktiḥ kālarātrir ivodyatā /
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 7, 158, 56.2 vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira //
MBh, 7, 160, 10.1 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave /
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 7, 162, 41.1 nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ /
MBh, 7, 164, 32.1 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya /
MBh, 7, 164, 61.2 abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ //
MBh, 7, 164, 142.1 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 8, 2, 13.2 amoghayā raṇe śaktyā nihato bhairavaṃ nadan //
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 5, 71.2 ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān //
MBh, 8, 7, 8.2 śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 8, 35.2 daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 10, 25.2 śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām //
MBh, 8, 14, 31.2 suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ //
MBh, 8, 14, 37.1 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ /
MBh, 8, 15, 9.1 saśaktiprāsatūṇīrān aśvārohān hayān api /
MBh, 8, 16, 9.2 musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān //
MBh, 8, 16, 29.2 śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ //
MBh, 8, 17, 54.1 anuktvā samare tāta śūrā yudhyanti śaktitaḥ /
MBh, 8, 17, 54.2 sa yudhyasva mayā śaktyā vineṣye darpam adya te //
MBh, 8, 19, 25.2 gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha //
MBh, 8, 19, 57.2 nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ //
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 20, 24.1 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 21, 5.1 parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ /
MBh, 8, 22, 33.2 abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam //
MBh, 8, 24, 147.2 akṛtāstrasya deveśa kā śaktir me maheśvara /
MBh, 8, 33, 31.2 kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati //
MBh, 8, 35, 35.2 trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ //
MBh, 8, 36, 37.1 śaraśaktisamākīrṇe kravyādagaṇasaṃkule /
MBh, 8, 36, 39.2 anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ //
MBh, 8, 39, 22.1 chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ /
MBh, 8, 40, 35.1 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam /
MBh, 8, 40, 125.3 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā //
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 43, 72.3 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram //
MBh, 8, 44, 21.2 śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 55, 56.2 śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm //
MBh, 8, 55, 58.1 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām /
MBh, 8, 56, 26.1 yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 59, 11.1 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ /
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 63, 80.2 adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 66, 47.2 kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat //
MBh, 9, 3, 43.1 te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ /
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 8, 10.2 śaktitomaranārācair nijaghnustatra tatra ha //
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 12, 20.2 nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām /
MBh, 9, 12, 23.1 nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām /
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 16, 48.1 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām /
MBh, 9, 16, 48.1 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ yudhiṣṭhireṇāprativāryavīryām /
MBh, 9, 16, 56.1 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam /
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 22, 71.1 śaktyṛṣṭiprāsaśabdaśca tumulaḥ samajāyata /
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 9, 27, 37.1 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
MBh, 9, 27, 40.1 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
MBh, 9, 28, 3.1 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām /
MBh, 9, 28, 30.1 śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām /
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 62, 20.2 śaktibhir bhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ //
MBh, 9, 64, 2.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 10, 4.1 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
MBh, 11, 23, 39.2 dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava //
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 50, 27.2 tridaśeṣvapi vikhyātaḥ svaśaktyā sumahābalaḥ //
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 12, 80, 8.2 ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate //
MBh, 12, 80, 12.1 śaktistu pūrṇapātreṇa saṃmitānavamā bhavet /
MBh, 12, 81, 18.1 taṃ śaktyā vardhamānaśca sarvataḥ paribṛṃhayet /
MBh, 12, 82, 21.2 śaktyānnadānaṃ satataṃ titikṣā dama ārjavam /
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 99, 17.1 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ /
MBh, 12, 99, 20.1 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 108, 26.1 teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām /
MBh, 12, 117, 40.1 tatastena tapaḥśaktyā vidito jñānacakṣuṣā /
MBh, 12, 120, 18.1 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet /
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 12, 133, 19.1 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ /
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 37.2 svaśaktyā kiṃ karomīha tad bhavān prabravītu me //
MBh, 12, 192, 43.2 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam /
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 226, 14.2 dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api //
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 259, 34.2 āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet //
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād yā caiva paramā gatiḥ //
MBh, 12, 272, 14.1 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ /
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 12, 281, 6.2 śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam //
MBh, 12, 286, 24.2 mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 314, 8.1 śaktir nyastā kṣititale trailokyam avamanya vai /
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 12, 314, 13.1 śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā /
MBh, 12, 314, 16.2 jagrāha tāṃ tasya śaktiṃ na cainām apyakampayat //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 13, 2, 80.1 na cāsti śaktistrailokye kasyacit puruṣottama /
MBh, 13, 14, 143.2 śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ //
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 21, 24.1 yathā paraṃ śaktidhṛter na vyutthāsye kathaṃcana /
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 53, 29.2 sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān //
MBh, 13, 70, 46.2 tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 84, 10.1 astreṇāmoghapātena śaktyā taṃ ghātayiṣyati /
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
MBh, 14, 93, 71.1 sahasraśaktiśca śataṃ śataśaktir daśāpi ca /
MBh, 14, 93, 71.1 sahasraśaktiśca śataṃ śataśaktir daśāpi ca /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 16, 9, 10.1 gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ /
Manusmṛti
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
ManuS, 7, 10.1 kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ /
ManuS, 7, 16.1 taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ /
ManuS, 7, 89.2 yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ //
ManuS, 8, 315.2 śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā //
ManuS, 9, 198.1 sarveṣām api tu nyāyaṃ dātuṃ śaktyā manīṣiṇā /
ManuS, 9, 271.2 śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ //
ManuS, 9, 295.2 svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ //
ManuS, 9, 295.2 svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ //
ManuS, 10, 118.2 prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate //
ManuS, 10, 124.2 śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham //
ManuS, 11, 210.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Rāmāyaṇa
Rām, Bā, 26, 12.1 śaktidvayaṃ ca kākutstha dadāmi tava cānagha /
Rām, Bā, 55, 10.2 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 18, 26.1 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama /
Rām, Ay, 67, 11.2 kena śaktiprabhāvena rājyaṃ rakṣitum utsahe //
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ār, 10, 62.1 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ /
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 21, 11.2 śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ //
Rām, Ār, 21, 21.1 śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ /
Rām, Ār, 29, 2.2 śaktihīnataro matto vṛthā tvam avagarjasi //
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Ār, 67, 26.1 adagdhasya hi vijñātuṃ śaktir asti na me prabho /
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 54, 9.1 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham /
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Ki, 63, 24.1 bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ //
Rām, Ki, 64, 17.1 saṃpratyetāvatīṃ śaktiṃ gamane tarkayāmyaham /
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 64, 20.2 jñāyate gamane śaktistava haryṛkṣasattama //
Rām, Ki, 66, 20.1 vainateyasya vā śaktir mama vā mārutasya vā /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 127.2 satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā //
Rām, Su, 3, 32.1 śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ /
Rām, Su, 5, 27.3 śūlamudgarahastāśca śaktitomaradhāriṇīḥ //
Rām, Su, 28, 4.1 cāreṇa tu suyuktena śatroḥ śaktim avekṣatā /
Rām, Su, 35, 22.2 śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām //
Rām, Su, 35, 39.2 laṅkām imāṃ sanāthāṃ vā nayituṃ śaktir asti me //
Rām, Su, 35, 44.1 jānāmi gamane śaktiṃ nayane cāpi te mama /
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava vā mārutasya vā //
Rām, Su, 45, 5.2 satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram //
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 46, 40.2 vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Yu, 7, 2.1 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam /
Rām, Yu, 9, 4.1 parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān /
Rām, Yu, 12, 16.2 svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam //
Rām, Yu, 32, 28.1 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ /
Rām, Yu, 33, 21.1 jambūmālī rathasthastu rathaśaktyā mahābalaḥ /
Rām, Yu, 33, 43.1 bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ /
Rām, Yu, 43, 22.1 drumaśaktiśilāprāsair gadāparighatomaraiḥ /
Rām, Yu, 46, 3.1 khaḍgaśaktyaṣṭibāṇāśca śūlāni musalāni ca /
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 47, 101.2 jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ //
Rām, Yu, 47, 101.2 jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ //
Rām, Yu, 47, 102.2 cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ //
Rām, Yu, 47, 103.2 tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam //
Rām, Yu, 47, 104.1 śaktyā brāhmyā tu saumitristāḍitastu stanāntare /
Rām, Yu, 47, 113.1 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam /
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 57, 29.2 śaktim ādāya tejasvī guhaḥ śatruṣvivāhave //
Rām, Yu, 57, 60.1 tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya /
Rām, Yu, 58, 31.1 atha śaktiṃ samādāya kālarātrim ivāntakaḥ /
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 58, 33.1 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā /
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Rām, Yu, 66, 4.1 śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ /
Rām, Yu, 73, 7.1 rākṣasāśca śitair bāṇair asibhiḥ śaktitomaraiḥ /
Rām, Yu, 73, 20.2 śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ //
Rām, Yu, 73, 20.2 śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ //
Rām, Yu, 75, 7.1 tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ /
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 83, 24.2 śaktibhistīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ //
Rām, Yu, 88, 19.1 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva /
Rām, Yu, 88, 19.1 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva /
Rām, Yu, 88, 21.1 sā papāta tridhā chinnā śaktiḥ kāñcanamālinī /
Rām, Yu, 88, 22.2 jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā //
Rām, Yu, 88, 25.2 rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat //
Rām, Yu, 88, 28.2 vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate //
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 88, 30.1 ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām /
Rām, Yu, 88, 32.2 śaktir abhyapatad vegāllakṣmaṇaṃ raṇamūrdhani //
Rām, Yu, 88, 33.1 tām anuvyāharacchaktim āpatantīṃ sa rāghavaḥ /
Rām, Yu, 88, 35.2 śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ //
Rām, Yu, 88, 39.1 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave /
Rām, Yu, 88, 40.1 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 88, 42.1 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 89, 3.2 paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ //
Rām, Yu, 90, 10.2 śarāścādityasaṃkāśāḥ śaktiśca vimalā śitāḥ //
Rām, Yu, 91, 24.1 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām /
Rām, Yu, 91, 25.1 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā /
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Rām, Utt, 8, 8.2 śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca //
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 8, 10.1 tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ /
Rām, Utt, 8, 10.1 tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ /
Rām, Utt, 8, 11.1 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā /
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 14, 10.1 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ /
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 15, 9.2 śaktibhistāḍayāmāsa tisṛbhir yakṣapuṃgavaḥ //
Rām, Utt, 21, 13.1 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ /
Rām, Utt, 21, 21.1 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān /
Rām, Utt, 22, 10.1 sa tu rāvaṇam āsādya visṛjañśaktitomarān /
Rām, Utt, 22, 12.1 tato mahāśaktiśataiḥ pātyamānair mahorasi /
Rām, Utt, 23, 38.2 paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā /
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Saundarānanda
SaundĀ, 14, 6.1 tasmād abhyavahartavyaṃ svaśaktimanupaśyatā /
SaundĀ, 17, 6.1 saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim /
Yogasūtra
YS, 2, 23.1 svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ //
YS, 3, 21.1 kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃyoge 'ntardhānam //
Śira'upaniṣad
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 2, 2.2 suvargeyāya śaktyai //
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
ŚvetU, 6, 8.2 parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
Agnipurāṇa
AgniPur, 10, 6.2 rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ //
AgniPur, 21, 2.2 dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam //
Amarakośa
AKośa, 1, 234.1 utsāho 'dhyavasāyaḥ syāt sa vīryam atiśaktibhāk /
AKośa, 2, 485.1 ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ /
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 11.2 ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ //
AHS, Sū., 2, 23.1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
AHS, Sū., 9, 15.1 samagraguṇasāreṣu śaktyutkarṣavivartiṣu /
AHS, Śār., 5, 116.1 rūpaṃ śaktidhvajādīnāṃ sarvāṃs tān varjayed vraṇān /
AHS, Nidānasthāna, 11, 63.2 āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam //
AHS, Cikitsitasthāna, 7, 57.2 madaśaktim anujjhantī yā rūpair bahubhiḥ sthitā //
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 10, 92.2 ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ //
AHS, Utt., 40, 41.2 deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
AHS, Utt., 40, 87.1 abhidhātṛvaśāt kiṃ vā dravyaśaktir viśiṣyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Bodhicaryāvatāra
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 4, 37.2 agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā //
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
BoCA, 7, 49.1 triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /
BoCA, 8, 78.2 dṛśyante dahyamānāśca hanyamānāś ca śaktibhiḥ //
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 80.1 mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ /
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 110.2 tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate //
BKŚS, 20, 109.1 ahaṃ dhanamatī nāma mantraśaktiś ca yā mama /
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 21, 85.1 stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ /
BKŚS, 28, 57.1 mama tv āsīd aho śaktir dohadasya varīyasī /
Daśakumāracarita
DKCar, 1, 1, 28.1 śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 3, 59.1 kvacidīdṛśamapi rūpaṃ daivaśaktyā sambhavet //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
DKCar, 2, 7, 53.0 na tasya śakyaṃ śakteriyattājñānam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
Divyāvadāna
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Kirātārjunīya
Kir, 2, 10.1 anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā /
Kir, 2, 37.2 kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ //
Kir, 3, 48.1 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ /
Kir, 11, 59.1 śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ /
Kir, 12, 5.2 sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 43.2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
Kir, 13, 61.1 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam /
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Kir, 16, 17.2 śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ //
Kir, 17, 11.2 agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye //
Kir, 17, 34.1 astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim /
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kir, 18, 29.1 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 11.2 saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe //
KumSaṃ, 5, 33.2 api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam //
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 4, 2, 3.1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 6, 8.2 śaktiviṣaye ca pratidinaṃ niṣkrāmet //
KāSū, 6, 3, 8.11 śaktāvanabhinandanam /
Kātyāyanasmṛti
KātySmṛ, 1, 113.1 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
KātySmṛ, 1, 147.1 kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.1 na jātu śaktir indos te mukhena pratigarjitum /
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.2 ity asaṃbhāvyam athavā vicitrā vastuśaktayaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 6.1 mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate /
Kūrmapurāṇa
KūPur, 1, 1, 34.1 iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 1, 44.1 brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ /
KūPur, 1, 1, 44.2 macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ //
KūPur, 1, 1, 69.2 sargasthitivināśānāṃ hetave 'nantaśaktaye //
KūPur, 1, 2, 26.2 brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā //
KūPur, 1, 2, 47.1 vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
KūPur, 1, 2, 59.2 anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ //
KūPur, 1, 9, 85.1 bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ /
KūPur, 1, 9, 87.2 jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ //
KūPur, 1, 10, 61.2 śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ //
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
KūPur, 1, 11, 21.1 yā sā māheśvarī śaktirjñānarūpātilālasā /
KūPur, 1, 11, 24.1 ekā māheśvarī śaktiranekopādhiyogataḥ /
KūPur, 1, 11, 26.1 catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 11, 35.1 saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
KūPur, 1, 11, 36.1 anyāśca śaktayo mukhyāstasya devasya nirmitāḥ /
KūPur, 1, 11, 37.1 sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
KūPur, 1, 11, 38.1 sarvaśaktyātmikā māyā durnivārā duratyayā /
KūPur, 1, 11, 38.2 māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ //
KūPur, 1, 11, 42.1 ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
KūPur, 1, 11, 42.2 śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ //
KūPur, 1, 11, 42.2 śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ //
KūPur, 1, 11, 43.1 śaktiśaktimatorbhedaṃ vadanti paramārthataḥ /
KūPur, 1, 11, 44.1 śaktayo girijā devī śaktimanto 'tha śaṅkaraḥ /
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 11, 63.2 māṃ viddhi paramāṃ śaktiṃ parameśvarasamāśrayām /
KūPur, 1, 11, 72.1 sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 85.2 saṃsārayoniḥ sakalā sarvaśaktisamudbhavā //
KūPur, 1, 11, 90.2 janmamṛtyujarātītā sarvaśaktisamanvitā //
KūPur, 1, 11, 91.2 kṣetrajñaśaktir avyaktalakṣaṇā malavarjitā //
KūPur, 1, 11, 125.2 bījāṅkurasamudbhūtir mahāśaktir mahāmatiḥ //
KūPur, 1, 11, 144.1 guhyaśaktirguṇātītā sarvadā sarvatomukhī /
KūPur, 1, 11, 149.1 vedaśaktirvedamātā vedavidyāprakāśinī /
KūPur, 1, 11, 149.2 yogeśvareśvarī mātā mahāśaktirmanomayī //
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 187.1 lakṣmyādiśaktijananī śakticakrapravartikā /
KūPur, 1, 11, 187.1 lakṣmyādiśaktijananī śakticakrapravartikā /
KūPur, 1, 11, 207.2 dharmaśaktirdharmamayī vidharmā viśvadharmiṇī //
KūPur, 1, 11, 209.2 sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā //
KūPur, 1, 11, 209.2 sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā //
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 1, 11, 259.2 sarvaśaktisamāyuktamanantaṃ prerakaṃ param //
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 1, 15, 130.2 yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ //
KūPur, 1, 15, 158.1 saiṣā māheśvarī gaurī mama śaktirnirañjanā /
KūPur, 1, 15, 196.2 triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya //
KūPur, 1, 15, 196.2 triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya //
KūPur, 1, 15, 228.2 pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase //
KūPur, 1, 16, 37.1 yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
KūPur, 1, 19, 41.2 yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
KūPur, 1, 20, 18.2 sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
KūPur, 1, 21, 35.1 tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā /
KūPur, 1, 21, 52.2 yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ //
KūPur, 1, 46, 26.1 upāsyamānā vividhaiḥ śaktibhedairitastataḥ /
KūPur, 1, 46, 32.1 tatra sā paramā śaktirviṣṇor atimanoramā /
KūPur, 1, 46, 33.2 vicintya jagatoyoniṃ svaśaktikiraṇojjvalā //
KūPur, 1, 47, 48.1 sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
KūPur, 2, 2, 22.2 ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ //
KūPur, 2, 3, 12.2 vijñānaśaktirvijñātā hyahaṅkārastadutthitaḥ //
KūPur, 2, 4, 18.2 māyāvī māmīkā śaktirmāyā lokavimohinī //
KūPur, 2, 4, 19.1 mamaiva ca parā śaktiryā sā vidyate gīyate /
KūPur, 2, 4, 20.1 ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ /
KūPur, 2, 4, 21.1 ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
KūPur, 2, 4, 22.1 anyā ca śaktirvipulā saṃsthāpayati me jagat /
KūPur, 2, 4, 23.1 tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
KūPur, 2, 5, 16.1 ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram /
KūPur, 2, 6, 5.2 prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama //
KūPur, 2, 6, 16.2 pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ //
KūPur, 2, 6, 50.1 bahunātra kimuktena mama śaktyātmakaṃ jagat /
KūPur, 2, 7, 30.2 mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati //
KūPur, 2, 8, 5.2 tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ //
KūPur, 2, 8, 13.1 sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ /
KūPur, 2, 8, 13.2 anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya //
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 9, 3.1 anādinidhanā śaktirmāyāvyaktasamāśrayā /
KūPur, 2, 9, 7.1 anantāḥ śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 15, 28.2 yathāśaktiṃ caran karma ninditāni vivarjayet //
KūPur, 2, 18, 11.2 brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ //
KūPur, 2, 18, 26.2 aiśvarī tu parā śaktis tattvatrayasamudbhavā //
KūPur, 2, 18, 76.2 śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ //
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 18, 84.2 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret //
KūPur, 2, 18, 113.1 hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
KūPur, 2, 27, 24.1 naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ /
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 32, 6.2 śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā //
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 39, 29.2 upāsate mahātmānaṃ skandaṃ śaktidharaṃ prabhum //
KūPur, 2, 39, 37.1 tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
KūPur, 2, 44, 26.2 sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ //
KūPur, 2, 44, 28.2 śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ //
KūPur, 2, 44, 30.1 anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 32.1 tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
KūPur, 2, 44, 35.2 gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ //
KūPur, 2, 44, 40.1 kiṃtu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
Liṅgapurāṇa
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 2, 27.1 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam /
LiPur, 1, 2, 29.2 vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā //
LiPur, 1, 8, 93.1 trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ /
LiPur, 1, 8, 95.2 sattvasthaṃ cintayedrudraṃ svaśaktyā parimaṇḍitam //
LiPur, 1, 21, 88.1 aprasaṃkhyeyatattvasya yathā vidmaḥ svaśaktitaḥ /
LiPur, 1, 29, 68.2 ajñānācchāpajā śaktiḥ kuṇṭhitāsyanirīkṣaṇāt //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 36, 65.2 vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ //
LiPur, 1, 36, 65.2 vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ //
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 62, 10.2 svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ //
LiPur, 1, 70, 158.2 viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca //
LiPur, 1, 70, 159.1 sthāvareṣu viparyāsas tiryagyoniṣu śaktitaḥ /
LiPur, 1, 70, 331.2 satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā //
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 72, 54.2 jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ //
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 139.2 vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe //
LiPur, 1, 77, 71.1 tatrāvāhya mahādevaṃ navaśaktisamanvitam /
LiPur, 1, 82, 19.2 lakṣmyādiśaktibhir nityaṃ namitā nandanandinī //
LiPur, 1, 82, 37.2 skandaḥ śaktidharaḥ śāntaḥ senānīḥ śikhivāhanaḥ //
LiPur, 1, 83, 33.2 snāpya śaktyā yathānyāyaṃ caruṃ dadyāc ca śūline //
LiPur, 1, 84, 4.1 brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām /
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 85, 9.2 te nāśaṃ naiva samprāptā macchaktyā hyanupālitāḥ //
LiPur, 1, 85, 13.2 matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara //
LiPur, 1, 85, 23.2 pañcākṣaram ṛṣicchando daivataṃ śaktibījavat //
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 44.2 tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ //
LiPur, 1, 85, 67.1 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane /
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 85, 209.1 pratyag bhavati tacchaktiḥ śatroḥ pīḍā bhaviṣyati /
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 87, 7.1 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā /
LiPur, 1, 88, 3.2 ṣaḍviṃśacchaktisaṃyuktamaṣṭadhā ca dvijottamāḥ //
LiPur, 1, 88, 5.1 aṣṭaśaktisamāyuktamaṣṭamūrtimajaṃ prabhum /
LiPur, 1, 88, 6.1 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ /
LiPur, 1, 88, 79.1 tathāntaḥ saṃsthitaṃ devaṃ svaśaktyā parimaṇḍitam /
LiPur, 1, 96, 11.1 vīrabhadro'pi bhagavān vīraśaktivijṛmbhitaḥ /
LiPur, 1, 96, 28.2 ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ //
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 96, 46.1 kulālacakravacchaktyā prerito'si pinākinā /
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 1, 98, 3.1 te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ /
LiPur, 1, 98, 69.1 niśācaraḥ pretacārī mahāśaktir mahādyutiḥ /
LiPur, 1, 101, 27.2 tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ //
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 2, 5, 63.1 tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me /
LiPur, 2, 8, 34.2 śaktibījasamāyuktaṃ sa yāti paramāṃ gatim //
LiPur, 2, 10, 15.1 śrotraṃ śṛṇoti tacchaktyā śabdasparśādikaṃ ca yat /
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 16, 29.2 māyā vidyā kriyā śaktirjñānaśaktiḥ kriyāmayī //
LiPur, 2, 19, 16.2 sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 19, 28.2 navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum //
LiPur, 2, 21, 7.1 sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
LiPur, 2, 21, 29.2 śyāmaṃ raktaṃ kalākāraṃ śaktitrayakṛtāsanam //
LiPur, 2, 22, 43.2 karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam //
LiPur, 2, 22, 44.2 aghorā vikṛtā caiva dīptādyāścāṣṭaśaktayaḥ //
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
LiPur, 2, 23, 10.1 śūlaṃ paraśukhaḍgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe /
LiPur, 2, 23, 13.2 śaktibhūtāni ca tathā hṛdayādīni suvrata //
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 25, 8.2 mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu //
LiPur, 2, 25, 68.2 ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 26, 10.2 śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet //
LiPur, 2, 26, 16.2 dvātriṃśākṣararūpeṇa dvātriṃśacchaktibhirvṛtam //
LiPur, 2, 26, 18.2 candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam //
LiPur, 2, 27, 24.1 ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 60.1 śaktayastu caturviṃśatpradānakalaśeṣu ca /
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 27, 64.2 dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ //
LiPur, 2, 27, 66.2 prathamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ //
LiPur, 2, 27, 70.2 vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ //
LiPur, 2, 27, 74.1 vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
LiPur, 2, 27, 78.2 prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 27, 84.1 gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 86.2 prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ //
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 91.1 prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ /
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 95.1 prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 99.1 prāṇarūpī tathā haṃsaḥ svātmaśaktiḥ pitāmahaḥ /
LiPur, 2, 28, 50.2 vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām //
LiPur, 2, 29, 13.1 śaktibījena kartavyā brāhmaṇairvedapāragaiḥ /
LiPur, 2, 31, 5.1 śaktirūpaṃ suvarṇena triniṣkeṇa tu kārayet /
LiPur, 2, 47, 28.2 ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ //
LiPur, 2, 48, 4.1 śaktīnāṃ sarvakāryeṣu yonikuṇḍaṃ vidhīyate /
Matsyapurāṇa
MPur, 7, 24.1 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ /
MPur, 13, 52.2 citte brahmakalā nāma śaktiḥ sarvaśarīriṇām //
MPur, 17, 50.2 satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām //
MPur, 19, 10.1 ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā /
MPur, 19, 10.1 ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā /
MPur, 19, 10.2 dānaśaktiḥ savibhavā rūpamārogyameva ca //
MPur, 23, 9.2 syandane'tha sahasrāśve vedaśaktimaye prabhuḥ //
MPur, 32, 7.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 48, 51.3 śaktyānnapānadānāttu gopatiṃ saṃprasādayat //
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
MPur, 61, 48.1 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām /
MPur, 78, 5.2 śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ //
MPur, 78, 8.2 gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm //
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ /
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ //
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 96, 6.2 kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa //
MPur, 96, 8.2 raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa //
MPur, 96, 18.2 śaktiścecchayanaṃ dadyātsarvopaskarasaṃyutam //
MPur, 101, 13.2 puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam //
MPur, 101, 47.2 śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti //
MPur, 133, 28.2 gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ //
MPur, 135, 76.2 vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ //
MPur, 135, 76.2 vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ //
MPur, 136, 37.1 śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ /
MPur, 140, 6.1 te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān /
MPur, 140, 34.2 ājaghāna tadā śaktyā śailādiṃ samavasthitam //
MPur, 140, 35.1 tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām /
MPur, 142, 68.1 aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ /
MPur, 143, 17.1 te tu khinnā vivādena śaktyā yuktā maharṣayaḥ /
MPur, 148, 83.1 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ /
MPur, 149, 8.1 śaktibhiḥ paṭṭiśaiḥ śūlairmudgaraiḥ kuṇapairgaḍaiḥ /
MPur, 150, 79.2 śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm //
MPur, 150, 231.2 śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm //
MPur, 150, 232.2 bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau //
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 21.1 śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā /
MPur, 151, 22.1 jagrāha śaktimugrāgrāmaṣṭaghaṇṭotkaṭasvanām /
MPur, 152, 2.2 tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca //
MPur, 152, 18.2 śaktyā ca garuḍaṃ vīro mahiṣo'bhyahanaddhṛdi //
MPur, 153, 207.1 śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge /
MPur, 154, 217.3 saṃdeśena vinā śaktirapakārasya neṣyate /
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 158, 49.2 gṛhītanirmalodagraśaktiśūlaḥ ṣaḍānanaḥ //
MPur, 159, 25.3 tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā //
MPur, 159, 40.2 jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa /
MPur, 160, 22.2 jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām //
MPur, 160, 24.2 hato'syadya mayā śaktyā smara śastraṃ suśikṣitam //
MPur, 160, 25.1 ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati /
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
MPur, 163, 13.1 tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām /
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
MPur, 172, 25.1 śakticitrabalodagraṃ śaṅkhacakragadādharam /
Nāradasmṛti
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
NāSmṛ, 2, 5, 19.2 śaktitaś cānumānyainam antevāsī nivartayet //
NāSmṛ, 2, 5, 20.2 śaktibhaktyanurūpā syād eṣāṃ karmāśrayā bhṛtiḥ //
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 13, 5.2 bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā //
Nāṭyaśāstra
NāṭŚ, 4, 57.1 yatra tatrāpi saṃyojyamācāryairnāṭyaśaktitaḥ /
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.6 kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ /
PABh zu PāśupSūtra, 1, 1, 42.4 tato vibhuśaktyā /
PABh zu PāśupSūtra, 1, 1, 42.5 yasmāt tatrāpi śaktim asyānantāṃ nātivartante /
PABh zu PāśupSūtra, 1, 1, 42.8 tathā pālayatīti prabhuśaktiḥ /
PABh zu PāśupSūtra, 1, 11, 1.6 vāśabdaḥ śaktyaśaktyor vicāraṇe /
PABh zu PāśupSūtra, 1, 23, 1.0 atrāgantukatvāt sarvajñānaśaktir uktā //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 26, 7.0 caśabdo 'tra jñānakriyāśaktisamāropaṇārthaḥ //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 35, 2.0 atra jarā nāma palitaskhalityādilakṣaṇā kāryasya dṛkkriyāśaktihāniś ca karaṇānām //
PABh zu PāśupSūtra, 2, 3, 8.2 dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā /
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
PABh zu PāśupSūtra, 2, 6, 23.0 bhagavato maheśvarasya śaktiḥ sanātanī //
PABh zu PāśupSūtra, 2, 11, 5.0 atra śaktirviṣaya ity anarthāntaram //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 24, 9.0 dṛkkriyāśaktyorapratīghātāt //
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 2, 27, 3.0 tasmāt sakaletarānugrāhakānādiśaktir vidyate //
PABh zu PāśupSūtra, 3, 24, 4.0 kiṃtu kāraṇaśakter avyāhatatvāc ca //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 4, 23, 4.0 dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 4, 24, 1.0 tad iti dṛkkriyāśaktyorgrahaṇam //
PABh zu PāśupSūtra, 4, 24, 8.0 codanaṃ nāma jñānakriyāśaktisaṃyogaḥ //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 16.1 tatra jñānam eva śaktir jñānaśaktiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 18.1 kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.1 yāmaṃ yāmaṃ tadarghaṃ yāvacchaktyā divāpi ca /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.1 tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset /
Saṃvitsiddhi
SaṃSi, 1, 31.2 na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 28, 18.2 śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ //
Su, Sū., 43, 10.3 tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt //
Su, Śār., 4, 84.2 mahāprasavaśaktitvaṃ kauberaṃ kāyalakṣaṇam //
Su, Cik., 2, 11.2 kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Utt., 18, 70.1 nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam /
Su, Utt., 37, 11.2 upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham //
Sāṃkhyakārikā
SāṃKār, 1, 15.1 bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.15 tathā śaktitaḥ pravṛtteśca /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
STKau zu SāṃKār, 5.2, 1.11 anena yaścetanāśakter anugrahas tatphalaṃ pramābodhaḥ /
STKau zu SāṃKār, 5.2, 3.66 pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ /
STKau zu SāṃKār, 9.2, 2.4 śaktiśca kāryadarśanād avagamyate /
STKau zu SāṃKār, 9.2, 2.7 sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye vā /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 9.2, 2.11 hanta bhoḥ śaktiviśeṣaḥ kāryasambaddho 'saṃbaddho vā /
STKau zu SāṃKār, 15.2, 1.13 itaścāvyaktam astītyāha śaktitaḥ pravṛtteśca /
STKau zu SāṃKār, 15.2, 1.14 kāraṇaśaktitaḥ kāryaṃ pravartata iti siddham /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 43.1 kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 135.1 na mamādyāṅkulakasyāpy utpatane śaktir astīti //
Viṃśatikākārikā
ViṃKār, 1, 22.1 vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā /
Viṣṇupurāṇa
ViPur, 1, 3, 2.2 śaktayaḥ sarvabhāvānām acintyajñānagocarāḥ /
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 4, 52.2 nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām //
ViPur, 1, 5, 47.1 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ /
ViPur, 1, 5, 66.2 sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ //
ViPur, 1, 5, 66.2 sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ //
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
ViPur, 1, 7, 44.1 guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat /
ViPur, 1, 8, 28.1 avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama /
ViPur, 1, 9, 44.2 yasya śaktir na śuddhasya prasīdatu sa no hariḥ //
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
ViPur, 1, 17, 81.1 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param /
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 55.2 jyotsnābhedo 'sti tacchaktestadvan maitreya vidyate //
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 1, 22, 59.1 sarvaśaktimayo viṣṇuḥ svarūpaṃ brahmaṇo 'param /
ViPur, 1, 22, 61.1 sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ /
ViPur, 2, 7, 29.2 viṣṇuśaktyā mahābuddhe vṛtau saṃśrayadharmiṇau //
ViPur, 2, 7, 31.2 śaktiḥ sāpi tathā viṣṇoḥ pradhānapuruṣātmakam //
ViPur, 2, 7, 39.2 viṣṇuśaktiṃ samāsādya prarohamupayānti vai //
ViPur, 2, 10, 19.2 saviturmaṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ //
ViPur, 2, 11, 3.1 yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
ViPur, 2, 11, 7.1 yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 9.2 trayīmayī viṣṇuśaktiravasthānaṃ karoti vai //
ViPur, 2, 11, 11.2 viṣṇuśaktiravasthānaṃ sadāditye karoti sā //
ViPur, 2, 11, 12.1 na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
ViPur, 2, 11, 14.1 evaṃ sā sāttvikī śaktirvaiṣṇavī yā trayīmayī /
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 3, 1, 45.1 yasmādviṣṭamidaṃ sarvaṃ tasya śaktyā mahātmanaḥ /
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 3, 9, 8.2 gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ //
ViPur, 3, 11, 106.1 atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ /
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 11, 109.1 annaśākāmbudānena svaśaktyā prīṇayetpumān /
ViPur, 3, 14, 25.1 asamartho 'nnadānasya dhānyamāmaṃ svaśaktitaḥ /
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 3, 15, 47.2 bhojane ca svaśaktyā ca dāne tadvadvisarjane //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 1, 47.2 sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān //
ViPur, 5, 1, 79.2 macchaktipreritamatirvasudevo nayiṣyati //
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
ViPur, 5, 34, 19.2 nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā //
ViPur, 5, 37, 57.2 pālanīyastvayā śaktyā jano 'yaṃ matparigrahaḥ //
ViPur, 6, 5, 79.1 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 5, 86.2 sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
ViPur, 6, 7, 30.2 vikāryam ātmanaḥ śaktyā loham ākarṣako yathā //
ViPur, 6, 7, 60.2 parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam //
ViPur, 6, 7, 61.1 viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
ViPur, 6, 7, 61.2 avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate //
ViPur, 6, 7, 62.1 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā /
ViPur, 6, 7, 63.1 tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā /
ViPur, 6, 7, 64.2 sarīsṛpeṣu tebhyo 'nyāpy atiśaktyā patatriṣu //
ViPur, 6, 7, 65.1 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ /
ViPur, 6, 7, 65.2 paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ //
ViPur, 6, 7, 67.2 hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ //
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //
ViPur, 6, 7, 70.1 samastāḥ śaktayaś caitā nṛpa yatra pratiṣṭhitāḥ /
ViPur, 6, 7, 71.1 samastaśaktirūpāṇi tat karoti janeśvara /
ViPur, 6, 7, 75.1 tasmāt samastaśaktīnām ādhāre tatra cetasaḥ /
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Viṣṇusmṛti
ViSmṛ, 3, 71.1 śucīn alubdhān avahitān śaktisampannān sarvārtheṣu ca sahāyān //
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
ViSmṛ, 54, 34.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.8 citiśaktir apariṇāminī apratisaṃkramā darśitaviṣayā śuddhā cānantā ca /
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 2, 4.1, 3.1 cetasi śaktimātrapratiṣṭhānāṃ bījabhāvopagamaḥ //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
Yājñavalkyasmṛti
YāSmṛ, 1, 42.1 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
YāSmṛ, 1, 44.2 pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ //
YāSmṛ, 1, 45.2 itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham //
YāSmṛ, 1, 58.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
YāSmṛ, 1, 101.1 vedātharvapurāṇāni setihāsāni śaktitaḥ /
YāSmṛ, 1, 107.1 atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ /
YāSmṛ, 1, 203.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ //
YāSmṛ, 1, 244.1 dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet /
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //
YāSmṛ, 2, 275.2 deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi //
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 294.1 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ /
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 3, 79.1 yāvat svastham idaṃ śarīram arujaṃ yāvacca dūre jarā yāvaccendriyaśaktir apratihatā yāvat kṣayo nāyuṣaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 50.4 śaktibhūtaṃ kleśaśatruvijayāya /
Śivasūtra
ŚSūtra, 1, 6.1 śakticakrasaṃdhāne viśvasaṃhāraḥ //
ŚSūtra, 1, 12.1 icchā śaktir umā kumārī //
ŚSūtra, 1, 14.1 śuddhatattvasaṃdhānād vāpaśuśaktiḥ //
ŚSūtra, 1, 17.1 śaktisaṃdhāne śarīrotpattiḥ //
ŚSūtra, 3, 30.1 svaśaktipracayo viśvam //
ŚSūtra, 3, 37.1 karaṇaśaktiḥ svato 'nubhavāt //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.1 sūryadine dhananāśaś cāndre śaktikṣayo 'nnahāniś ca /
Amaraughaśāsana
AmarŚās, 1, 1.0 ūrdhvaśaktinipātaḥ kandacatuṣṭayena jñāyate //
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
AmarŚās, 1, 35.1 śaktitrayavinirbhinne citte bījanirañjanāt //
AmarŚās, 1, 41.1 nirañjanāśritā śaktiḥ sūkṣmaśaktyā tayāśritam //
AmarŚās, 1, 41.1 nirañjanāśritā śaktiḥ sūkṣmaśaktyā tayāśritam //
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
AmarŚās, 1, 43.1 śaktitrayodbhavaṃ bījaṃ bījāt kāmo viṣaṃ tataḥ //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 75.1 śaktyādhārasthito yāti brahmadaṇḍakabhedakaḥ //
AmarŚās, 1, 76.1 mūlakande tu yā śaktiḥ kuṇḍalākārarūpiṇī //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 8.0 alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 6.1 śaktyā hīno 'pi vakṣye 'haṃ gurubhaktyā praṇoditaḥ /
Bhairavastava
Bhairavastava, 1, 2.1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā /
Bhairavastava, 1, 4.2 śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 17.1 bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam /
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 1, 18, 19.2 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ //
BhāgPur, 2, 1, 35.1 vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram /
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 4, 12.3 gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane //
BhāgPur, 2, 5, 5.2 ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ //
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 5, 33.1 tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ /
BhāgPur, 2, 6, 31.2 viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 2, 9, 26.1 yathātmamāyāyogena nānāśaktyupabṛṃhitam /
BhāgPur, 2, 10, 6.1 nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ /
BhāgPur, 3, 5, 16.1 sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ /
BhāgPur, 3, 5, 24.2 mene 'santam ivātmānaṃ suptaśaktir asuptadṛk //
BhāgPur, 3, 5, 25.1 sā vā etasya saṃdraṣṭuḥ śaktiḥ sadasadātmikā /
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 6, 1.2 iti tāsāṃ svaśaktīnāṃ satīnām asametya saḥ /
BhāgPur, 3, 6, 2.1 kālasaṃjñāṃ tadā devīṃ bibhracchaktim urukramaḥ /
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 8, 12.1 caturyugānāṃ ca sahasram apsu svapan svayodīritayā svaśaktyā /
BhāgPur, 3, 9, 23.1 eṣa prapannavarado ramayātmaśaktyā yad yat kariṣyati gṛhītaguṇāvatāraḥ /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 11, 15.1 yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā /
BhāgPur, 3, 11, 15.1 yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā /
BhāgPur, 3, 11, 30.1 trilokyāṃ dahyamānāyāṃ śaktyā saṃkarṣaṇāgninā /
BhāgPur, 3, 12, 21.2 bhagavacchaktiyuktasya lokasaṃtānahetavaḥ //
BhāgPur, 3, 12, 48.2 brahmāvabhāti vitato nānāśaktyupabṛṃhitaḥ //
BhāgPur, 3, 13, 8.1 tad vidhehi namas tubhyaṃ karmasv īḍyātmaśaktiṣu /
BhāgPur, 3, 13, 10.2 śaktyāpramattair gṛhyeta sādaraṃ gatamatsaraiḥ //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 21, 19.2 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ //
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
BhāgPur, 3, 24, 33.2 ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye //
BhāgPur, 3, 26, 31.2 prāṇasya hi kriyāśaktir buddher vijñānaśaktitā //
BhāgPur, 3, 28, 2.1 svadharmācaraṇaṃ śaktyā vidharmāc ca nivartanam /
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
BhāgPur, 4, 6, 43.1 tvam eva bhagavann etacchivaśaktyoḥ svarūpayoḥ /
BhāgPur, 4, 7, 59.2 ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam //
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 10, 11.2 śaktyṛṣṭibhirbhuśuṇḍībhiścitravājaiḥ śarairapi //
BhāgPur, 4, 12, 6.2 yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā //
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
BhāgPur, 4, 17, 33.2 tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase //
BhāgPur, 4, 24, 18.2 śaktyā yukto vicarati ghorayā bhagavānbhavaḥ //
BhāgPur, 4, 24, 43.1 śaktitrayasametāya mīḍhuṣe 'haṃkṛtātmane /
BhāgPur, 4, 24, 63.1 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate /
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 8, 7, 23.1 guṇamayyā svaśaktyāsya sargasthityapyayān vibho /
BhāgPur, 8, 7, 34.2 brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram //
BhāgPur, 10, 1, 22.2 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṃścaredbhuvi //
BhāgPur, 11, 4, 2.3 rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ //
BhāgPur, 11, 7, 21.2 āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam //
BhāgPur, 11, 7, 58.2 śaktibhir durvibhāvyābhiḥ komalāṅgatanūruhāḥ //
BhāgPur, 11, 9, 17.1 kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu /
BhāgPur, 11, 9, 27.2 ghrāṇo 'nyataś capaladṛk kva ca karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti //
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 12, 20.2 viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat //
BhāgPur, 11, 15, 4.2 prākāmyaṃ śrutadṛṣṭeṣu śaktipreraṇam īśitā //
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
BhāgPur, 11, 21, 37.1 mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā /
Bhāratamañjarī
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 915.2 purohitaṃ vinā śaktiḥ kṣatriyāṇāṃ kuto 'nyathā //
BhāMañj, 5, 338.2 svaśaktipraṇatākārāndikpatīnpraviśanniva //
BhāMañj, 6, 208.1 tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ /
BhāMañj, 6, 385.1 śaktiṃ ghaṭotkacenātha preritāṃ kurubhūbhuje /
BhāMañj, 6, 475.2 ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān //
BhāMañj, 7, 164.1 śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ /
BhāMañj, 7, 297.2 cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm //
BhāMañj, 7, 357.1 tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
BhāMañj, 7, 591.2 pātayāmyeṣa samare śaktyā vāsavadattayā //
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 7, 682.2 jagāma tridivaṃ dīptā prāṇaśaktirivāparā //
BhāMañj, 7, 685.1 śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 691.1 kiṃ punarghorayā pārtha śaktyā vāsavadattayā /
BhāMañj, 7, 691.2 tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā /
BhāMañj, 7, 695.1 diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 105.1 bhittvā vaikartanaḥ śaktiṃ tāṃ ghaṇṭākrandinīṃ muhuḥ /
BhāMañj, 9, 13.1 utpalāvayavāpūrṇavyaktaśaktyāsavodite /
BhāMañj, 9, 39.2 prāhiṇonmadrarājāya śaktiṃ śaktimatāṃ varaḥ //
BhāMañj, 11, 60.2 dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam //
BhāMañj, 13, 225.1 phullollasatsamutsāhaśaktivyāptajagattrayām /
BhāMañj, 13, 340.1 dānena kṣamayā śaktyā mārdavenārjavena ca /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1232.2 asvatantrasya kā śaktistadā jñātikramānmama //
BhāMañj, 13, 1253.2 sa lebhe kṣīṇavāṇasya navā śaktiṃ manobhuvaḥ //
BhāMañj, 13, 1761.1 purāhaṃ raukmiṇeyena pṛṣṭaḥ śaktiṃ dvijanmanām /
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 16, 38.2 aho vidherduranteyaṃ śaktirityarjuno 'vadat //
BhāMañj, 16, 50.1 kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ /
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
Bījanighaṇṭu
BījaN, 1, 61.2 ādidevena nirdiṣṭāḥ prathamādhipaśaktayaḥ //
BījaN, 1, 85.1 mūlārṇamāsam ākhyātaṃ hṛdayaṃ svaraśaktayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 13.2 asmitārahitaṃ cetaś caitanyaṃ śaktirucyate //
DevīĀgama, 1, 14.1 tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam /
DevīĀgama, 1, 26.1 pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
Garuḍapurāṇa
GarPur, 1, 7, 9.2 oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ //
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 18, 13.1 pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
GarPur, 1, 18, 15.2 āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ //
GarPur, 1, 20, 20.2 ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet //
GarPur, 1, 20, 20.2 ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet //
GarPur, 1, 22, 8.1 varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
GarPur, 1, 22, 8.2 hṛdi vā śaktigarte ca prakṣipejjātavedasam //
GarPur, 1, 23, 14.2 ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset //
GarPur, 1, 23, 17.2 śaktyanantau yajenmadhye pūrvādau dharmakādikam //
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 23, 55.2 abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ //
GarPur, 1, 23, 57.1 icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
GarPur, 1, 24, 3.1 hṛdādikaṃ nava śaktyo rudracaṇḍā pracaṇḍayā /
GarPur, 1, 25, 2.1 aiṃ śrīṃ phraiṃ kṣaiṃ ādhāraśaktipādukāṃ pūjayāmi namaḥ /
GarPur, 1, 25, 5.4 navaśaktiśivādibhir mūlamaṇḍalatrayakujātmakotpannāpadmāsanapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 28, 5.1 pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet /
GarPur, 1, 28, 5.2 tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmakam //
GarPur, 1, 28, 10.2 hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ //
GarPur, 1, 30, 6.5 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 31, 15.11 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 31, 22.39 oṃ śaktyai huṃ phaṭ namaḥ /
GarPur, 1, 32, 18.4 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 32, 18.27 oṃ śaktyai namaḥ /
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 34, 18.2 garuḍaṃ pūjayedagre madhye śaktiṃ ca pūjayet //
GarPur, 1, 34, 23.2 prahvī satyā tatheśānānugrahau śaktayo hyamūḥ //
GarPur, 1, 34, 46.1 vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadām /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 14.1 śaktihastāśritau cānyau raṭoṇī musalānvitau /
GarPur, 1, 40, 6.4 oṃ hāṃ ādhāraśaktyai namaḥ /
GarPur, 1, 45, 18.2 śaktiliṅgo 'vyād viṣamadvayacakrakaḥ //
GarPur, 1, 50, 20.1 aiśvarī kevalā śaktistattvatrayasamudbhavā /
GarPur, 1, 50, 35.1 vedābhyāsaṃ tataḥ kuryātprayatnācchaktito dvijaḥ /
GarPur, 1, 50, 58.1 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /
GarPur, 1, 50, 80.2 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ //
GarPur, 1, 58, 20.1 saviturmaṇḍale brahmanviṣṇuśaktyupabṛṃhitāḥ /
GarPur, 1, 95, 7.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
GarPur, 1, 96, 11.2 vedānatha purāṇāni setihāsāni śaktitaḥ //
GarPur, 1, 96, 18.2 atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ //
GarPur, 1, 98, 4.2 yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ //
GarPur, 1, 99, 9.1 yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ /
GarPur, 1, 99, 24.2 dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet //
GarPur, 1, 105, 47.2 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ //
GarPur, 1, 110, 3.1 bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ /
GarPur, 1, 110, 3.1 bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ /
GarPur, 1, 110, 3.2 vibhave dānaśaktiśca nālpasya tapasaḥ phalam //
GarPur, 1, 111, 32.1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 132, 7.1 śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām /
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
GarPur, 1, 147, 66.2 yathottaraṃ mandagatirmandaśaktiryathāyatham //
GarPur, 1, 155, 20.2 śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ //
GarPur, 1, 160, 61.1 ācopam ādhmānam apaktiśaktiḥ āsannagulmasya bhavecca cihnam //
GarPur, 1, 162, 7.2 mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī //
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 168, 23.1 śītoṣṇaṃ lavaṇaṃ vīryamatha vā śaktiriṣyate /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Hitopadeśa
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 1, 42.5 hiraṇyako 'py āhāham alpaśaktiḥ /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 2, 51.4 ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ //
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 4, 42.1 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Kathāsaritsāgara
KSS, 1, 1, 32.2 yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama //
KSS, 1, 3, 62.2 jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ //
KSS, 1, 5, 39.2 acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me //
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 2, 5, 7.1 sā cānugantuṃ vegena śaktyā nānyena dantinā /
KSS, 3, 6, 67.1 bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
KSS, 4, 2, 198.1 tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 5, 3, 183.2 mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje //
KSS, 6, 2, 34.2 svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 25.1 vākyadvayasya śaktyupāsanāvatāṃ viniyogāt //
Kālikāpurāṇa
KālPur, 52, 15.2 oṃkārākṣarabījaṃ ca yakāraḥ śaktirucyate //
KālPur, 54, 4.1 ādhāraśaktiprabhṛti hemādryantān prapūjayet /
KālPur, 55, 35.1 oṃ māle māle mahāmāye sarvaśaktisvarūpiṇi /
KālPur, 56, 3.2 śaktiṃ svayaṃ pakāraśca mahāmāyā jaganmayī //
KālPur, 56, 12.2 māṃ pātu to'sau pāścātye śaktir vāyavyadiggatā //
KālPur, 56, 14.2 taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu //
KālPur, 56, 29.2 devāntaścibuke pātu pārśvayoḥ śaktipañcamaḥ //
KālPur, 56, 45.2 oṃ kaṃ brahmāṇī pātu cakrāt ca rudrāṇī tu śaktitaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
Mahācīnatantra
Mahācīnatantra, 7, 11.1 sarvātmane namas te 'stu sarvaśaktiyutāya te /
Mātṛkābhedatantra
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
MBhT, 3, 4.1 ādhāre tu yā śaktir bhujagākārarūpiṇī /
MBhT, 6, 9.1 śakter lalāṭake netre vahnis tiṣṭhati sarvadā /
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
MBhT, 6, 13.2 śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 16.1 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat /
MBhT, 6, 25.2 tathā rātrau japen mantraṃ kulaśaktisamanvitam //
MBhT, 6, 27.1 śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari /
MBhT, 6, 49.2 yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ //
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 7, 7.1 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ /
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 8.1 śrīguror ānandanāthānte athātaḥ śaktir īritā /
MBhT, 7, 50.1 sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm /
MBhT, 7, 51.2 śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet //
MBhT, 9, 30.1 tṛtīye divase śaktiṃ caturthe divase gṛham /
MBhT, 11, 20.1 māyābījaṃ samuccārya ādhāraśaktaye namaḥ /
MBhT, 12, 36.2 tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā /
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
MBhT, 14, 15.2 kuṇḍalyā samabhāvena śaktivaktre pradāpayet //
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
MBhT, 14, 23.1 kulaśaktiḥ kāminī ca navaśaktiḥ kumārikā /
MBhT, 14, 23.1 kulaśaktiḥ kāminī ca navaśaktiḥ kumārikā /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 4, 2.2 vāmādiśaktibhir yuktaṃ saptakoṭiparicchadam //
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
MṛgT, Vidyāpāda, 5, 1.1 tamaḥśaktyadhikārasya nivṛttes tatparicyutau /
MṛgT, Vidyāpāda, 5, 4.1 yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye /
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
MṛgT, Vidyāpāda, 7, 11.1 tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā /
MṛgT, Vidyāpāda, 7, 13.2 yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham //
MṛgT, Vidyāpāda, 7, 16.2 adhikāro'pi tacchakteḥ pariṇāmān nivartate //
MṛgT, Vidyāpāda, 9, 13.1 tadādhārāṇi kāryāṇi śaktirūpāṇi saṃhṛtau /
MṛgT, Vidyāpāda, 9, 16.2 naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā //
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 9, 19.1 tasmānniyāmikā janyaśaktiḥ kārakavastunaḥ /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 11, 14.1 vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān /
MṛgT, Vidyāpāda, 11, 23.2 cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca //
MṛgT, Vidyāpāda, 12, 1.2 trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 6.1 mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat sṛṣṭau vyaktiṃ yātīti māyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.2 śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyānti iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 4.0 śaktiśca cetanarūpā nahi citsvabhāvasyācidrūpā śaktirbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 4.0 śaktiśca cetanarūpā nahi citsvabhāvasyācidrūpā śaktirbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 5.0 yac caitac chaktyātmakaṃ karaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 2.2 karaṇaṃ ca na śaktyanyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 1.0 bhagavataḥ śaktayaḥ sarvakāryeṣu prasṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 3.0 sarvajñānakriyārūpā śaktirekaivaśūlinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 5.0 karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 5.0 karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 10.0 pratyātmasthena svasvapariṇāmakālāpasāriṇā śaktivrātena yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 5.0 tatkathaṃ sarvānugrāhikā śaktiruktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 1.0 satyaṃ cidacitām anugrāhikā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.3 tīvraśaktinipātena guruṇā dīkṣito yadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.2 śambhuḥ puruṣo māyā nityaṃ vibhu kartṛśaktiyuktaṃ ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 4.0 vyāptyupasaṃhāreṇa śaktirūpatayā tv avasthāne na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 2.0 sā ca janyaśaktir anvayavyatirekābhyāṃ prasiddhyā vāvagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 3.0 malinatvāt kriyājñānaśaktyoḥ karmendriyabuddhīndriyāṇām apekṣā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 5.0 kuta ityāha pade satyapyatadguṇāḥ tacchaktivirahiṇo janā dṛśyante //
Narmamālā
KṣNarm, 1, 109.1 śaktiḥ patadgraho ghaṇṭā tāmrapātramupānahau /
KṣNarm, 3, 64.2 maithune śaktidāridryādvājīkaraṇamicchati //
KṣNarm, 3, 74.2 gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 6.2, 2.0 prahāraśaktijātāḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 13.0 dṛṣṭāntamāha śaktiḥ utānye'pi hetvarthaḥ na medaḥparyantānāṃ śeṣaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 pratijñāsūtraṃ āha aṃśumataḥ aruṣāṃ prakṛtiśaktijātā vikalpo kṣetrajño iti prakṛtiśaktijātā yadyapyadhyāyādau //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 38.0 avagamanaśaktir hy abhinayanaṃ vācakatvādanyā //
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.3 snāsyaṃstu guruṇājñaptaḥ śaktyā gurvarthamāharet //
Rasahṛdayatantra
RHT, 10, 8.1 hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
Rasaprakāśasudhākara
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
Rasaratnasamuccaya
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 31.2 kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 38.3 anayā pūjayeddevīṃ śaktim aṅkuśavidyayā //
RRS, 6, 43.2 bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt //
Rasaratnākara
RRĀ, Ras.kh., 3, 189.2 dhūmravedhī tu yā siddhā sā śaktipadadāyinī //
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 1, 36.1 vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
RRĀ, V.kh., 1, 43.2 kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
RRĀ, V.kh., 1, 56.2 bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //
RRĀ, V.kh., 1, 72.2 tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 3, 54.1 śivaśaktisamāyogātprāpyate paramaṃ padam /
RCint, 8, 113.2 caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //
RCint, 8, 122.2 śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //
RCint, 8, 128.1 dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /
RCint, 8, 168.1 daśakṛṣṇalaparimāṇaṃ śaktivayobhedam ākalayya punaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
Rasādhyāya
RAdhy, 1, 134.1 jīrṇe caturguṇe tasmin gatiśaktirvihanyate /
Rasārṇava
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 62.2 mālinī hemaśaktiśca parā śaktirbalā smṛtā /
RArṇ, 2, 62.2 mālinī hemaśaktiśca parā śaktirbalā smṛtā /
RArṇ, 2, 62.3 aparā vajraśaktiśca kāntijñeyaṃ parāparam //
RArṇ, 2, 63.1 madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam /
RArṇ, 2, 73.1 mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā /
RArṇ, 2, 112.2 lalāṭaśirasormadhye śaktistatraiva saṃsthitā //
RArṇ, 5, 44.2 kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //
RArṇ, 6, 1.2 devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /
RArṇ, 6, 72.1 śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /
RArṇ, 11, 216.1 auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /
RArṇ, 12, 206.2 sā jvālākartarī caiva śaktirghorasya kartarī //
RArṇ, 12, 207.1 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
RArṇ, 12, 345.1 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /
RArṇ, 12, 347.3 śivaśaktiśca deveśi ratnādiśivagā yathā //
RArṇ, 14, 23.0 śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //
RArṇ, 18, 132.2 divyatejaḥsamāyuktā kāmaśaktivivardhitā /
RArṇ, 18, 183.2 śaktibījasamāyuktaṃ bījatrayasamanvitam //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 5.0 arthavattvaṃ teṣveva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ //
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
Rājanighaṇṭu
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Manuṣyādivargaḥ, 114.0 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 25.2, 7.0 balasāmye itīdṛśam rasādīnāṃ naisargikaṃ balaṃ svābhāvikī śaktiḥ //
SarvSund zu AHS, Sū., 16, 8.1, 7.0 atidurbalasya ca jaraṇāśakteḥ snehasya vyāpat //
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
Skandapurāṇa
SkPur, 2, 2.1 śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ /
SkPur, 2, 27.2 śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
SkPur, 3, 14.1 ekasmai śaktiyuktāya aśaktirahitāya ca /
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 4, 2.1 sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ /
SkPur, 17, 3.1 tam āgamyocivāñ śaktiś cariṣye dīkṣito vratam /
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
Spandakārikā
SpandaKār, 1, 18.1 jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.1 śabdarāśisamutthasya śaktivargasya bhogyatām /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.1 svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 2.2, 17.1 yatastu yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ /
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 9.2, 3.2 mānasaṃ cetanā śaktirātmā ceti catuṣṭayam /
SpandaKārNir zu SpandaKār, 1, 11.2, 1.2 na vrajen na viśecchaktir marudrūpā vikāsite /
SpandaKārNir zu SpandaKār, 1, 11.2, 2.2 sarvāḥ śaktīś cetasā darśanādyāḥ sve sve vedye yaugapadyena viṣvak /
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.2 pareśaśaktirātmeva bhāsate na tv idaṃtayā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.1 pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 4.0 kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.2 yā sā śaktirjagaddhātuḥ kathitā samavāyinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 14.1 bījamatra śivaḥ śaktir yonir ityabhidhīyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 15.1 tadeva śaktibhedena māheśvaryādi cāṣṭakam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.2 tadvadeva ca śaktīnāṃ tatsaṃkhyānāmanukramāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.2 śaktyavasthāṃ praviṣṭasya nirvibhāgena bhāvanā /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.2 rudraśaktisamāveśaśālinaḥ śivarūpiṇaḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 26.0 evaṃ visarga eva viśvajanane bhagavataḥ śaktiḥ //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
TantraS, 4, 29.0 śaktayaś ca asya asaṃkhyeyāḥ //
TantraS, 4, 30.0 kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
TantraS, 4, 33.0 yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ //
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 10.1 taddvādaśamahāśaktiraśmicakreśvaraṃ vibhum /
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
TantraS, 6, 51.0 sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite //
TantraS, 6, 52.0 śaktikālena parārdhakoṭiguṇitena anāśritadinam //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 84.1 saṃvidrūpasyātmanaḥ prāṇaśaktiṃ paśyan rūpaṃ tatragaṃ cātikālam /
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
TantraS, 7, 22.0 sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 15.0 tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 10.0 saiva icchāśaktirūpatāṃ svātantryasvabhāvāṃ jighṛkṣantī mantramaheśvarasya //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 24.0 mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 10, 6.0 śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, Dvāviṃśam āhnikam, 5.0 tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
TantraS, Dvāviṃśam āhnikam, 22.2 tacchaktitadvadātmakam anyonyasamunmukhaṃ bhavati //
TantraS, Dvāviṃśam āhnikam, 26.2 śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ //
TantraS, Dvāviṃśam āhnikam, 27.2 śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān //
TantraS, Dvāviṃśam āhnikam, 37.2 etat khecaramudrāveśe 'nyonyaṃ svaśaktiśaktimatoḥ //
Tantrāloka
TĀ, 1, 5.1 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ /
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 69.1 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
TĀ, 1, 71.2 nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ //
TĀ, 1, 72.1 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 74.2 śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ //
TĀ, 1, 74.2 śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ //
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 1, 87.2 dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam //
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 1, 107.1 tasya śaktaya evaitāstisro bhānti parādikāḥ /
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 1, 111.1 navātmā daśadikchaktir ekādaśakalātmakaḥ /
TĀ, 1, 112.2 viśvacakre maheśāno viśvaśaktirvijṛmbhate //
TĀ, 1, 126.2 vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā //
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 158.2 śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate //
TĀ, 1, 159.1 tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā /
TĀ, 1, 160.2 vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu //
TĀ, 1, 166.1 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /
TĀ, 1, 174.1 paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 1, 192.1 rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
TĀ, 1, 195.2 etāvatī mahādevī rudraśaktiranargalā //
TĀ, 1, 198.2 anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ //
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 206.1 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
TĀ, 1, 207.1 tatra kācitpunaḥ śaktiranantā vā mitāśca vā /
TĀ, 1, 208.2 bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ //
TĀ, 1, 209.2 śaktīḥ samākṣipeyustadupāsāntikadūrataḥ //
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 218.2 sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā //
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 242.2 ānandaśaktiviśrāntamanuttaramihocyate //
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 1, 297.1 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
TĀ, 1, 298.2 saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā //
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 32.2 śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam //
TĀ, 2, 32.2 śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam //
TĀ, 2, 33.2 akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam //
TĀ, 2, 33.2 akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam //
TĀ, 3, 65.1 ato nimittaṃ devasya śaktayaḥ santu tādṛśe /
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 72.1 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
TĀ, 3, 72.1 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 79.1 aciradyutibhāsinyā śaktyā jvalanarūpayā /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 81.1 icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam /
TĀ, 3, 94.2 anuttarānandacitī icchāśaktau niyojite //
TĀ, 3, 95.2 anuttarānandaśaktī tatra rūḍhimupāgate //
TĀ, 3, 98.1 te eva śaktī tādrūpyabhāginyau nānyathāsthite /
TĀ, 3, 100.1 anantaśaktivaicitryalayodayakaleśvaraḥ /
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
TĀ, 3, 106.1 śaktimānañjyate yasmānna śaktirjātu kenacit /
TĀ, 3, 108.2 lolībhūtamataḥ śaktitritayaṃ tattriśūlakam /
TĀ, 3, 110.1 atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam /
TĀ, 3, 112.2 hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ //
TĀ, 3, 139.2 śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā //
TĀ, 3, 143.2 visargastasya nāthasya kaulikī śaktirucyate //
TĀ, 3, 150.1 pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ /
TĀ, 3, 150.2 icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ //
TĀ, 3, 151.1 cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ /
TĀ, 3, 154.1 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 156.1 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
TĀ, 3, 156.1 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā /
TĀ, 3, 159.1 sajātīyakaśaktīnāmicchādyānāṃ ca yojanam /
TĀ, 3, 168.2 śaktiśaktimadaikātmyalabdhānvarthābhidhānake //
TĀ, 3, 171.1 vyāptrī śaktirviṣaṃ yasmād avyāptuś chādayenmahaḥ /
TĀ, 3, 172.1 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 193.1 tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate /
TĀ, 3, 194.1 viśvaśaktāvavacchedavandhye jātamupāsanam /
TĀ, 3, 195.1 aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām /
TĀ, 3, 195.1 aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām /
TĀ, 3, 196.1 visargaśaktiyuktatvāt sampanno viśvarūpakaḥ /
TĀ, 3, 196.2 evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ //
TĀ, 3, 197.1 vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ /
TĀ, 3, 198.2 āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā //
TĀ, 3, 203.2 anuttaravisargātmaśivaśaktyadvayātmani //
TĀ, 3, 204.2 anuttarādyā prasṛtir hāntā śaktisvarūpiṇī //
TĀ, 3, 205.2 tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare //
TĀ, 3, 206.2 tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ //
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 3, 210.2 ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ //
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 3, 238.2 avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate //
TĀ, 3, 248.2 vibhāgābhāsanāyāṃ ca mukhyāstisro 'tra śaktayaḥ //
TĀ, 3, 249.2 unmeṣaśaktirjñānākhyā tvapareti nigadyate //
TĀ, 3, 250.2 āsāmeva samāveśātkriyāśaktitayoditāt //
TĀ, 3, 251.2 etāvaddevadevasya mukhyaṃ tacchakticakrakam //
TĀ, 3, 252.1 etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ /
TĀ, 3, 254.2 tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam //
TĀ, 3, 262.2 vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ //
TĀ, 4, 21.2 yatastāvati sā tasya vāmākhyā śaktiraiśvarī //
TĀ, 4, 24.1 bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ /
TĀ, 4, 142.2 sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet //
TĀ, 4, 187.2 tacchaktitritayārohādbhairavīye cidātmani //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 190.2 khātmatvameva samprāptaṃ śaktitritayagocarāt //
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 4, 272.2 vidhirniṣedho vā śaktau na svarūpasya khaṇḍane //
TĀ, 5, 9.2 jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā //
TĀ, 5, 23.2 tasya śaktimataḥ sphītaśakterbhairavatejasaḥ //
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 5, 56.1 icchājñānakriyāśaktisamatve praviśet sudhīḥ /
TĀ, 5, 57.1 śrayed bhrūbindunādāntaśaktisopānamālikām /
TĀ, 5, 65.2 icchājñānakriyāśaktisūkṣmarandhrasrugagragam //
TĀ, 5, 77.2 vilīnaṃ tat trikoṇe 'smiñśaktivahnau vilīyate //
TĀ, 5, 79.2 saṃvitspandastriśaktyātmā saṃkocapravikāsavān //
TĀ, 5, 93.1 ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ /
TĀ, 5, 93.2 śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam //
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 114.1 idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ /
TĀ, 5, 116.1 naraśaktisamunmeṣi śivarūpādvibheditam /
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 5, 123.2 bhāsate durghaṭā śaktir asaṃkocavikāsinaḥ //
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 6, 13.1 iyaṃ sā prāṇanāśaktirāntarodyogadohadā /
TĀ, 6, 52.1 prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā /
TĀ, 6, 53.1 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe /
TĀ, 6, 53.2 ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā //
TĀ, 6, 55.2 viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati //
TĀ, 6, 56.1 vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī /
TĀ, 6, 71.1 śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ /
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 162.2 śaktitattve layaṃ yāti nijakālaparikṣaye //
TĀ, 6, 163.1 etāvacchaktitattve tu vijñeyaṃ khalvaharniśam /
TĀ, 6, 163.2 śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ //
TĀ, 6, 164.2 parārdhakoṭyā hatvāpi śaktikālamanāśrite //
TĀ, 6, 170.2 bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam //
TĀ, 6, 172.2 śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ //
TĀ, 6, 177.2 brāhmī nāma parasyaiva śaktistāṃ yatra pātayet //
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
TĀ, 6, 179.1 chāditaprathitāśeṣaṃ śaktirekaḥ śivastathā /
TĀ, 6, 183.1 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
TĀ, 6, 185.2 evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ //
TĀ, 6, 189.2 ete ca parameśānaśaktitvādviśvavartinaḥ //
TĀ, 6, 212.2 nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī //
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 6, 228.2 tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ //
TĀ, 6, 239.1 śivaśaktyavibhāgena mātraikāśītikā tviyam /
TĀ, 6, 247.2 yāmalasthitiyoge tu rudraśaktyavibhāgitā //
TĀ, 7, 37.2 ekāśītipadodāraśaktyāmarśātmakas tataḥ //
TĀ, 7, 40.1 siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā /
TĀ, 7, 41.1 padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 7, 45.2 upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet //
TĀ, 7, 46.1 padamantreṣu sarveṣu yāvattatpadaśaktigam /
TĀ, 7, 58.1 piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam /
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 7, 64.1 śaktyante 'dhvani tatspandāsaṃkhyātā vāstavī tataḥ /
TĀ, 8, 139.2 agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ //
TĀ, 8, 141.2 dakṣastu navame brahmaśaktyā samadhiniṣṭhitaḥ //
TĀ, 8, 143.1 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
TĀ, 8, 144.1 sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā /
TĀ, 8, 169.1 vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ /
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 172.1 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
TĀ, 8, 172.2 tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ //
TĀ, 8, 189.1 sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā /
TĀ, 8, 230.2 aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ //
TĀ, 8, 268.2 graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni //
TĀ, 8, 283.2 puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā //
TĀ, 8, 285.2 tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā //
TĀ, 8, 297.1 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
TĀ, 8, 305.1 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ /
TĀ, 8, 308.2 utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu //
TĀ, 8, 325.2 asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam //
TĀ, 8, 333.1 devadevasya sā śaktiratidurghaṭakāritā /
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
TĀ, 8, 350.2 te 'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ //
TĀ, 8, 358.2 vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā //
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 8, 359.2 śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam //
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 374.1 tārādiśaktijuṣṭaṃ suśivāsanam atisitakajam asaṃkhyadalam /
TĀ, 8, 374.2 yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya //
TĀ, 8, 376.1 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ /
TĀ, 8, 377.2 śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ //
TĀ, 8, 378.2 asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ //
TĀ, 8, 389.2 madhye 'tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ //
TĀ, 8, 390.1 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
TĀ, 8, 392.2 adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ //
TĀ, 8, 392.2 adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ //
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
TĀ, 8, 396.1 śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate /
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 8, 398.2 vyāpī vyomātmako 'nanto 'nāthastacchaktibhāginaḥ //
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
TĀ, 8, 400.1 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
TĀ, 8, 404.1 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /
TĀ, 8, 404.2 karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī //
TĀ, 8, 423.1 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
TĀ, 8, 425.1 paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ /
TĀ, 8, 451.2 vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 8.2 vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ //
TĀ, 11, 13.1 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi /
TĀ, 11, 14.2 nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ //
TĀ, 11, 30.1 iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk /
TĀ, 11, 41.2 bhedaṃ visphārya visphārya śaktyā svacchandarūpayā //
TĀ, 11, 50.2 tatra śaktiparispandastāvān prāk ca nirūpitaḥ //
TĀ, 11, 56.2 aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt //
TĀ, 11, 64.1 sarvābhidhānasāmarthyād aniyantritaśaktayaḥ /
TĀ, 11, 84.2 anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet //
TĀ, 11, 106.2 ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī //
TĀ, 11, 107.2 tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ //
TĀ, 11, 108.2 svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām //
TĀ, 16, 11.2 pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam //
TĀ, 16, 38.2 paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet //
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 16, 71.2 arpayecchakticakrāya paramaṃ tarpaṇaṃ matam //
TĀ, 16, 75.1 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
TĀ, 16, 153.1 pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā /
TĀ, 16, 180.1 bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam /
TĀ, 16, 215.2 vidyeśvarasadāśaktiśiveṣu padapañcakam //
TĀ, 16, 219.1 śaktyantamekam aparānyāse vidhirudīritaḥ /
TĀ, 16, 219.2 māyāntaṃ haltataḥ śaktiparyante svara ucyate //
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 253.2 parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā //
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 17, 10.1 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
TĀ, 17, 22.2 saṃbodhanavibhaktyaiva vinā karmādiśaktitām //
TĀ, 17, 74.2 māyā śaktimayī saiva vidyāśaktitvamaśnute //
TĀ, 17, 74.2 māyā śaktimayī saiva vidyāśaktitvamaśnute //
TĀ, 17, 75.1 tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet /
TĀ, 17, 80.2 prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam //
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
TĀ, 17, 99.1 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet /
TĀ, 18, 5.2 śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet //
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 20, 13.2 ityevaṃvadatā śaktitāratamyābhidhāyinā //
TĀ, 21, 57.1 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /
TĀ, 26, 52.2 dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 11.1 saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.2 yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.4 śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati //
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 46.1 tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati /
ToḍalT, Pañcamaḥ paṭalaḥ, 30.2 evaṃ pūjā prakartavyā śaktimantrān yajed yadi //
ToḍalT, Pañcamaḥ paṭalaḥ, 31.2 śaktidīkṣā na kartavyā kadācidapi mohataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.1 etadanyanna kartavyaṃ śaktidīkṣāparo yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.1 īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 ata eva maheśāni māyāśaktirnigadyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.1 śakāraṃ ca mahāmāyā śaktirūpaprakāśinī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.2 śaktirūpaṃ nirākāraṃ tathā pañcākṣareṇa tu //
ToḍalT, Saptamaḥ paṭalaḥ, 24.1 saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 14.1 lakāraṃ pārthivaṃ bījaṃ śaktirūpaṃ sureśvari /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 22.1 tenaiva pārthive liṅge binduśaktiṃ niyojayet /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 22.2 binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā //
ToḍalT, Navamaḥ paṭalaḥ, 2.2 bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau /
ToḍalT, Navamaḥ paṭalaḥ, 6.1 ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 13.4 tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 11.1, 2.0 tasya udayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāva ullāsaḥ //
VNSūtraV zu VNSūtra, 11.1, 6.0 avadhūtā ca aniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāya unmiṣitā //
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir yā āgame nirūpitā tatsvarūpaḥ svapnaḥ //
Ānandakanda
ĀK, 1, 2, 71.1 raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
ĀK, 1, 2, 72.1 namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
ĀK, 1, 2, 86.2 madhye trikoṇamālikhya śaktibījaṃ samullikhet //
ĀK, 1, 2, 128.2 bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet //
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
ĀK, 1, 2, 130.2 śilājatvaparā śaktiragnijāraḥ parāparā //
ĀK, 1, 2, 132.1 madhye tu divyaśaktīnāṃ pūjayedrasabhairavam /
ĀK, 1, 2, 136.2 abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ //
ĀK, 1, 2, 152.11 śrīparāśaktirdevatā /
ĀK, 1, 2, 152.13 hrīṃ śaktiḥ kroṃ kīlakam /
ĀK, 1, 2, 153.1 hāṃ ādhāraśaktyai namaḥ /
ĀK, 1, 2, 153.8 āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam //
ĀK, 1, 2, 162.1 yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ /
ĀK, 1, 2, 162.2 oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye //
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
ĀK, 1, 2, 265.1 tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 3, 25.1 sa śaktimānandaśivamūrtimārādhayāmi ca /
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
ĀK, 1, 3, 92.1 śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
ĀK, 1, 3, 98.1 vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 10, 129.1 sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ /
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
ĀK, 1, 15, 233.1 svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān /
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 413.1 śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam /
ĀK, 1, 20, 74.1 mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
ĀK, 1, 20, 96.2 sa bījaścordhvamāyāti śaktyā pratihataḥ svayam //
ĀK, 1, 20, 99.2 śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ //
ĀK, 1, 20, 100.1 marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
ĀK, 1, 21, 54.2 sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ //
ĀK, 1, 21, 66.2 dikṣu śrīśaktimadanabhūbījāni bahirlikhet //
ĀK, 1, 23, 412.2 lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā //
ĀK, 1, 23, 543.2 śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam //
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 1, 23, 746.2 na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi //
ĀK, 1, 25, 50.1 guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ /
Āryāsaptaśatī
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 511.2 śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva //
Āsapt, 2, 564.2 tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati //
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 26.0 bījasya śālyādeḥ abhisaṃskāro 'ṅkurajananaśaktiḥ //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 9.0 vīryamiti śaktiḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Vim., 1, 4, 3.0 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 37.2, 8.0 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 12.0 atiśaktita iti nijaśakter apyatirekeṇa //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 11.0 kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam //
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.2 sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.2 asyāsti mahatī śaktir atikrāntakramākramā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.1 niḥśeṣanijacicchakticakrākramaṇalampaṭā /
ŚSūtraV zu ŚSūtra, 1, 6.1, 4.1 sṛṣṭisthitilayānākhyābhāsaśaktiprasāraṇāt /
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.1 tayā prasāritasyāsya śakticakrasya yat punaḥ /
ŚSūtraV zu ŚSūtra, 1, 9.1, 18.0 śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 12.0 prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 13.0 evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 1.0 vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktim ātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 7.0 unmajjanāt sa cicchaktim ātmano nityam āmṛśet //
ŚSūtraV zu ŚSūtra, 1, 20.1, 1.0 parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram //
ŚSūtraV zu ŚSūtra, 1, 20.1, 15.0 mahāhrada iti proktā śaktir bhagavatī parā //
ŚSūtraV zu ŚSūtra, 2, 6.1, 5.0 yad vā guruḥ parā śaktir īśvarānugrahātmikā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 37.0 krameṇa śuddhavidyeśasādaśaktiśivātmakam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 41.0 prapañcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 43.0 anuttarecchonmeṣādispandaśaktikadambakam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 11.0 tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā //
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
ŚSūtraV zu ŚSūtra, 3, 15.1, 4.0 evaṃvidho mahāyogī paraśaktyavadhānavān //
ŚSūtraV zu ŚSūtra, 3, 17.1, 5.0 evam īdṛśaśaktyutthaviśvarūpasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 18.1, 6.0 tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 8.0 śakticakrānusaṃdhānaśālinaḥ parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 1.0 avīn paśujanān pātīty avipaṃ śaktimaṇḍalam //
ŚSūtraV zu ŚSūtra, 3, 29.1, 4.0 jānātīty akhilaṃ tat jñā jñānaśaktir udīryate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 6.0 anyas tu śakticakreṇa paratantrīkṛtatvataḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 2.0 ity āgamadiśā viśvaṃ svaśaktipracayo yathā //
ŚSūtraV zu ŚSūtra, 3, 30.1, 4.0 svasyāḥ svātmāvimuktāyāḥ śakteḥ saṃvedanātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 7.0 svaśaktipracayo viśvaṃ yāvat tatpṛṣṭhapātinau //
ŚSūtraV zu ŚSūtra, 3, 31.1, 1.0 svaśaktipracayau proktau tāv apīty anuvartate //
ŚSūtraV zu ŚSūtra, 3, 31.1, 5.0 tāv ubhau yoginas tasya svaśaktipracayātmakau //
ŚSūtraV zu ŚSūtra, 3, 33.1, 5.0 svaśaktipracayo viśvam iti sūtrārthanītitaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
ŚSūtraV zu ŚSūtra, 3, 37.1, 6.0 yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 37.1, 6.0 yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 37.1, 8.0 tirohitāyāḥ svātantryaśakter uttejanaṃ prati //
ŚSūtraV zu ŚSūtra, 3, 39.1, 6.0 evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā //
ŚSūtraV zu ŚSūtra, 3, 40.1, 1.0 tattvaiḥ śaktigaṇākrāntair dharaṇyantaiḥ kalādibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 7.0 yā sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
ŚSūtraV zu ŚSūtra, 3, 44.1, 4.0 nāḍīnāṃ nāsikā prāṇaśaktiḥ kuṭilavāhinī //
ŚSūtraV zu ŚSūtra, 3, 45.1, 5.0 svabhāva eva tanmāyāśaktiprotthāpitān nijāt //
Śukasaptati
Śusa, 23, 9.3 kuśaśakticchalatyāgasampadyasya na khaṇḍyate //
Śusa, 26, 2.13 sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 38.2 tvarayā pṛṣṭhato vedhyaḥ kṣudraśaktyā tu sādinā //
Śyainikaśāstra, 6, 26.2 vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ //
Śāktavijñāna
ŚāktaVij, 1, 11.1 tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
ŚāktaVij, 1, 12.2 prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm //
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
ŚāktaVij, 1, 18.1 vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
ŚāktaVij, 1, 23.1 dhunoti samalān pāśāt paraśaktisamutthitān /
ŚāktaVij, 1, 25.2 nābhicakraviniryātā yadā śaktiḥ prabudhyate //
ŚāktaVij, 1, 26.2 yadā sā paramā śaktiḥ sulīnā parame pade //
ŚāktaVij, 1, 27.2 śive viśrāmyate śaktistadā viśrāma ucyate //
ŚāktaVij, 1, 28.1 yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 14.0 ata eva poṣaṇādvājīkaraṇaśaktyāyamapi vikhyātaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
Dhanurveda
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
DhanV, 1, 190.1 kaṭibaddhaikatūṇīraḥ khaḍgaśaktidhanurdharaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 39.2 jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje //
GherS, 3, 40.1 śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam /
GherS, 3, 41.1 śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet /
GherS, 3, 45.2 śaktiprabodhāya cirajīvanāya vajrolīmudrāṃ munayo vadanti //
GherS, 3, 49.1 mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā /
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 84.2 sā eva pāśinī mudrā śaktiprabodhakāriṇī //
GherS, 5, 58.2 prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī /
GherS, 5, 69.1 bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam /
GherS, 6, 10.2 sahakṣamavalariyuṃ haṃsaśaktiṃ yathākramam //
GherS, 6, 14.1 śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam /
GherS, 7, 12.1 yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 28.2 śaktyā ca kiṃcid dadyāc cet karmabandhāt sa mucyate //
GokPurS, 3, 17.2 trailokyabhāravahane śaktis te syād ayatnataḥ /
GokPurS, 6, 50.1 śaktiṃ cāpi dadau tasmai sarvaśatruniṣūdinīm /
GokPurS, 6, 63.3 idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate //
GokPurS, 10, 40.2 viṣṇuḥ svatanayāṃ śaktiṃ dadau tasmai narādhipa //
GokPurS, 11, 16.1 tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta /
Gorakṣaśataka
GorŚ, 1, 46.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
GorŚ, 1, 55.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ /
GorŚ, 1, 70.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yonimudrayā //
GorŚ, 1, 73.1 binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ /
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /
GorŚ, 1, 85.2 tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti //
Haribhaktivilāsa
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 2, 157.3 mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ //
HBhVil, 2, 169.2 śaktau snānakriyāhānir devatārcanalopanam //
HBhVil, 2, 173.1 abhicārādikaraṇaṃ śaktyā gauṇopacārakam /
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 2, 180.2 sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ //
HBhVil, 2, 184.2 sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet //
HBhVil, 2, 185.1 śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ /
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 3, 308.2 aiśvarī kevalā śaktis tattvatrayasamudbhavā //
HBhVil, 5, 74.2 pūrayitvā vidhānena svaśaktyā kumbhake sthitaḥ //
HBhVil, 5, 96.2 kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt //
HBhVil, 5, 97.1 nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ /
HBhVil, 5, 110.1 amoghā vidyutety ekapañcāśat śaktayo matāḥ /
HBhVil, 5, 132.7 pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat //
HBhVil, 5, 133.1 ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu /
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
HBhVil, 5, 139.2 vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 149.1 bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ /
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 248.1 evaṃ yathāsampradāyaṃ śaktyā yāvanmanaḥsukham /
HBhVil, 5, 327.2 vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Tṛtīya upadeshaḥ, 12.1 ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet /
HYP, Tṛtīya upadeshaḥ, 43.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā //
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
HYP, Tṛtīya upadeshaḥ, 104.1 kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī /
HYP, Tṛtīya upadeshaḥ, 107.1 kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām /
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 111.2 nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
HYP, Caturthopadeśaḥ, 10.2 prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate //
HYP, Caturthopadeśaḥ, 11.1 utpannaśaktibodhasya tyaktaniḥśeṣakarmaṇaḥ /
HYP, Caturthopadeśaḥ, 18.2 suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ //
HYP, Caturthopadeśaḥ, 33.2 sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
HYP, Caturthopadeśaḥ, 54.1 śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
HYP, Caturthopadeśaḥ, 54.1 śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām /
HYP, Caturthopadeśaḥ, 64.2 manonmanyai namas tubhyaṃ mahāśaktyai cidātmane //
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
JanMVic, 1, 13.1 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ /
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 19.1 vidyādiśaktyantam iyān svasaṃvitsindhos taraṃgaprasaraprapañcaḥ //
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 37.0 sā ca śuddhavidyādiśaktyante sthitā iti //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 8.0 ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti //
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 10, 8.2, 3.0 kiṃbhūtā śaktiḥ lohaghnīti lohān hantīti vigrahaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 8.1 mantrāṇām acintyaśaktitā //
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 8.1 tasminn ṛṣisabhāmadhye śaktiputraṃ parāśaram /
ParDhSmṛti, 2, 1.2 dharmaṃ sādhāraṇaṃ śaktyā cāturvarṇyāśramāgatam //
ParDhSmṛti, 6, 31.2 śūdrasya copavāsena tathā dānena śaktitaḥ //
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
Rasakāmadhenu
RKDh, 1, 2, 53.2 caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 4.0 dīpanaṃ grāsaśaktisaṃjananakriyāviśeṣaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 2.2 vāyvindrānalakauberā yamatoyeśaśaktayaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 3.2 cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 5.2 kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 50, 32.1 aśvānnā gāṃśca vāsāṃsi yo 'tra dadyātsvaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 20.2 yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 57, 9.1 dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 8.1 tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 77.1 bhūmidānena vastreṇa annadānena śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 22.1 brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 10.2 devadroṇīṃ ca tatraiva svaśaktyā pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 76, 14.2 rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 15.2 prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 22.2 evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 7.1 tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret /
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 15.1 alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 103, 174.1 govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 109, 7.1 śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 15.2 tejasastava me deva kā śaktirdhāraṇe vibho /
SkPur (Rkh), Revākhaṇḍa, 156, 35.2 śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 172, 48.2 dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /
SkPur (Rkh), Revākhaṇḍa, 186, 23.2 parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā /
SkPur (Rkh), Revākhaṇḍa, 186, 25.1 viśvasya pālane viṣṇoryā śaktiḥ paripālikā /
SkPur (Rkh), Revākhaṇḍa, 186, 26.2 raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 30.1 brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā /
SkPur (Rkh), Revākhaṇḍa, 186, 30.2 prāpitāḥ prathamā śaktiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 197, 7.2 pitṝṃśca bharataśreṣṭha dattvā dānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 21.1 darśayanto muneḥ śaktiṃ tamapṛcchan dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 198, 91.1 citre brahmakalā nāma śaktiḥ sarvaśarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 108.2 anyāṃśca ṛtvijaḥ śaktyā guruṃ keyūrakaṅkaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 51.1 nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 209, 148.1 dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 13.3 kimetad iti papraccha kāraṇaṃ śaktimeva ca //
SkPur (Rkh), Revākhaṇḍa, 218, 21.1 yasyāsti śaktistejo vā kṣatriyasya kulādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
SkPur (Rkh), Revākhaṇḍa, 221, 26.3 dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 33.1 viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, 228, 4.2 śarīrasyāthavā śaktyā anyadvā kāryayogataḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 18.2 śaktiḥ kāpi saridrūpā reveyamavatāritā //
Sātvatatantra
SātT, 1, 11.2 tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān //
SātT, 1, 12.2 tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī //
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, 2, 16.1 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam /
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /
SātT, 3, 45.2 sarvaśaktiyutaṃ tejomayaṃ vāṅmanasāpadam //
SātT, 3, 47.2 anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.1 sarvādhyakṣaḥ sarvaśaktiḥ sarvārthaḥ sarvatomukhaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 54.6 asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 22.1 vahneḥ śaktir yathā proktā khaḍgas tu nirṛter yathā /
UḍḍT, 1, 23.1 skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /
UḍḍT, 2, 67.1 piṣṭvā tena liptagātro yogaśaktyā baliṣṭhayā /
UḍḍT, 8, 6.1 madhye tu pūjayed devaṃ pattre śaktiṃ prapūjayet /
UḍḍT, 12, 16.1 ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 78.1 śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham /