Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śvetāśvataropaniṣad
Liṅgapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Ānandakanda
Haṭhayogapradīpikā

Gopathabrāhmaṇa
GB, 2, 2, 3, 13.0 śaktyai hi te tāḥ samavādyanta //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 36.0 śaktyai //
MS, 2, 7, 1, 2.2 svargyāya śaktaye /
Taittirīyasaṃhitā
TS, 6, 2, 2, 31.0 śaktyai hi te tāḥ samavādyanta //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
Śvetāśvataropaniṣad
ŚvetU, 2, 2.2 suvargeyāya śaktyai //
Liṅgapurāṇa
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 30, 6.5 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 31, 15.11 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 31, 22.39 oṃ śaktyai huṃ phaṭ namaḥ /
GarPur, 1, 32, 18.4 oṃ ādhāraśaktyai namaḥ /
GarPur, 1, 32, 18.27 oṃ śaktyai namaḥ /
GarPur, 1, 40, 6.4 oṃ hāṃ ādhāraśaktyai namaḥ /
Mātṛkābhedatantra
MBhT, 11, 20.1 māyābījaṃ samuccārya ādhāraśaktaye namaḥ /
Ānandakanda
ĀK, 1, 2, 153.1 hāṃ ādhāraśaktyai namaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 64.2 manonmanyai namas tubhyaṃ mahāśaktyai cidātmane //