Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Haribhaktivilāsa
Paraśurāmakalpasūtra

Ṛgveda
ṚV, 1, 109, 3.1 mā chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
Carakasaṃhitā
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Mahābhārata
MBh, 1, 26, 44.1 śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān /
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 3, 274, 22.2 śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ //
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 9.2 dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ //
MBh, 5, 182, 10.1 tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ /
MBh, 5, 182, 12.1 nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ /
MBh, 6, 50, 49.1 graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā /
MBh, 6, 54, 3.1 śaktīśca vimalāstīkṣṇā gadāśca parighaiḥ saha /
MBh, 7, 2, 24.2 asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam //
MBh, 7, 31, 55.2 rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan //
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 8, 14, 31.2 suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ //
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
Rāmāyaṇa
Rām, Ār, 21, 11.2 śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ //
Rām, Utt, 23, 38.2 paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā /
Matsyapurāṇa
MPur, 140, 6.1 te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān /
Garuḍapurāṇa
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 2.2 sarvāḥ śaktīś cetasā darśanādyāḥ sve sve vedye yaugapadyena viṣvak /
Tantrāloka
TĀ, 1, 208.2 bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ //
TĀ, 1, 209.2 śaktīḥ samākṣipeyustadupāsāntikadūrataḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
Haribhaktivilāsa
HBhVil, 5, 97.1 nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ /
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //