Occurrences

Kāṭhakagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Yogasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnākara
Skandapurāṇa
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kāṭhakagṛhyasūtra
KāṭhGS, 35, 1.3 haryakṣṇaḥ kumbhiḥ śaktir hantā cupaṇīmukhaś capalo naśyatām itaḥ svāhā /
Mahābhārata
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 57, 68.47 vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ /
MBh, 1, 57, 75.10 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ /
MBh, 1, 166, 5.2 śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 16.1 sa tu śaptastadā tena śaktinā vai nṛpottamaḥ /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 16.5 jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan //
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 167, 13.3 purā sāṅgasya vedasya śakter iva mayā śrutaḥ //
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 173, 5.2 śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā //
MBh, 2, 7, 11.3 jābālir vāmadevaśca śaktir gārgyasuvāmanau //
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 160, 3.2 abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate //
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 13, 151, 36.2 atrir vasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān //
Rāmāyaṇa
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Yogasūtra
YS, 2, 6.1 dṛgdarśanaśaktyor ekātmataivāsmitā //
Kūrmapurāṇa
KūPur, 1, 11, 83.1 sarvaśaktikalākārā jyotsnā dyaur mahimāspadā /
KūPur, 1, 18, 23.1 arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
KūPur, 1, 18, 23.2 śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ //
KūPur, 1, 50, 8.2 pañcaviṃśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ //
Liṅgapurāṇa
LiPur, 1, 7, 18.2 tṛṇabindur munī rūkṣaḥ śaktiḥ śākteya uttaraḥ //
LiPur, 1, 24, 115.1 vāsiṣṭhastu yadā vyāsaḥ śaktirnāmnā bhaviṣyati /
LiPur, 1, 63, 83.2 jyāyaso'janayacchakter adṛśyantī parāśaram //
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 64, 1.2 kathaṃ hi rakṣasā śaktir bhakṣitaḥ so'nujaiḥ saha /
LiPur, 1, 64, 2.3 śaktiṃ sa bhakṣayāmāsa śakteḥ śāpātsahānujaiḥ //
LiPur, 1, 64, 2.3 śaktiṃ sa bhakṣayāmāsa śakteḥ śāpātsahānujaiḥ //
LiPur, 1, 64, 4.2 śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit //
LiPur, 1, 64, 6.2 smaranputraśataṃ caiva śaktijyeṣṭhaṃ ca śaktimān //
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 12.2 garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 26.2 tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam //
LiPur, 1, 64, 28.2 adṛśyantī jaghānātha śaktijasyālayaṃ śubhā //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 40.2 tadapyatra mṛṣā hyāsīd gataḥ śaktirahaṃ sthitā //
LiPur, 1, 64, 45.2 kulasaṃdhāraṇārthāya śaktipatnī pativratā //
LiPur, 1, 64, 46.2 śaktipatnī yathā śaktiṃ śaktimantamarundhatī //
LiPur, 1, 64, 46.2 śaktipatnī yathā śaktiṃ śaktimantamarundhatī //
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 64, 58.1 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham /
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 64, 74.1 tatastasya vasiṣṭhasya niyogācchaktinandanaḥ /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 64, 97.2 vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā //
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
Matsyapurāṇa
MPur, 145, 108.2 vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
Viṣṇupurāṇa
ViPur, 3, 3, 18.2 tasmādasmatpitā śaktirvyāsas tasmādahaṃ mune //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 41.2 ulbaṇo vasubhṛdyāno dyumān śaktyādayo 'pare //
BhāgPur, 11, 3, 37.3 jñānakriyārthaphalarūpatayoruśakti /
Bhāratamañjarī
BhāMañj, 1, 962.1 taṃ nṛpaḥ śaktināmānamapasarpetyabhāṣata /
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 1, 983.1 śaktijāyām apaśyantīṃ tāṃ dṛṣṭvā jñātatatkathaḥ /
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
BhāMañj, 1, 993.2 parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
Skandapurāṇa
SkPur, 16, 2.4 brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
SkPur, 16, 9.1 tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati /
SkPur, 16, 13.1 tasmingate mahādeve śaktistava pitāmahaḥ /
SkPur, 17, 23.1 śaktiruvāca /
SkPur, 18, 2.1 so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
Ānandakanda
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 14.2 vasiṣṭhena samājñaptaḥ śaktiputraḥ parāśaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 97, 136.1 vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca /
Sātvatatantra
SātT, 7, 11.2 yāvatī pāpanirhāre śaktir nāmni hareḥ sthitā //