Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 13.2 śilādaśakrasaṃvādaḥ padmayonitvameva ca //
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 2, 53.1 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ /
LiPur, 1, 24, 146.2 bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ //
LiPur, 1, 37, 6.1 śakra uvāca /
LiPur, 1, 37, 16.1 śakra uvāca /
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 1, 39, 5.1 śakra uvāca /
LiPur, 1, 40, 1.1 śakra uvāca /
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 44, 35.1 tato viṣṇustataḥ śakro lokapālāstathaiva ca /
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 50, 1.2 śitāntaśikhare śakraḥ pārijātavane śubhe /
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 65, 126.2 dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ //
LiPur, 1, 66, 78.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 156.1 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca /
LiPur, 1, 73, 29.1 tadāprabhṛti śakrādyāḥ pūjayāmāsurīśvaram /
LiPur, 1, 74, 2.2 padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ //
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 80, 44.2 nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ //
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 94, 11.1 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā /
LiPur, 1, 95, 7.2 ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā //
LiPur, 1, 95, 11.2 durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam //
LiPur, 1, 95, 59.2 so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam //
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 97, 31.1 kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām /
LiPur, 1, 98, 104.2 asaṃsṛṣṭo 'tithiḥ śakraḥ pramāthī pāpanāśanaḥ //
LiPur, 1, 98, 108.2 pāvanaḥ purujicchakras trividyo naravāhanaḥ //
LiPur, 1, 100, 15.2 vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam //
LiPur, 1, 100, 18.2 cicheda ca śirastasya śakrasya bhagavānprabhoḥ //
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 33.2 saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ //
LiPur, 1, 101, 35.1 tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam /
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 26.2 te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ //
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
LiPur, 1, 107, 27.1 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ /
LiPur, 1, 107, 28.1 āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ /
LiPur, 1, 107, 29.1 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam /
LiPur, 1, 107, 30.2 prāptaḥ śakro jagannātho bhagavānbhānunā prabhuḥ //
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 1, 107, 35.2 trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam //
LiPur, 1, 107, 37.1 tataḥ śakrasya vacanaṃ śrutvā śrotravidāraṇam /
LiPur, 1, 107, 38.1 manye śakrasya rūpeṇa nūnam atrāgataḥ svayam /
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 6, 59.2 brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ //
LiPur, 2, 6, 60.2 brahmā ca bhagavānviṣṇuḥ śakraśca sama eva ca //
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 28, 53.2 pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye //
LiPur, 2, 28, 59.10 caruṇā ca tathājyasya śakrādīnāṃ ca homayet //
LiPur, 2, 46, 2.1 rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata /
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
LiPur, 2, 48, 18.2 tannaḥ śakraḥ pracodayāt //
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 52, 1.2 śrutā vajreśvarī vidyā brāhmī śakropakāriṇī /