Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 5, 4, 13.1 yo naḥ śakrābhimanyunendrāmitro jighāṃsati /
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 3, 31, 2.1 vy ārtyā pavamāno vi śakraḥ pāpakṛtyayā /
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 7, 86, 1.2 huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu //
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 8, 8, 1.1 indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ /
AVŚ, 8, 8, 5.2 tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat //
AVŚ, 8, 8, 6.1 bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ /
AVŚ, 8, 8, 7.2 tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā //
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.13 bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca /
Jaiminīyabrāhmaṇa
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.3 puṇyāṃ yaśasvinīṃ devīṃ ṣaṣṭhīṃ śakra juṣasva me /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
Ṛgveda
ṚV, 1, 10, 5.2 śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca //
ṚV, 1, 10, 6.2 sa śakra uta naḥ śakad indro vasu dayamānaḥ //
ṚV, 1, 54, 2.1 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi /
ṚV, 1, 62, 4.2 saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ //
ṚV, 1, 104, 8.2 āṇḍā mā no maghavañchakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi //
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 37, 11.1 arvāvato na ā gahy atho śakra parāvataḥ /
ṚV, 4, 16, 6.1 viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ /
ṚV, 5, 34, 3.2 apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ //
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 47, 11.2 hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ //
ṚV, 7, 104, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 19.2 śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum //
ṚV, 8, 2, 23.1 jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya /
ṚV, 8, 12, 17.1 yad vā śakra parāvati samudre adhi mandase /
ṚV, 8, 13, 15.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 31, 2.2 pād it taṃ śakro aṃhasaḥ //
ṚV, 8, 32, 12.1 sa naḥ śakraś cid ā śakad dānavāṃ antarābharaḥ /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 50, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 92, 11.1 ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare /
ṚV, 8, 92, 26.2 araṃ te śakra dāvane //
ṚV, 8, 93, 18.2 śṛṇotu śakra āśiṣam //
ṚV, 8, 97, 4.1 yacchakrāsi parāvati yad arvāvati vṛtrahan /
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 43, 6.2 yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 167, 2.1 svarjitam mahi mandānam andhaso havāmahe pari śakraṃ sutāṁ upa /
Ṛgvedakhilāni
ṚVKh, 1, 11, 8.2 yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau //
ṚVKh, 3, 2, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 15, 3.4 tato bhagavān śakraveṣadhārī prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 15, 3.5 eṣa śabdo rājagṛhe samantato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 16, 2.1 atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 2.10 śakraḥ prāha adhivāsayatu me bhagavān pañca varṣāṇi /
AvŚat, 16, 2.14 śakraḥ prāha adhivāsayatu me bhagavān pañca divasān iti /
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 1.11 āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatām asya gṛhapater upasaṃhāra iti /
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Aṣṭasāhasrikā
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.8 mayā ca śakrasya devānāmindrasyābhyanujñātam /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
Buddhacarita
BCar, 1, 58.2 didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya //
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
BCar, 9, 12.2 yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam //
BCar, 10, 19.2 savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe //
BCar, 11, 13.2 śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ //
Carakasaṃhitā
Ca, Sū., 1, 5.1 aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam /
Ca, Sū., 1, 5.2 ṛṣiprokto bharadvājas tasmācchakram upāgamat //
Ca, Sū., 1, 17.2 atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā //
Ca, Sū., 1, 20.1 sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Cik., 1, 4, 47.1 prātaśca savane somaṃ śakro 'śvibhyāṃ sahāśnute /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 19.2 śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 3.2 kecidāhuḥ śakrarūpeṇa /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 45.7 kaḥ punarvādaḥ śakro devānāmindraḥ /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.5 śakra āha āgamayata mārṣā muhūrtaṃ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṃ pratisaṃmodayante sma /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 57.7 niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 58.1 tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 33.10 sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan /
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 11, 21.2 yathā śakro 'thavā brahmā śriyā tejena śobhate //
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Mahābhārata
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 2, 161.1 bhagadatto mahārājo yatra śakrasamo yudhi /
MBh, 1, 2, 233.49 sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ /
MBh, 1, 21, 6.3 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat //
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 27, 6.1 tatredhmānayane śakro niyuktaḥ kaśyapena ha /
MBh, 1, 27, 7.1 śakrastu vīryasadṛśam idhmabhāraṃ giriprabham /
MBh, 1, 27, 11.2 ārebhire mahat karma tadā śakrabhayaṃkaram //
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 30, 5.2 pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam //
MBh, 1, 30, 7.4 śakra uvāca /
MBh, 1, 30, 11.1 śakra uvāca /
MBh, 1, 30, 13.2 bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ //
MBh, 1, 30, 18.2 śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ //
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 48, 18.2 uvāsa bhavane tatra śakrasya muditaḥ sukhī //
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 54, 11.2 āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ //
MBh, 1, 55, 14.1 svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ /
MBh, 1, 57, 18.1 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā /
MBh, 1, 57, 26.1 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ /
MBh, 1, 57, 26.3 varadānamahāyajñais tathā śakrotsavena te //
MBh, 1, 58, 48.1 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ /
MBh, 1, 59, 2.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ /
MBh, 1, 59, 15.1 dhātā mitro 'ryamā śakro varuṇaścāṃśa eva ca /
MBh, 1, 60, 35.1 dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa /
MBh, 1, 61, 88.41 śaktiṃ śakro 'dadat tasmai vismitaścedam abravīt /
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 65, 20.2 subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram //
MBh, 1, 66, 1.2 evam uktastayā śakraḥ saṃdideśa sadāgatim /
MBh, 1, 66, 9.2 kṛtakāryā tatastūrṇam agacchacchakrasaṃsadam //
MBh, 1, 68, 2.5 gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha /
MBh, 1, 69, 47.2 īje ca bahubhir yajñair yathā śakro marutpatiḥ //
MBh, 1, 73, 36.1 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ /
MBh, 1, 78, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau /
MBh, 1, 81, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ /
MBh, 1, 81, 3.6 kālena nātimahatā śakreṇa cyāvitaḥ katham //
MBh, 1, 82, 3.1 sa kadācin nṛpaśreṣṭho yayātiḥ śakram āgamat /
MBh, 1, 82, 3.2 kathayitvā kathāstāta śakreṇa saha pauravaḥ /
MBh, 1, 82, 3.3 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MBh, 1, 82, 4.1 śakra uvāca /
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 87, 7.2 śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitale narendra //
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 89, 4.5 dharmanityaḥ sthito rājye śakravīryaparākramaḥ /
MBh, 1, 89, 51.4 atirājaśca nahuṣastathā śakrapuraṃjayau /
MBh, 1, 94, 7.3 tena kīrtimatā śiṣṭāḥ śakrapratimatejasā /
MBh, 1, 104, 17.12 śakro māṃ viprarūpeṇa yadi vai yācate dvija /
MBh, 1, 104, 20.1 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt /
MBh, 1, 104, 20.5 ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai //
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 114, 29.4 eṣa śakra ivājeyo yaśaste prathayiṣyati //
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 142, 23.4 rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane //
MBh, 1, 159, 7.1 dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā /
MBh, 1, 162, 2.2 kṣitau nipatitaṃ kāle śakradhvajam ivocchritam //
MBh, 1, 163, 21.2 patnyā tapatyā sahito yathā śakro marutpatiḥ //
MBh, 1, 168, 20.2 aśobhata tadā tena śakreṇevāmarāvatī //
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 179, 22.1 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya /
MBh, 1, 181, 19.5 nāhaṃ viṣṇur na śakro 'haṃ kaścid anyo balānvitaḥ /
MBh, 1, 188, 22.54 pūjyamānastathā śacyā śakrasya bhavaneṣvapi /
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 32.1 ye te pūrvaṃ śakrarūpā niruddhās tasyāṃ daryāṃ parvatasyottarasya /
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 212, 1.291 vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ /
MBh, 1, 212, 1.390 pārthasyeva pitā śakro yathā śacyā samanvitaḥ /
MBh, 1, 215, 8.3 taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā //
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 1, 218, 28.1 tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ /
MBh, 1, 218, 39.1 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau /
MBh, 1, 218, 41.2 bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ //
MBh, 1, 218, 43.1 śakraścāpi tayor vīryam upalabhyāsakṛd raṇe /
MBh, 1, 218, 47.2 sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam //
MBh, 1, 219, 14.2 vāsudevārjunau śakra nibodhedaṃ vaco mama //
MBh, 1, 225, 9.1 pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ /
MBh, 1, 225, 9.2 grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha //
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 4, 7.2 tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi //
MBh, 2, 5, 116.3 sa vihṛtyeha susukhī śakrasyaiti salokatām //
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 7, 8.1 tathā devarṣayaḥ sarve pārtha śakram upāsate /
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 11, 66.4 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi /
MBh, 2, 21, 8.2 pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ //
MBh, 2, 22, 16.1 śakraviṣṇū hi saṃgrāme ceratustārakāmaye /
MBh, 2, 22, 18.1 yena śakro dānavānāṃ jaghāna navatīr nava /
MBh, 2, 23, 22.1 ahaṃ sakhā surendrasya śakrād anavamo raṇe /
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 45, 26.1 yannaiva madhu śakrāya dhārayantyamarastriyaḥ /
MBh, 2, 50, 20.2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 2, 69, 11.2 nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta //
MBh, 3, 1, 3.2 vane vijahrire pārthāḥ śakrapratimatejasaḥ //
MBh, 3, 3, 29.2 nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā //
MBh, 3, 3, 30.1 śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram /
MBh, 3, 10, 16.3 dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā //
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 26, 10.1 sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ /
MBh, 3, 34, 6.2 ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā //
MBh, 3, 38, 13.1 śakram eva prapadyasva sa te 'strāṇi pradāsyati /
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 38, 45.1 ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ /
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 42, 13.2 ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ //
MBh, 3, 43, 11.1 bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati /
MBh, 3, 43, 13.1 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā /
MBh, 3, 43, 19.2 tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ /
MBh, 3, 43, 38.2 tato dadarśa śakrasya purīṃ tām amarāvatīm //
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 44, 20.1 tataḥ śakrāsane puṇye devarājarṣipūjite /
MBh, 3, 44, 20.2 śakraḥ pāṇau gṛhītvainam upāveśayad antike //
MBh, 3, 44, 22.1 sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā /
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 45, 9.2 jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā //
MBh, 3, 45, 11.1 tataḥ śakrābhyanujñāta āsane viṣṭarottare /
MBh, 3, 45, 12.2 kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān //
MBh, 3, 45, 14.1 tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ /
MBh, 3, 46, 2.2 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ /
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 51, 20.1 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva /
MBh, 3, 52, 6.1 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 10.1 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata /
MBh, 3, 52, 22.1 devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ /
MBh, 3, 54, 29.2 naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ //
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 55, 3.1 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram /
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 77, 13.2 mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ //
MBh, 3, 80, 97.1 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam /
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 81, 157.2 ahorātropavāsena śakraloke mahīyate //
MBh, 3, 82, 132.2 hayamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 133.2 aśvamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 82, 138.2 sarvapāpaviśuddhātmā śakralokaṃ ca gacchati //
MBh, 3, 84, 13.1 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ /
MBh, 3, 85, 11.2 viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ /
MBh, 3, 89, 2.2 udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ //
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 89, 6.2 śakrasyārdhāsanagataṃ tatra me vismayo mahān /
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 99, 9.1 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ /
MBh, 3, 99, 9.2 svatejo vyadadhācchakre balam asya vivardhayan //
MBh, 3, 99, 10.1 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇāstataḥ /
MBh, 3, 99, 11.1 sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha /
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 99, 15.1 tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum /
MBh, 3, 100, 24.2 rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt //
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 110, 7.1 kimarthaṃ ca bhayācchakras tasya bālasya dhīmataḥ /
MBh, 3, 124, 13.3 anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ //
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 125, 9.1 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā /
MBh, 3, 126, 3.1 yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ /
MBh, 3, 126, 10.3 yat prāśya prasavet tasya patnī śakrasamaṃ sutam //
MBh, 3, 126, 20.2 yaḥ śakram api vīryeṇa gamayed yamasādanam //
MBh, 3, 126, 24.2 yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān //
MBh, 3, 126, 27.1 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat /
MBh, 3, 126, 27.2 pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe //
MBh, 3, 126, 29.1 pradeśinīṃ śakradattām āsvādya sa śiśus tadā /
MBh, 3, 126, 32.1 so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata /
MBh, 3, 126, 35.2 śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ //
MBh, 3, 129, 4.2 spardhamānasya śakreṇa paśyedaṃ yajñavāstviha //
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 135, 32.2 vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan //
MBh, 3, 135, 33.2 setum abhyārabhacchakro yavakrītaṃ nidarśayan //
MBh, 3, 142, 11.1 yaḥ sa śakrād anavaro vīryeṇa draviṇena ca /
MBh, 3, 145, 35.1 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam /
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 147, 25.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 159, 5.1 deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam /
MBh, 3, 159, 21.2 mānitaḥ kurute 'strāṇi śakrasadmani bhārata //
MBh, 3, 159, 24.2 svargajicchakralokasthaḥ kuśalaṃ paripṛcchati //
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 161, 26.2 śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 162, 15.2 śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ //
MBh, 3, 163, 1.2 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ /
MBh, 3, 163, 5.1 yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk /
MBh, 3, 164, 24.1 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama /
MBh, 3, 164, 31.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata /
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 164, 41.2 darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ //
MBh, 3, 164, 42.1 tataḥ śakrasya bhavanam apaśyam amarāvatīm /
MBh, 3, 164, 52.1 dadāvardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ /
MBh, 3, 164, 55.2 sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ //
MBh, 3, 165, 21.2 anena vijitā lokāḥ śakreṇāpi mahātmanā //
MBh, 3, 167, 14.2 prītimān abhavad vīro mātaliḥ śakrasārathiḥ //
MBh, 3, 169, 30.1 tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ /
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 170, 52.2 dṛṣṭvā māṃ pūjayāmāsa mātaliḥ śakrasārathiḥ //
MBh, 3, 170, 61.2 nivātakavacāṃścaiva tato 'haṃ śakram āgamam //
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 171, 8.1 tato mām abravīcchakraḥ prītimān amaraiḥ saha /
MBh, 3, 176, 18.1 patatā hi vimānāgrān mayā śakrāsanād drutam /
MBh, 3, 183, 22.4 sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ //
MBh, 3, 186, 107.2 śakrādīṃścāpi paśyāmi kṛtsnān devagaṇāṃs tathā //
MBh, 3, 187, 5.1 ahaṃ viṣṇur ahaṃ brahmā śakraścāhaṃ surādhipaḥ /
MBh, 3, 204, 18.1 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ /
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 213, 31.2 samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat //
MBh, 3, 215, 13.2 aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram //
MBh, 3, 215, 14.2 trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ //
MBh, 3, 216, 5.1 vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt /
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 3, 216, 12.1 tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat /
MBh, 3, 218, 13.1 śakra uvāca /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 3, 218, 15.1 śakra uvāca /
MBh, 3, 218, 19.3 karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me //
MBh, 3, 218, 20.1 śakra uvāca /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 220, 18.2 guhasya te svayaṃ datte śakreṇānāyya dhīmatā //
MBh, 3, 221, 6.1 airāvataṃ samāsthāya śakraś cāpi suraiḥ saha /
MBh, 3, 221, 19.1 śakraś ca pṛṣṭhatas tasya yāti rājañśriyā vṛtaḥ /
MBh, 3, 221, 42.1 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ /
MBh, 3, 221, 42.2 dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam //
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 3, 235, 25.1 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ /
MBh, 3, 241, 16.2 tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ //
MBh, 3, 247, 17.2 uparyupari śakrasya lokā divyaguṇānvitāḥ //
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 3, 255, 42.2 pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ //
MBh, 3, 260, 11.1 śakraprabhṛtayaścaiva sarve te surasattamāḥ /
MBh, 3, 261, 10.1 dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale /
MBh, 3, 264, 57.1 sakhyaṃ vānararājena śakrapratimatejasā /
MBh, 3, 273, 18.2 atīva citram āścaryaṃ śakraprahlādayor iva //
MBh, 3, 274, 12.2 upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ //
MBh, 3, 274, 13.3 anena śakraḥ kākutstha samare daityadānavān /
MBh, 3, 274, 25.2 jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ //
MBh, 3, 275, 18.1 śakraścāgniśca vāyuśca yamo varuṇa eva ca /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 275, 45.2 antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ //
MBh, 3, 275, 46.1 dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ /
MBh, 3, 284, 5.2 pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitum udyataḥ //
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 284, 26.1 yadyāgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ /
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 3, 294, 16.2 vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām //
MBh, 3, 294, 17.2 harasva śakra kāmaṃ me na dadyām aham anyathā //
MBh, 3, 294, 18.1 śakra uvāca /
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 294, 39.1 tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā /
MBh, 3, 297, 1.3 yugānte samanuprāpte śakrapratimagauravān //
MBh, 3, 299, 15.2 vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam //
MBh, 4, 1, 2.48 vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam /
MBh, 4, 2, 19.2 tridaśānāṃ yathā śakro vasūnām iva havyavāṭ /
MBh, 4, 2, 26.4 śakraprasādānmukto 'haṃ varṣāṇāṃ tu trayodaśam //
MBh, 4, 38, 40.2 trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca //
MBh, 4, 39, 15.1 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ /
MBh, 4, 40, 17.1 dāruko vāsudevasya yathā śakrasya mātaliḥ /
MBh, 4, 44, 7.1 ekaśca pañca varṣāṇi śakrād astrāṇyaśikṣata /
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 4, 55, 11.1 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt /
MBh, 4, 56, 14.3 vajrādīni tathāstrāṇi śakrād aham avāptavān //
MBh, 4, 65, 13.2 astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ //
MBh, 5, 9, 7.2 viṣādam agamacchakra indro 'yaṃ mā bhaved iti //
MBh, 5, 9, 13.2 tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane /
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 9, 22.3 mumoca vajraṃ saṃkruddhaḥ śakrastriśirasaṃ prati //
MBh, 5, 9, 30.2 krūreṇa nāpatrapase kathaṃ śakreha karmaṇā /
MBh, 5, 9, 40.1 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam /
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 9, 47.1 graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā /
MBh, 5, 9, 49.1 jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam /
MBh, 5, 9, 50.2 tvaṣṭustapobalād vidvāṃstadā śakro nyavartata //
MBh, 5, 9, 51.2 sametya śakreṇa ca te tvaṣṭustejovimohitāḥ /
MBh, 5, 10, 7.2 baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ //
MBh, 5, 10, 12.1 bhaviṣyati gatir devāḥ śakrasya mama tejasā /
MBh, 5, 10, 13.2 vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram //
MBh, 5, 10, 14.3 yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram //
MBh, 5, 10, 16.2 dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ //
MBh, 5, 10, 19.2 sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā /
MBh, 5, 10, 19.3 avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān //
MBh, 5, 10, 22.1 saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ /
MBh, 5, 10, 26.1 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ /
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 10, 32.1 yattaḥ sadābhavaccāpi śakro 'marṣasamanvitaḥ /
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 10, 42.2 anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ /
MBh, 5, 11, 3.2 balavāñjāyate rājā balaṃ śakre hi nityadā //
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 11, 21.3 samānayiṣye śakreṇa nacirād bhavatīm aham //
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 12, 30.2 nahuṣo devi śakraśca suraiśvaryam avāpsyati //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 13, 8.2 mantrayāmāsur ekāgrāḥ śakrārthaṃ rājasattama //
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 13, 12.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
MBh, 5, 13, 15.3 yatra śakro bhayodvignastaṃ deśam upacakramuḥ //
MBh, 5, 13, 21.1 pranaṣṭe tu tataḥ śakre śacī śokasamanvitā /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 14, 4.2 darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam /
MBh, 5, 14, 14.2 etena cāhaṃ saṃtaptā prāptā śakra tavāntikam /
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te //
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 16, 23.2 devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat /
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 16, 29.1 sa tān yathāvat pratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa /
MBh, 5, 16, 30.2 tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra //
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 17, 7.2 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān /
MBh, 5, 17, 16.2 diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ //
MBh, 5, 18, 1.2 tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ /
MBh, 5, 18, 3.1 sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ /
MBh, 5, 18, 12.2 vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana //
MBh, 5, 18, 16.1 upākhyānam idaṃ śakravijayaṃ vedasaṃmitam /
MBh, 5, 22, 31.3 mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ //
MBh, 5, 29, 12.1 hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyam āpa /
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 46, 9.2 viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā //
MBh, 5, 47, 75.1 na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ /
MBh, 5, 47, 100.2 sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda //
MBh, 5, 48, 10.2 jagāma śakrastacchrutvā yatra tau tepatustapaḥ /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 48, 13.2 tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān //
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 55, 7.2 bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate /
MBh, 5, 88, 25.1 parākrame śakrasamo vāyuvegasamo jave /
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 98, 4.1 naite śakreṇa nānyena varuṇena yamena vā /
MBh, 5, 98, 7.2 jānāsi ca yathā śakro naitāñ śaknoti bādhitum //
MBh, 5, 102, 1.2 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt /
MBh, 5, 102, 2.1 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca /
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 102, 27.2 prādācchakrastatastasmai pannagāyāyur uttamam /
MBh, 5, 103, 1.3 āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata //
MBh, 5, 103, 33.1 viṣṇur vāyuśca śakraśca dharmastau cāśvināvubhau /
MBh, 5, 106, 7.1 yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata /
MBh, 5, 106, 15.2 śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ //
MBh, 5, 107, 13.1 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān /
MBh, 5, 108, 8.2 vigarbhām akarocchakro yatra jāto marudgaṇaḥ //
MBh, 5, 118, 17.1 tatastaṃ bubudhe devaḥ śakro balaniṣūdanaḥ /
MBh, 5, 120, 11.2 prītaḥ śakraśca satyena tena satyena khaṃ vraja //
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 131, 41.2 tridaśā iva śakrasya sādhu tasyeha jīvitam //
MBh, 5, 133, 12.1 na śakrabhavane puṇye divi tad vidyate sukham /
MBh, 5, 153, 14.1 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ /
MBh, 5, 155, 29.1 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam /
MBh, 5, 183, 2.2 vavarṣa śaravarṣāṇi mayi śakra ivācale //
MBh, 6, 7, 17.1 tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ /
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 15, 20.2 ajitaṃ jāmadagnyena śakratulyaparākramam //
MBh, 6, 17, 8.2 gacchadhvaṃ tena śakrasya brahmaṇaśca salokatām //
MBh, 6, 21, 16.2 tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ //
MBh, 6, 22, 4.2 śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā //
MBh, 6, 22, 8.2 kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 43, 39.2 alambusaṃ pratyudiyād balaṃ śakra ivāhave //
MBh, 6, 43, 42.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 64, 4.1 vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā /
MBh, 6, 67, 5.1 aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ /
MBh, 6, 69, 24.1 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi /
MBh, 6, 77, 18.2 vyabhrājata śriyā juṣṭo yathā śakrastriviṣṭape //
MBh, 6, 79, 27.1 yathā surapatiḥ śakrastrāsayāmāsa dānavān /
MBh, 6, 86, 80.2 atyadbhutam apaśyāma śakrasyeva parākramam //
MBh, 6, 90, 28.2 yathā śakro mahārāja purā vivyādha dānavam //
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 6, 93, 25.2 prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi //
MBh, 6, 94, 5.2 parājitya raṇe śakraṃ paryāptaṃ tannidarśanam //
MBh, 6, 96, 51.2 yathā devāsure yuddhe śakraśambarayor iva //
MBh, 6, 97, 20.2 cakre vimukham āsādya mayaṃ śakra ivāhave //
MBh, 6, 97, 41.1 tam āpatantaṃ vegena śakrāśanisamadyutim /
MBh, 6, 99, 22.1 devaputrasamā rūpe śaurye śakrasamā yudhi /
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 103, 94.2 yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ //
MBh, 6, 103, 95.1 jyāyāṃsam api cecchakra guṇair api samanvitam /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 104, 35.2 saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat //
MBh, 6, 106, 29.2 samīyatur mahāsaṃkhye mayaśakrau yathā purā //
MBh, 6, 112, 35.2 yathā śakro vajrapāṇir dārayan parvatottamān //
MBh, 6, 113, 30.1 yathā daityacamūṃ śakrastāpayāmāsa saṃyuge /
MBh, 6, 116, 25.1 karmaṇā tena pārthasya śakrasyeva vikurvataḥ /
MBh, 7, 5, 37.2 senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ //
MBh, 7, 8, 22.1 divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām /
MBh, 7, 8, 32.1 divi śakra iva śreṣṭho mahāsattvo mahābalaḥ /
MBh, 7, 10, 23.1 tacca marṣitavāñ śakro jānaṃstasya parākramam /
MBh, 7, 13, 43.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 7, 14, 24.2 gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ //
MBh, 7, 18, 6.2 yathā śakraratho rājan yuddhe devāsure purā //
MBh, 7, 18, 30.2 petuḥ śakrāśanihatā drumavanta ivācalāḥ //
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 19, 20.2 samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva //
MBh, 7, 26, 8.1 śakrasakhyād dvipabalair vayasā cāpi vismitam /
MBh, 7, 33, 12.3 tatra śakropamāḥ sarve rājāno viniveśitāḥ //
MBh, 7, 35, 6.1 airāvatagataṃ śakraṃ sahāmaragaṇair aham /
MBh, 7, 39, 16.1 dharmamārutaśakrāṇām aśvinoḥ pratimāstathā /
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 48, 37.2 kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam //
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 7, 57, 43.1 kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam /
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 69, 62.2 mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram /
MBh, 7, 69, 70.2 śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava //
MBh, 7, 71, 20.2 dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā //
MBh, 7, 73, 14.2 śuśruve śakramuktānām aśanīnām iva svanaḥ //
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 76, 17.1 yadyasya samare goptā śakro devagaṇaiḥ saha /
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 83, 39.2 prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ //
MBh, 7, 84, 2.2 kurvator vividhā māyāḥ śakraśambarayor iva //
MBh, 7, 87, 50.1 śakaiścāpi sameṣyāmi śakratulyaparākramaiḥ /
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 101, 47.1 te vadhyamānā droṇena śakreṇeva mahāsurāḥ /
MBh, 7, 102, 83.2 praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam //
MBh, 7, 103, 35.1 yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ /
MBh, 7, 114, 34.2 ākarṣānmaṇḍalībhūtaṃ śakracāpam ivāparam /
MBh, 7, 117, 8.2 purā devāsure yuddhe śakrasya balinā yathā //
MBh, 7, 119, 12.2 bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva //
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 124, 9.1 tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ /
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 7, 131, 90.2 vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva //
MBh, 7, 131, 128.2 śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha //
MBh, 7, 133, 4.2 śakropamāśca bahavaḥ pāñcālānāṃ rathavrajāḥ //
MBh, 7, 133, 8.2 tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām //
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 134, 9.3 kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva /
MBh, 7, 134, 20.3 ayodhayanta rādheyaṃ śakraṃ daityagaṇā iva //
MBh, 7, 134, 22.2 yathā devāsure yuddhe śakrasya saha dānavaiḥ //
MBh, 7, 134, 34.2 pratyudyayau tadā karṇo yathā śakraḥ pratāpavān //
MBh, 7, 141, 28.2 vigāḍhe rajanīmadhye śakraprahrādayor iva //
MBh, 7, 146, 48.2 atyarājata tejasvī śakro devagaṇeṣviva //
MBh, 7, 148, 62.2 garjato rājaśārdūla śakraprahrādayor iva //
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 154, 58.2 nadannādān vividhān bhairavāṃśca prāṇān iṣṭāṃstyājitaḥ śakraśaktyā //
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 155, 19.2 prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ //
MBh, 7, 155, 27.3 so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā //
MBh, 7, 156, 9.2 vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ //
MBh, 7, 156, 27.2 vyaṃsitā cāpyupāyena śakradattā mayānagha //
MBh, 7, 157, 4.1 tato dvairatham ānīya phalgunaṃ śakradattayā /
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 164, 58.2 yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā //
MBh, 7, 164, 101.2 aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ //
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 7, 170, 49.2 śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ //
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 8, 5, 43.2 śete vinihato vīraḥ śakreṇeva yathā balaḥ //
MBh, 8, 5, 71.2 ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān //
MBh, 8, 9, 27.3 yathā devāsure yuddhe jambhaśakrau mahābalau //
MBh, 8, 14, 64.2 bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān //
MBh, 8, 17, 92.3 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ //
MBh, 8, 19, 22.1 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ /
MBh, 8, 22, 16.2 karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam /
MBh, 8, 22, 33.2 abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam //
MBh, 8, 22, 37.3 tad bhārgavāya prāyacchacchakraḥ paramasaṃmatam //
MBh, 8, 23, 18.2 devatānām api raṇe saśakrāṇāṃ mahīpate /
MBh, 8, 24, 36.1 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ /
MBh, 8, 25, 10.1 ahaṃ śakrasya sārathye yogyo mātalivat prabho /
MBh, 8, 40, 12.1 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe /
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 43, 7.2 jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ //
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 8, 43, 31.2 śakreṇeva yathā daityān hanyamānān mahāhave //
MBh, 8, 43, 33.2 śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ //
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 45, 72.2 hate mahāsure jambhe śakraviṣṇū yathā guruḥ //
MBh, 8, 46, 25.1 śakravīryasamo yuddhe yamatulyaparākramaḥ /
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 50, 50.1 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ /
MBh, 8, 51, 12.2 bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau //
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 8, 51, 53.2 prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ //
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 54, 20.2 āyātv ihādyārjunaḥ śatrughātī śakras tūrṇaṃ yajña ivopahūtaḥ //
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 60, 30.2 paraspareṇābhiniviṣṭaroṣayor udagrayoḥ śambaraśakrayor yathā //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 63, 63.2 anyonyaspardhinor vīrye śakraśambarayor iva //
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 9, 1, 17.2 śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ //
MBh, 9, 4, 36.1 paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi /
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 13, 39.2 śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam //
MBh, 9, 14, 41.2 apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye //
MBh, 9, 18, 20.1 hate duryodhane yuddhe śakreṇevāsure maye /
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 31, 40.1 vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram /
MBh, 9, 32, 34.2 udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 42, 27.2 kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān /
MBh, 9, 42, 32.1 tacchiro namuceśchinnaṃ pṛṣṭhataḥ śakram anvayāt /
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 43, 31.1 śakrastathābhyayād draṣṭuṃ kumāravaram acyutam /
MBh, 9, 46, 6.1 yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 47, 10.2 śakrastoṣayitavyo vai mayā tribhuvaneśvaraḥ //
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 9, 50, 6.1 tasyātitapasaḥ śakro bibheti satataṃ vibho /
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 9, 50, 26.1 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 50, 30.1 tasyāsthibhir atho śakraḥ samprahṛṣṭamanāstadā /
MBh, 9, 52, 4.3 abhyetya śakrastridivāt paryapṛcchata kāraṇam //
MBh, 9, 52, 7.1 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
MBh, 9, 52, 9.2 tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam //
MBh, 9, 52, 10.2 vareṇa chandyatāṃ śakra rājarṣir yadi śakyate //
MBh, 9, 52, 12.1 āgamya ca tataḥ śakrastadā rājarṣim abravīt /
MBh, 9, 52, 14.2 tathāstviti tato rājā kuruḥ śakram uvāca ha //
MBh, 9, 52, 16.2 śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām //
MBh, 9, 52, 17.1 api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ /
MBh, 9, 54, 44.2 udīkṣantau sthitau vīrau vṛtraśakrāvivāhave //
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 57, 5.2 virocanaśca śakreṇa māyayā nirjitaḥ sakhe /
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 9, 64, 21.2 bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam //
MBh, 10, 4, 14.2 viharasva yathā śakraḥ sūdayitvā mahāsurān //
MBh, 11, 10, 3.2 gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ //
MBh, 11, 23, 12.2 lomaharṣaṇam atyugraṃ śakrasya balinā yathā //
MBh, 12, 11, 1.3 tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha //
MBh, 12, 11, 26.1 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ /
MBh, 12, 12, 26.3 tair yajasva mahārāja śakro devapatir yathā //
MBh, 12, 12, 35.1 nihatya śatrūṃstarasā samṛddhān śakro yathā daityabalāni saṃkhye /
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 28, 58.1 tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi /
MBh, 12, 29, 17.1 yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum /
MBh, 12, 29, 17.2 śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ /
MBh, 12, 29, 67.2 taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan //
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 38, 13.2 rāmād astrāṇi śakrācca prāptavān bharatarṣabha //
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 51, 7.2 diśo bhujau raviścakṣur vīrye śakraḥ pratiṣṭhitaḥ //
MBh, 12, 59, 75.2 devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān //
MBh, 12, 59, 120.1 sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha /
MBh, 12, 59, 122.1 śakraśca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira /
MBh, 12, 85, 1.3 bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira //
MBh, 12, 85, 2.1 śakra uvāca /
MBh, 12, 85, 3.2 sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran /
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 12, 85, 8.2 sarvalokam imaṃ śakra sāntvena kurute vaśe //
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 99, 3.2 dadarśa suralokasthaṃ śakreṇa sacivaṃ saha //
MBh, 12, 99, 11.2 tarpitā vidhivacchakra so 'yaṃ kasmād atīva mām //
MBh, 12, 99, 50.2 ityetacchakravacanaṃ niśamya pratigṛhya ca /
MBh, 12, 104, 23.2 māyāśca vividhāḥ śakra sādhayantyavicakṣaṇam //
MBh, 12, 120, 44.1 yatrāsate matimanto manasvinaḥ śakro viṣṇur yatra sarasvatī ca /
MBh, 12, 121, 37.2 annaṃ dadāti śakraścāpyanugṛhṇann imāḥ prajāḥ //
MBh, 12, 122, 6.1 taṃ kadācid adīnātmā sakhā śakrasya mānitaḥ /
MBh, 12, 124, 20.1 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ /
MBh, 12, 124, 47.3 ityuktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho //
MBh, 12, 124, 58.2 sa śakro brahmacārī ca yastvayā copaśikṣitaḥ /
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 140, 33.2 iti śakro 'bravīd dhīmān āpatsu bharatarṣabha //
MBh, 12, 202, 22.2 saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 215, 18.1 yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam /
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 215, 33.1 śakra uvāca /
MBh, 12, 215, 34.3 vṛddhaśuśrūṣayā śakra puruṣo labhate mahat //
MBh, 12, 215, 36.2 ityukto daityapatinā śakro vismayam āgamat /
MBh, 12, 216, 9.1 śakra uvāca /
MBh, 12, 216, 10.2 mā sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 216, 10.3 nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā //
MBh, 12, 216, 13.1 śakra uvāca /
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 217, 25.2 kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam //
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 217, 33.1 dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate /
MBh, 12, 217, 34.1 kalyāṇī rūpasampannā durbhagā śakra dṛśyate /
MBh, 12, 217, 34.2 alakṣaṇā virūpā ca subhagā śakra dṛśyate //
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 45.2 paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā //
MBh, 12, 217, 55.1 tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam /
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 5.1 śakra uvāca /
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 218, 9.1 śakra uvāca /
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 218, 11.1 śakra uvāca /
MBh, 12, 218, 15.1 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava /
MBh, 12, 218, 16.1 śakra uvāca /
MBh, 12, 218, 18.1 śakra uvāca /
MBh, 12, 218, 20.1 śakra uvāca /
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 23.1 śakra uvāca /
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 25.1 śakra uvāca /
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 27.1 śakra uvāca /
MBh, 12, 218, 28.3 evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām //
MBh, 12, 218, 29.1 śakra uvāca /
MBh, 12, 218, 33.1 śakra uvāca /
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 220, 10.2 āruhyairāvataṃ śakrastrailokyam anusaṃyayau //
MBh, 12, 220, 21.1 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 28.2 paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā //
MBh, 12, 220, 28.2 paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā //
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 39.2 te sarve śakra yāsyanti mārgam indraśatair gatam //
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 220, 77.1 tvam eva śakra jānāsi devāsurasamāgame /
MBh, 12, 220, 80.2 tena tvā marṣaye śakra durmarṣaṇatarastvayā //
MBh, 12, 220, 81.2 niyataṃ kālapāśena baddhaṃ śakra vikatthase //
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 221, 15.2 abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam //
MBh, 12, 221, 27.1 śakra uvāca /
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 231, 8.1 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati /
MBh, 12, 272, 4.1 kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha /
MBh, 12, 272, 5.2 vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ //
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 272, 12.1 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam /
MBh, 12, 272, 13.2 śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ //
MBh, 12, 272, 22.3 trailokyabalasaṃyuktaḥ kasmācchakra viṣīdasi //
MBh, 12, 272, 24.1 mā kārṣīḥ kaśmalaṃ śakra kaścid evetaro yathā /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 272, 34.2 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ /
MBh, 12, 272, 39.1 śakra uvāca /
MBh, 12, 272, 43.2 stuvantaḥ śakram īśānaṃ tathā prācodayann api //
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 5.2 vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata //
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
MBh, 12, 273, 15.1 bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam /
MBh, 12, 273, 18.1 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha /
MBh, 12, 273, 20.1 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā /
MBh, 12, 273, 25.2 śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 26.3 upāyataḥ sa śakrasya brahmahatyāṃ vyapohata //
MBh, 12, 273, 29.3 śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me //
MBh, 12, 273, 55.1 evaṃ śakreṇa samprāptā brahmahatyā janādhipa /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 273, 62.1 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu /
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 274, 22.1 bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ /
MBh, 12, 274, 56.2 vyajṛmbhata tataḥ śakrastasmai vajram avāsṛjat //
MBh, 12, 290, 20.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam /
MBh, 12, 311, 16.1 tatra śakrapurogāśca lokapālāḥ samāgatāḥ /
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 322, 21.2 ekaśayyāsanaṃ śakro dattavān devarāṭ svayam //
MBh, 12, 326, 74.2 bhaviṣyati sa śakraṃ ca svarājyāccyāvayiṣyati //
MBh, 12, 326, 76.1 tato rājyaṃ pradāsyāmi śakrāyāmitatejase /
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 329, 37.2 taṃ śacyabravīcchakreṇa yathoktam /
MBh, 12, 329, 39.4 tataḥ sa varadastān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu /
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 12, 340, 4.2 purā śakrasya kathitāṃ nāradena surarṣiṇā //
MBh, 12, 348, 15.2 tathā śakrapratispardhī hato rāmeṇa saṃyuge //
MBh, 13, 5, 9.1 tataścintām upagataḥ śakraḥ katham ayaṃ dvijaḥ /
MBh, 13, 5, 11.2 avatīrya mahīṃ śakrastaṃ pakṣiṇam uvāca ha //
MBh, 13, 5, 19.1 tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam /
MBh, 13, 5, 28.1 viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam /
MBh, 13, 5, 30.2 āyuṣo 'nte mahārāja prāpa śakrasalokatām //
MBh, 13, 6, 36.1 śakrasyodasya caraṇaṃ prasthito janamejayaḥ /
MBh, 13, 12, 2.3 bhaṅgāśvanena śakrasya yathā vairam abhūt purā //
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 12, 39.1 tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ /
MBh, 13, 12, 42.3 tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai //
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
MBh, 13, 14, 53.2 mahādevavarācchakraṃ varṣārbudam ayodhayat //
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 14, 99.1 śakra uvāca /
MBh, 13, 14, 103.2 gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana //
MBh, 13, 14, 134.1 mahābalo mahāvīryaḥ śakratulyaparākramaḥ /
MBh, 13, 14, 145.2 śakrādyā devatāścaiva sarva eva samabhyayuḥ //
MBh, 13, 14, 147.3 gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam //
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 15, 27.2 saprajāpatiśakrāntaṃ jaganmām abhyudaikṣata //
MBh, 13, 17, 101.2 dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ //
MBh, 13, 17, 164.2 brahmā provāca śakrāya śakraḥ provāca mṛtyave //
MBh, 13, 17, 164.2 brahmā provāca śakrāya śakraḥ provāca mṛtyave //
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 18, 14.2 śāpācchakrasya kaunteya cito dharmo 'naśanmama /
MBh, 13, 18, 15.1 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 27, 1.3 parākrame śakrasamam ādityasamatejasam //
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 30, 4.1 śakra uvāca /
MBh, 13, 30, 12.1 ekārāmo hyahaṃ śakra nirdvaṃdvo niṣparigrahaḥ /
MBh, 13, 31, 16.2 vārāṇasīṃ mahātejā nirmame śakraśāsanāt //
MBh, 13, 31, 18.2 gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm //
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 36, 1.3 śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 13, 36, 2.1 śakro hyajñātarūpeṇa jaṭī bhūtvā rajo'ruṇaḥ /
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 40, 26.1 kāni rūpāṇi śakrasya bhavantyāgacchato mune /
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 40, 37.1 punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā /
MBh, 13, 40, 44.1 vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet /
MBh, 13, 41, 9.1 tam evaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ /
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 41, 21.1 kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam /
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 41, 27.1 tacchrutvā vacanaṃ śakro vipulasya mahātmanaḥ /
MBh, 13, 41, 28.1 muhūrtayāte śakre tu devaśarmā mahātapāḥ /
MBh, 13, 41, 31.2 nivedayāmāsa tadā vipulaḥ śakrakarma tat //
MBh, 13, 61, 65.2 bhūr deyā vidhivacchakra pātre sukham abhīpsatā //
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 81.1 yathāpsu patitaḥ śakra tailabindur visarpati /
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 62, 36.2 tacca meghagataṃ vāri śakro varṣati bhārata //
MBh, 13, 65, 27.1 mudito vasate prājñaḥ śakreṇa saha pārthiva /
MBh, 13, 65, 52.1 daśagosahasradaḥ samyak śakreṇa saha modate /
MBh, 13, 71, 6.1 śakra uvāca /
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 9.2 ahaṃkārair virahitā yānti śakra narottamāḥ //
MBh, 13, 72, 17.2 sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute //
MBh, 13, 72, 22.1 satye dharme ca niratastasya śakra phalaṃ śṛṇu /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 73, 9.2 suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam //
MBh, 13, 74, 37.2 bibheti hi yathā śakro brahmacāripradharṣitaḥ /
MBh, 13, 82, 7.1 parābhūteṣu daityeṣu śakre tribhuvaneśvare /
MBh, 13, 82, 14.1 tataḥ provāca taṃ brahmā śakraṃ balanisūdanam /
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 82, 41.1 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate /
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 96, 44.1 śakra uvāca /
MBh, 13, 98, 19.1 sa śakraloke vasati pūjyamāno dvijātibhiḥ /
MBh, 13, 100, 12.1 dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava /
MBh, 13, 103, 31.1 tataḥ śakraṃ samānāyya devān āha pitāmahaḥ /
MBh, 13, 103, 32.2 tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām //
MBh, 13, 105, 6.2 dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam //
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 56.1 śakra uvāca /
MBh, 13, 105, 58.1 śakra uvāca /
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 105, 60.1 śakra uvāca /
MBh, 13, 106, 22.1 śakratulyaprabhāvānām ijyayā vikrameṇa ca /
MBh, 13, 110, 88.1 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati /
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 130, 57.2 śakralokagataḥ śrīmānmodate ca nirāmayaḥ //
MBh, 13, 140, 21.1 sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau /
MBh, 13, 141, 26.2 abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye /
MBh, 13, 141, 27.1 tataḥ sa praṇataḥ śakraścakāra cyavanasya tat /
MBh, 13, 143, 12.2 kṛtaṃ kariṣyat kriyate ca devo muhuḥ somaṃ viddhi ca śakram etam //
MBh, 13, 145, 31.1 asūyataśca śakrasya vajreṇa prahariṣyataḥ /
MBh, 13, 146, 27.2 śakrādiṣu ca deveṣu tasya caiśvaryam ucyate //
MBh, 13, 151, 6.1 śakraḥ śacīpatir devo yamo dhūmorṇayā saha /
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
MBh, 14, 5, 26.1 bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ /
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
MBh, 14, 9, 2.3 tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti //
MBh, 14, 9, 9.2 ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 12.1 ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa /
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 10, 27.1 ityuktāste cakrur āśu pratītā divaukasaḥ śakravākyānnarendra /
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 11, 17.2 viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ //
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 42, 36.2 adhibhūtaṃ tu karmāṇi śakrastatrādhidaivatam //
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 53, 14.1 ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ /
MBh, 14, 58, 14.2 śakrasadmapratīkāśo babhūva sa hi śailarāṭ //
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 85, 10.2 sa śakrasamakarmāṇam avākirata sāyakaiḥ //
MBh, 14, 91, 6.1 saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ /
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 14, 94, 16.2 eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate //
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
MBh, 14, 94, 19.2 tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum //
MBh, 15, 27, 8.1 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim /
MBh, 15, 27, 8.1 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim /
MBh, 15, 27, 10.1 tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa /
MBh, 17, 2, 19.1 tasmiṃstu puruṣavyāghre patite śakratejasi /
MBh, 17, 3, 1.2 tataḥ saṃnādayañśakro divaṃ bhūmiṃ ca sarvaśaḥ /
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
MBh, 17, 3, 22.1 tato dharmaśca śakraśca marutaścāśvināvapi /
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
MBh, 18, 3, 1.3 ājagmustatra kauravya devāḥ śakrapurogamāḥ //
MBh, 18, 3, 7.1 marutaḥ saha śakreṇa vasavaścāśvinau saha /
MBh, 18, 3, 9.1 tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ /
Manusmṛti
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
Rāmāyaṇa
Rām, Bā, 6, 3.2 dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 14, 8.2 śakraṃ tridaśarājānaṃ pradharṣayitum icchati //
Rām, Bā, 16, 19.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
Rām, Bā, 23, 22.2 deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā //
Rām, Bā, 23, 25.2 mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ //
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 28, 11.2 trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ //
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 45, 3.2 īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi //
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 11.2 śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha //
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Bā, 45, 16.1 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām /
Rām, Bā, 45, 19.1 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 20.2 niṣpapāta tataḥ śakro mātur vacanagauravāt //
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 45, 22.1 tadantaram ahaṃ labdhvā śakrahantāram āhave /
Rām, Bā, 47, 28.1 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān /
Rām, Bā, 48, 1.1 aphalas tu tataḥ śakro devān agnipurogamān /
Rām, Bā, 48, 6.1 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ /
Rām, Bā, 48, 6.2 meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata //
Rām, Bā, 62, 25.2 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ //
Rām, Ay, 1, 31.1 yamaśakrasamo vīrye bṛhaspatisamo matau /
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 5, 21.2 samiyāya narendreṇa śakreṇeva bṛhaspatiḥ //
Rām, Ay, 9, 11.2 dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ //
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 26, 4.2 surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā //
Rām, Ay, 71, 9.2 utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ //
Rām, Ay, 74, 19.2 samucchritair niveśās te babhuḥ śakrapuropamāḥ //
Rām, Ay, 85, 15.2 śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
Rām, Ay, 100, 9.2 vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape //
Rām, Ay, 110, 34.2 pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi //
Rām, Ār, 3, 13.1 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam /
Rām, Ār, 4, 11.2 ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ /
Rām, Ār, 4, 23.1 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ /
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 25, 8.2 parighaś chinnahastasya śakradhvaja ivāgrataḥ //
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 32, 6.1 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam /
Rām, Ār, 46, 7.2 vidravanti paritrastāḥ surāḥ śakrapurogamāḥ //
Rām, Ār, 62, 7.2 gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat //
Rām, Ār, 62, 12.1 śakrādiṣv api deveṣu vartamānau nayānayau /
Rām, Ār, 67, 1.3 yathā somasya śakrasya sūryasya ca yathā vapuḥ //
Rām, Ār, 67, 9.1 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati /
Rām, Ār, 67, 9.2 ity evaṃ buddhim āsthāya raṇe śakram adharṣayam //
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ār, 68, 11.2 bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā //
Rām, Ki, 3, 7.2 śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ //
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 17, 5.1 śakradattā varā mālā kāñcanī ratnabhūṣitā /
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Ki, 30, 39.2 āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim //
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Su, 1, 57.2 ambare vāyuputrasya śakradhvaja ivocchritaḥ //
Rām, Su, 35, 17.2 ahaṃ tasyānubhāvajñā śakrasyeva pulomajā //
Rām, Su, 35, 23.2 prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ //
Rām, Su, 36, 24.1 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 54, 20.2 nipetur bhūtale rugṇāḥ śakrāyudhahatā iva //
Rām, Su, 64, 5.2 yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā //
Rām, Su, 65, 10.1 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Yu, 6, 1.2 rākṣasendro hanumatā śakreṇeva mahātmanā /
Rām, Yu, 7, 14.1 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ /
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 20.1 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā /
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 18, 27.2 ramate vānaraśreṣṭho divi śakra iva svayam //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 21, 25.1 naptā śakrasya durdharṣo balavān aṅgado yuvā /
Rām, Yu, 31, 44.2 vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ //
Rām, Yu, 35, 11.1 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ /
Rām, Yu, 35, 22.2 krodhād indrajitā yena purā śakro vinirjitaḥ //
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 40, 25.2 maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam //
Rām, Yu, 47, 13.1 tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 49, 14.2 yānti sma śaraṇaṃ śakraṃ tam apyarthaṃ nyavedayan //
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 49, 19.1 prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ /
Rām, Yu, 50, 4.2 dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham //
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 100.2 avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ //
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Yu, 57, 75.2 kumāram aṅgadaṃ vīraṃ śakratulyaparākramam //
Rām, Yu, 58, 6.2 mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 59, 1.2 bhrātṝṃśca nihatān dṛṣṭvā śakratulyaparākramān //
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 59, 14.2 śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram //
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 61, 53.1 sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam /
Rām, Yu, 63, 42.2 adya bhūtāni paśyantu śakraśambarayor iva //
Rām, Yu, 64, 4.1 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe /
Rām, Yu, 69, 1.1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam /
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Yu, 78, 27.1 yena śakro mahātejā dānavān ajayat prabhuḥ /
Rām, Yu, 78, 46.1 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ /
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 4.2 tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā /
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 98, 12.1 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ /
Rām, Yu, 100, 5.1 rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ /
Rām, Yu, 111, 23.2 upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ //
Rām, Yu, 114, 43.1 sa śakreṇa samāgamya yamena varuṇena ca /
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Utt, 1, 27.3 kathaṃ śakro jitastena kathaṃ labdhavaraśca saḥ //
Rām, Utt, 5, 20.2 nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm //
Rām, Utt, 5, 22.2 mayā laṅketi nagarī śakrājñaptena nirmitā //
Rām, Utt, 6, 4.2 svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat //
Rām, Utt, 6, 4.2 svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat //
Rām, Utt, 6, 36.1 nārāyaṇaśca rudraśca śakraścāpi yamastathā /
Rām, Utt, 19, 6.2 suguptām anaraṇyena śakreṇevāmarāvatīm //
Rām, Utt, 26, 17.1 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau /
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 13.1 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ /
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 28, 5.2 sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata //
Rām, Utt, 28, 7.1 tataḥ śakrasuto devo jayanta iti viśrutaḥ /
Rām, Utt, 28, 12.2 rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat //
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Rām, Utt, 28, 42.2 tridaśān samare nighnañśakram evābhyavartata //
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Rām, Utt, 28, 45.2 śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat //
Rām, Utt, 29, 12.1 tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā /
Rām, Utt, 29, 17.1 tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam /
Rām, Utt, 29, 20.1 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam /
Rām, Utt, 29, 21.2 hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //
Rām, Utt, 29, 24.1 tataḥ sa devān saṃtyajya śakram evābhyayād drutam /
Rām, Utt, 29, 26.1 tataḥ śakro rathaṃ tyaktvā visṛjya ca sa mātalim /
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Rām, Utt, 30, 14.2 muktaścendrajitā śakro gatāśca tridivaṃ surāḥ //
Rām, Utt, 30, 15.1 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ /
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 59, 8.1 ardhāsanena śakrasya rājyārdhena ca pārthivaḥ /
Rām, Utt, 59, 12.2 kva me śakra pratihataṃ śāsanaṃ pṛthivītale //
Rām, Utt, 69, 27.1 tenedaṃ śakratulyena divyam ābharaṇaṃ mama /
Rām, Utt, 75, 3.2 brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ //
Rām, Utt, 76, 7.2 tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati //
Rām, Utt, 76, 20.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Rām, Utt, 77, 18.2 yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat //
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 96, 16.1 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ /
Rām, Utt, 96, 17.2 pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha //
Saundarānanda
SaundĀ, 2, 45.2 aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat //
SaundĀ, 4, 2.2 nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam //
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
Saṅghabhedavastu
SBhedaV, 1, 203.3 śakraiko vijayati naikadānavendrān sūryaiko vimathati naikam andhakāram //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Agnipurāṇa
AgniPur, 4, 11.1 cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 12, 20.2 śakrotsavaṃ parityajya kārito gotrayajñakaḥ //
AgniPur, 12, 21.1 parvataṃ dhārayitvā ca śakrādvṛṣṭir nivāritā /
AgniPur, 13, 10.1 vātādbhīmo 'rjunaḥ śakrānmādryāmaśvikumārataḥ /
AgniPur, 19, 2.1 āsan viṣṇuś ca śakraś ca tvaṣṭā dhātā tathāryamā /
AgniPur, 19, 21.2 śakrasyaikonapañcāśatsahāyā dīptatejasaḥ //
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
Amarakośa
AKośa, 1, 51.2 jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ //
AKośa, 2, 115.1 jayo 'tha kuṭajaḥ śakro vatsako girimallikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 32.2 asāv api śacīśakracaritau pitarāv api //
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 19, 165.2 viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam //
Daśakumāracarita
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 33.0 śakraḥ kathayati mārṣa mā tvaṃ cintāparastiṣṭha //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 41.0 śakraḥ kathayati mārṣa ahaṃ te smārayiṣyāmi //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 67.0 dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 3, 159.0 atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ //
Divyāv, 3, 164.0 tasya śakrabrahmādayo devā darśanāyopasaṃkramanti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 172.0 śakrabrahmādayo devā darśanāyopasaṃkrāmanti //
Divyāv, 7, 49.0 sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā //
Divyāv, 7, 53.0 atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 67.0 śakreṇa devānāmindreṇa divyayā sudhayā pūritam //
Divyāv, 7, 73.0 yāvat paśyati śakraṃ devendram //
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 54.0 tataḥ śakro devendraḥ saṃlakṣayati na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 30.1 śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ //
Divyāv, 11, 72.1 śakrasya devendrasya putro bhaviṣyati //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 19.1 atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 17, 421.1 tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni trayastriṃśatimaṃ śakrasya devānāmindrasya //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 428.1 praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 539.1 śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Harivaṃśa
HV, 3, 50.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 21, 20.2 yadi devagaṇān sarvāñ jitvā śakrapurogamān /
HV, 21, 26.1 sa tu śakravacaḥ śrutvā vañcitas tena māyayā /
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 22, 5.1 tasya śakro dadau prīto rathaṃ paramabhāsvaram /
HV, 22, 13.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
HV, 23, 34.1 putro divirathasyāsīc chakratulyaparākramaḥ /
HV, 23, 35.2 yajatā saha śakreṇa somaḥ pīto mahātmanā //
HV, 23, 83.2 labheyam iti taṃ śakras trāsād abhyetya jajñivān //
HV, 24, 23.3 loke 'pratiratho vīraḥ śakratulyaparākramaḥ //
HV, 30, 19.2 śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvasāne nakṛśaṃ cakāra //
Kātyāyanasmṛti
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
Kāvyālaṃkāra
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
KāvyAl, 2, 42.1 śakracāpagrahādatra darśitaṃ kila kārmukam /
Kūrmapurāṇa
KūPur, 1, 1, 31.2 mohitāḥ saha śakreṇa śriyo vacanamabruvan //
KūPur, 1, 1, 57.1 na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
KūPur, 1, 1, 119.3 śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam //
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 14, 60.1 vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam /
KūPur, 1, 15, 123.1 brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
KūPur, 1, 15, 174.2 yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ //
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 17, 3.1 tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam /
KūPur, 1, 19, 5.2 pṛṣadhraśca mahātejā navaite śakrasannibhāḥ //
KūPur, 1, 19, 22.2 yuvanāśvo raṇāśvasya śakratulyabalo yudhi //
KūPur, 1, 19, 24.2 mucukundaśca puṇyātmā sarve śakrasamā yudhi //
KūPur, 1, 20, 18.2 sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
KūPur, 1, 26, 3.2 vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram //
KūPur, 1, 36, 8.1 svargataḥ śakraloke 'sau munigandharvasevitaḥ /
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 46, 8.2 tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam /
KūPur, 2, 4, 5.2 brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ //
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
KūPur, 2, 11, 141.2 pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane //
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
KūPur, 2, 44, 30.2 ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ //
KūPur, 2, 44, 46.3 tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ //
KūPur, 2, 44, 53.3 tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam //
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 13.2 śilādaśakrasaṃvādaḥ padmayonitvameva ca //
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 2, 53.1 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ /
LiPur, 1, 24, 146.2 bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ //
LiPur, 1, 37, 6.1 śakra uvāca /
LiPur, 1, 37, 16.1 śakra uvāca /
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 1, 39, 5.1 śakra uvāca /
LiPur, 1, 40, 1.1 śakra uvāca /
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 44, 35.1 tato viṣṇustataḥ śakro lokapālāstathaiva ca /
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 50, 1.2 śitāntaśikhare śakraḥ pārijātavane śubhe /
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 65, 126.2 dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ //
LiPur, 1, 66, 78.2 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ //
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 156.1 ratho rathī devavaro hariś ca rudraḥ svayaṃ śakrapitāmahau ca /
LiPur, 1, 73, 29.1 tadāprabhṛti śakrādyāḥ pūjayāmāsurīśvaram /
LiPur, 1, 74, 2.2 padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ //
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 80, 44.2 nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ //
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
LiPur, 1, 92, 162.2 devaiḥ sarvaistu śakrādyaiḥ sthāpitāni varānane //
LiPur, 1, 94, 11.1 śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā /
LiPur, 1, 95, 7.2 ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā //
LiPur, 1, 95, 11.2 durlaṅghyāṃ cātmano dṛṣṭvā śakrādibhir api svayam //
LiPur, 1, 95, 59.2 so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam //
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 97, 31.1 kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām /
LiPur, 1, 98, 104.2 asaṃsṛṣṭo 'tithiḥ śakraḥ pramāthī pāpanāśanaḥ //
LiPur, 1, 98, 108.2 pāvanaḥ purujicchakras trividyo naravāhanaḥ //
LiPur, 1, 100, 15.2 vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam //
LiPur, 1, 100, 18.2 cicheda ca śirastasya śakrasya bhagavānprabhoḥ //
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 33.2 saśakramāha taṃ jīvaṃ jagajjīvo dvijottamāḥ //
LiPur, 1, 101, 35.1 tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam /
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 1, 102, 57.1 sabrahmakaḥ saśakrāś ca tamapaśyanmaheśvaram /
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 26.2 te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ //
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
LiPur, 1, 107, 27.1 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ /
LiPur, 1, 107, 28.1 āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ /
LiPur, 1, 107, 29.1 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam /
LiPur, 1, 107, 30.2 prāptaḥ śakro jagannātho bhagavānbhānunā prabhuḥ //
LiPur, 1, 107, 31.2 prāha gaṃbhīrayā vācā śakrarūpadharo haraḥ //
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 1, 107, 35.2 trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam //
LiPur, 1, 107, 37.1 tataḥ śakrasya vacanaṃ śrutvā śrotravidāraṇam /
LiPur, 1, 107, 38.1 manye śakrasya rūpeṇa nūnam atrāgataḥ svayam /
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 2, 5, 27.1 svayaṃ śakra ivāsīnastamāha nṛpasattamam /
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 6, 59.2 brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ //
LiPur, 2, 6, 60.2 brahmā ca bhagavānviṣṇuḥ śakraśca sama eva ca //
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 28, 53.2 pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye //
LiPur, 2, 28, 59.10 caruṇā ca tathājyasya śakrādīnāṃ ca homayet //
LiPur, 2, 46, 2.1 rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata /
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
LiPur, 2, 48, 18.2 tannaḥ śakraḥ pracodayāt //
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 52, 1.2 śrutā vajreśvarī vidyā brāhmī śakropakāriṇī /
Matsyapurāṇa
MPur, 7, 31.2 putraṃ śakravadhārthāya samartham amitaujasam //
MPur, 8, 4.2 prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam //
MPur, 10, 20.2 asurairapi dugdheyamāyase śakrapīḍinīm //
MPur, 22, 60.1 nihatya namuciṃ śakrastapasā svargamāptavān /
MPur, 23, 18.1 tato vavre varānsomaḥ śakralokaṃ jayāmyaham /
MPur, 24, 25.1 tathā śakro'pi samare ā caivaṃ vinirjitaḥ /
MPur, 24, 38.1 prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ /
MPur, 24, 44.1 rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ /
MPur, 24, 46.1 tato bṛhaspatiḥ śakramakarodbaladarpitam /
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 27, 36.1 vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ /
MPur, 32, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau //
MPur, 35, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ //
MPur, 36, 3.1 sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ /
MPur, 36, 3.2 kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ //
MPur, 36, 4.1 śakra uvāca /
MPur, 37, 4.2 surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakralokāḥ /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 46, 9.2 indrāddhanaṃjayaś caiva śakratulyaparākramaḥ //
MPur, 47, 97.1 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata /
MPur, 50, 21.2 kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau //
MPur, 53, 48.1 indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau /
MPur, 61, 10.1 tāvūcatustataḥ śakramubhau śambarasūdanam /
MPur, 61, 22.2 śakreṇa mādhavānaṅgāvapsarogaṇasaṃyutau //
MPur, 64, 27.2 śakraloke sa gandharvaiḥ pūjyate'pi yugatrayam //
MPur, 67, 25.2 sarvapāpavinirmuktaḥ śakraloke mahīyate //
MPur, 68, 27.1 saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ /
MPur, 68, 33.2 brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ //
MPur, 76, 7.2 bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ /
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 92, 17.3 suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ //
MPur, 93, 20.1 dadhyodanaṃ ca jīvāya śakrāya ca ghṛtaudanam /
MPur, 93, 43.2 indrāyendo marutvata iti śakrasya śasyate //
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 107, 14.1 svarge ca śakraloke'sminnṛṣigandharvasevite /
MPur, 116, 1.3 gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām //
MPur, 116, 16.1 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ /
MPur, 121, 29.1 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha /
MPur, 125, 12.1 śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 138, 23.1 pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ /
MPur, 140, 2.1 sahasranayano devastataḥ śakraḥ puraṃdaraḥ /
MPur, 140, 30.1 sodyamya karamārāve raviśakrakaraprabham /
MPur, 146, 23.1 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum /
MPur, 146, 26.0 samare śakrahantāraṃ sa tasyā adadātprabhuḥ //
MPur, 146, 29.2 uvāca śakraṃ suprītā varadā tapasi sthitā //
MPur, 146, 34.2 vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama //
MPur, 146, 35.1 tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ /
MPur, 146, 36.1 śakra uvāca /
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 153, 58.1 samprāpto nimimātaṅgo yāvacchakragajaṃ prati /
MPur, 153, 58.2 tāvacchakragajo yāto muktvā nādaṃ sa bhairavam //
MPur, 153, 62.2 sa hato mudgareṇātha śakrakuñjara āhave //
MPur, 153, 78.1 śakraṃ vivyādha daśabhirjatrudeśe tu pattribhiḥ /
MPur, 153, 79.1 śakro'pi dānavendrāya bāṇajālamapīdṛśam /
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
MPur, 153, 98.1 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham /
MPur, 153, 117.2 tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā //
MPur, 153, 121.2 śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ //
MPur, 153, 125.2 mā śakra mohamāgaccha kṣipramastraṃ smara prabho //
MPur, 153, 126.1 tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ /
MPur, 153, 144.1 tata śakro dhaneśaśca varuṇaḥ pavano'nalaḥ /
MPur, 153, 148.1 tadavasthānharirdṛṣṭvā devāñchakramuvāca ha /
MPur, 153, 148.3 viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam //
MPur, 153, 177.1 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 154, 6.2 niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ /
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
MPur, 154, 41.1 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ /
MPur, 154, 111.2 etasminnantare śakro nāradaṃ devasaṃmatam //
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 114.2 śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi //
MPur, 154, 115.2 pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ //
MPur, 154, 119.2 śakraṃ jagāma bhagavānhimaśailaniveśanam //
MPur, 154, 204.2 sa gatvā śakrabhavanamamareśaṃ dadarśa ha //
MPur, 154, 205.2 pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām //
MPur, 154, 208.3 prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram //
MPur, 154, 209.1 śakra uvāca /
MPur, 154, 211.1 ityukto madanastena śakreṇa svārthasiddhaye /
MPur, 154, 216.1 viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam /
MPur, 154, 216.2 śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ //
MPur, 154, 217.1 śakra uvāca /
MPur, 154, 312.1 śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam /
MPur, 154, 439.1 śakro gajājinaṃ tasya vasābhyaktāgrapallavam /
MPur, 154, 585.1 nānāratnadyutilasacchakracāpaviḍambakam /
MPur, 159, 8.2 sutāmasmai dadau śakro devaseneti viśrutām //
MPur, 159, 23.2 tataśca preṣayāmāsa śakro labdhasamāśrayaḥ //
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 159, 28.2 dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā /
MPur, 159, 28.3 nistrapatvānna te lajjā vidyate śakra durmate //
MPur, 159, 29.2 nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati //
MPur, 159, 30.1 jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ /
MPur, 162, 7.2 dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ //
MPur, 167, 52.1 ahamindrapade śakro varṣāṇāṃ parivatsaraḥ /
MPur, 172, 4.2 brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ //
MPur, 172, 41.2 te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ //
MPur, 174, 8.1 svarge śakrānuyāteṣu devatūryaninādiṣu /
MPur, 175, 12.2 śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ //
MPur, 175, 74.2 dīyatāṃ me sakhā śakra toyayonirniśākaraḥ //
MPur, 176, 1.2 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 21.1 tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
NāṭŚ, 1, 24.1 śrutvā tu śakravacanaṃ mām āhāmbujasaṃbhavaḥ /
NāṭŚ, 1, 59.2 prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham //
NāṭŚ, 1, 69.1 utthāya tvaritaṃ śakraḥ gṛhītvā dhvajamuttamam /
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 76.1 prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 41.3 sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṃ vrajet //
Su, Cik., 29, 17.1 kṣīrodaṃ śakrasadanamuttarāṃś ca kurūn api /
Su, Cik., 38, 27.1 bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ /
Varāhapurāṇa
VarPur, 27, 13.1 taṃ dṛṣṭvā sahasāyāntaṃ devaśakraprahāriṇam /
VarPur, 27, 15.2 āgatastvaritaḥ śakrahastīvoddhatarūpavān //
Viṣṇupurāṇa
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 9, 15.1 māṃ manyate 'nyaiḥ sadṛśaṃ nūnaṃ śakra bhavān dvijaiḥ /
ViPur, 1, 9, 20.3 anye te munayaḥ śakra durvāsasam avehi mām //
ViPur, 1, 9, 26.1 tataḥprabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam /
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 9, 114.1 siṃhāsanagataḥ śakraḥ samprāpya tridivaṃ punaḥ /
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 21, 33.1 śakraṃ putro nihantā te yadi garbhaṃ śaracchatam /
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 2, 8, 9.1 vasvokasārā śakrasya yāmyā saṃyamanī tathā /
ViPur, 2, 8, 16.1 śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam /
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
ViPur, 3, 11, 69.1 dhātā prajāpatiḥ śakro vahnirvasugaṇo 'ryamā /
ViPur, 3, 17, 17.1 śakrārkarudravasvaśvimarutsomādibhedavat /
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 22.1 purohitāpyāyitatejāś ca śakro divam ākramat //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
ViPur, 5, 1, 81.1 tatastvāṃ śatadṛk śakraḥ praṇamya mama gauravāt /
ViPur, 5, 4, 7.1 madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
ViPur, 5, 6, 40.1 nirguṇenāpi cāpena śakrasya gagane padam /
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 10, 24.1 tasmātprāvṛṣi rājānaḥ sarve śakraṃ mudā yutāḥ /
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 11, 1.2 mahe pratihate śakro maitreyātiruṣānvitaḥ /
ViPur, 5, 12, 5.2 śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ //
ViPur, 5, 12, 20.1 yāvanmahītale śakra sthāsyāmyahamariṃdama /
ViPur, 5, 13, 1.2 gate śakre tu gopālāḥ kṛṣṇamakliṣṭakāriṇam /
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
ViPur, 5, 29, 1.2 dvāravatyāṃ tataḥ śauriṃ śakrastribhuvaneśvaraḥ /
ViPur, 5, 29, 15.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam /
ViPur, 5, 30, 4.1 sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame /
ViPur, 5, 30, 41.2 vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ //
ViPur, 5, 30, 43.3 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ //
ViPur, 5, 30, 49.1 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram /
ViPur, 5, 30, 52.2 babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite //
ViPur, 5, 30, 53.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
ViPur, 5, 30, 64.2 devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 30, 71.1 alaṃ śakra prayātena na vrīḍāṃ gantumarhasi /
ViPur, 5, 30, 73.2 tataḥ kṛtavatī śakra bhavatā saha vigraham //
ViPur, 5, 31, 3.2 gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt //
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 31, 5.1 śakra uvāca /
ViPur, 5, 34, 1.3 jigāya śakraṃ śarvaṃ ca sarvāndevāṃśca līlayā //
ViPur, 5, 37, 16.2 vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho //
ViPur, 6, 7, 67.1 śakraḥ samastadevebhyas tataś cāpi prajāpatiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 24.2 śakrebhakumbhasaṃkāśau śātakumbhasamadyutī //
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
ViSmṛ, 59, 30.2 svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti //
Śatakatraya
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 86.1 sutrāmavāstoṣpatidalmiśakrā vṛṣā śunāsīrasahasranetrau /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 2.1 yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 27.1 tamṛtvijaḥ śakravadhābhisaṃdhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam /
BhāgPur, 4, 24, 3.1 antardhānagatiṃ śakrāllabdhvāntardhānasaṃjñitaḥ /
BhāgPur, 8, 6, 34.1 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ /
BhāgPur, 11, 4, 8.1 vijñāya śakrakṛtam akramam ādidevaḥ /
BhāgPur, 11, 4, 16.2 ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ //
BhāgPur, 11, 4, 19.1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam /
Bhāratamañjarī
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 143.2 jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe //
BhāMañj, 1, 156.2 śakravākyācca bhujagā yayustārkṣyasya bhakṣyatām //
BhāMañj, 1, 356.1 iti bruvāṇaṃ taṃ śakraḥ patetyāhoccayā girā /
BhāMañj, 1, 358.1 iti śakragirā rājāpatatkṣipraṃ surālayāt /
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 1, 670.1 svayamudyatayordraṣṭuṃ tanayau śakrasūryayoḥ /
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
BhāMañj, 1, 1137.1 dṛṣṭvā tānkampitaḥ śakro babhūvodbhrāntamānasaḥ /
BhāMañj, 1, 1140.1 śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ /
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1212.2 śakraḥ sahasranetraśca munayaśca śatānanāḥ //
BhāMañj, 1, 1223.1 tataḥ prayāte devarṣau kadācicchakrasaṃbhavaḥ /
BhāMañj, 1, 1329.1 takṣako nivasatyatra śakrasya dayitaḥ sakhā /
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 1, 1374.1 tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ /
BhāMañj, 1, 1376.1 tamuvāca nabhovāṇī śakra mā sāhasaṃ kṛthāḥ /
BhāMañj, 1, 1377.2 etau na jetuṃ samare śakyau śakraśatairapi //
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 5, 64.1 purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ /
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 5, 71.2 na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ //
BhāMañj, 5, 73.1 tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ /
BhāMañj, 5, 394.2 uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ //
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ //
BhāMañj, 5, 432.1 dhanena labhyate sarvaṃ tacca śakradhanādhipau /
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 5, 538.1 patīnsaptasu senāsu saptaśakraparākramān /
BhāMañj, 6, 108.1 acyutenetyabhihite śakrasūnurabhāṣata /
BhāMañj, 7, 45.2 goptā droṇābhisaraṇe śakratulyaparākramaḥ //
BhāMañj, 7, 301.1 labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ /
BhāMañj, 7, 335.2 āruhanta ivākāśaṃ śakrāśvivijigīṣayā //
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 52.1 adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam /
BhāMañj, 8, 150.2 hatvā śareṇa sahasā śakralokamavāptavān //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 145.2 abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām //
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 287.2 apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam //
BhāMañj, 13, 294.2 śakrarūpadharo viṣṇurbhagavānsvayamāyayau //
BhāMañj, 13, 370.2 sa hataḥ svargamāsādya śakreṇa spardhate nṛpaḥ //
BhāMañj, 13, 372.2 taṃ dṛṣṭvā vismitaḥ śakraṃ papraccha sa mahīpatiḥ //
BhāMañj, 13, 459.2 so 'pi śakramarīcibhyāṃ marīcirbhṛgave tataḥ //
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
BhāMañj, 13, 477.2 śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt //
BhāMañj, 13, 480.1 uktveti śakraṃ yāte 'smin aparo niragāttataḥ /
BhāMañj, 13, 486.1 ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam /
BhāMañj, 13, 727.1 manyate tāvadātmānaṃ śakravaiśravaṇopamam /
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 860.2 bhīṣmaḥ pṛṣṭo 'bravīcchakraḥ purā prahlādamabravīt //
BhāMañj, 13, 862.1 śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā /
BhāMañj, 13, 865.1 iti śrutvā yayau śakrastatprajñānopadeśataḥ /
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 877.1 airāvaṇagatasyeti śrutvā śakrasya bhāṣitam /
BhāMañj, 13, 883.2 smṛtiśeṣadaśāṃ śakra sameṣyati bhavānapi //
BhāMañj, 13, 889.2 dadarśa nirgatāṃ śakro dṛṣṭvāpṛcchacca vismitaḥ //
BhāMañj, 13, 891.1 sā tacchrutvāvadacchakraṃ tvāmahaṃ samupasthitā /
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
BhāMañj, 13, 898.1 bhūtimāsādya śakreṇa baliḥ svapadavicyutaḥ /
BhāMañj, 13, 902.2 śrūyante vihitāste te kiṃ vṛthā śakra mādyasi //
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 910.1 tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān /
BhāMañj, 13, 921.1 iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam /
BhāMañj, 13, 1011.2 vilokya kṛpayā hatyāṃ yayāce śakramuktaye //
BhāMañj, 13, 1217.2 śakrācca vasubhistebhyo mayā mattastvayā śrutam //
BhāMañj, 13, 1285.2 sthitaṃ tatra śukaṃ vīkṣya śakro 'bhyetya tamabravīt //
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1331.1 śakro 'haṃ tava putrāste mayā vipriyakāriṇaḥ /
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1352.2 śrūyante śaṃkaravarātprāptāḥ śakrādhikaṃ padam //
BhāMañj, 13, 1357.1 nānyataḥ prārthaye śakravaraṃ prāptamapi svayam /
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
BhāMañj, 13, 1435.1 śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1476.1 dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1559.2 ityuvāca purā pṛṣṭaḥ śakreṇa kamalāsanaḥ //
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1696.2 vivarāntaragehe me śakrasyeva sukhaṃ divi //
BhāMañj, 13, 1757.2 sṛṣṭo 'triṇā śītakaraḥ śakraṃ ca cyavano 'jayat //
BhāMañj, 14, 21.1 na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
BhāMañj, 14, 32.1 sa śokakāraṇaṃ pṛṣṭaḥ śakreṇa mlānamānasaḥ /
BhāMañj, 14, 35.2 śakrasaṃdeśamavadanna ca rājābhyamanyata //
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 161.1 pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 17, 31.1 tataḥ sa śakramavadadbhrātaro yatra me sthitāḥ /
BhāMañj, 18, 2.2 dadarśa śakrasaṃkāśaṃ kururājaṃ yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 6, 40.2 viṣṇuḥ śakro 'ryamā dhātā tvaṣṭā pūṣā tathaiva ca //
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 66, 4.1 ata ūrdhvamanantaḥ syācchakre rekādikaiḥ kramāt /
GarPur, 1, 68, 21.2 harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ //
GarPur, 1, 87, 32.1 tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 139, 15.2 pañcaputraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ //
Kathāsaritsāgara
KSS, 2, 1, 13.2 dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ //
KSS, 2, 1, 15.2 śakrāntikaṃ śatānīkaḥ saha mātalinā yayau //
KSS, 2, 1, 19.1 tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
KSS, 2, 1, 31.1 tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ /
KSS, 2, 3, 42.2 dve tasya ratne śakrasya kuliśairāvaṇāviva //
KSS, 3, 3, 19.2 pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ //
KSS, 3, 6, 60.2 tārakopadrute śakre dagdhe ca kusumāyudhe //
KSS, 3, 6, 96.2 tataḥ śakraḥ śucam agād athainam avadacchivaḥ //
KSS, 4, 2, 191.2 sa caivam atha śakreṇa gadito jñātavastunā //
KSS, 4, 2, 198.2 taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt //
KSS, 5, 1, 72.2 animeṣekṣaṇāsvādyaśobhā śakrapurī yathā //
KSS, 6, 1, 61.1 praṇidhānāt tataḥ śakrastāṃ dadarśa rahaḥsthitām /
KSS, 6, 1, 73.1 tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ /
Kālikāpurāṇa
KālPur, 53, 16.2 vāyvagniyamaśakrāṇāṃ bījena varuṇasya ca //
Kṛṣiparāśara
KṛṣiPar, 1, 75.2 dhruve ca vaiṣṇave haste mūle śakre caran kujaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 58.2 tadvighātāya jāyante śakrādyāḥ paripanthinaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 8.2 ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ //
Mahācīnatantra, 7, 13.2 rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi //
Mahācīnatantra, 7, 18.1 atha praṇamya śakras tam samāyāto mamāntikam /
Mahācīnatantra, 7, 21.2 bhaviṣyam etad vijñāya śakram āhūya saṃnidhim //
Mahācīnatantra, 7, 27.1 śakra uvāca /
Mahācīnatantra, 7, 29.2 śṛṇu śakra mahābhāga sarvam etad vadāmi te /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
MṛgT, Vidyāpāda, 1, 13.1 athānyaviṣayaṃ vākyam astu śakrādivācakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.2 kena nunna ity āha abdhineva śakreṇa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 2.0 evaṃ bhagavatā śakreṇokte sati //
Rasaratnasamuccaya
RRS, 1, 81.1 tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
Rasaratnākara
RRĀ, V.kh., 9, 1.2 yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //
Rasendracintāmaṇi
RCint, 1, 33.1 sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 16, 63.1 koṭikandarparūpāḍhyaṃ śakratulyaparākramam /
Rasārṇava
RArṇ, 7, 117.1 naktamāleṅgudīśakravāruṇīmūlasaṃyutaiḥ /
RArṇ, 14, 27.2 śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
Ratnadīpikā
Ratnadīpikā, 1, 21.1 śakracāpasamajyotir indukāntisamaprabhaḥ /
Rājanighaṇṭu
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, Prabh, 52.1 kuṭajaḥ kauṭajaḥ śakro vatsako girimallikā /
Skandapurāṇa
SkPur, 2, 25.1 trailokyasya saśakrasya vaśīkaraṇameva ca /
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 28.3 śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ //
SkPur, 13, 68.1 samudrāstatra catvāraḥ śakrādyāśca surottamāḥ /
SkPur, 14, 6.1 viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca /
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 25, 2.2 āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Ānandakanda
ĀK, 1, 13, 11.1 tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ /
ĀK, 1, 23, 621.2 śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate //
Āryāsaptaśatī
Āsapt, 2, 261.1 te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 13.0 śaktatvācchakra ucyate //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
Agastīyaratnaparīkṣā
AgRPar, 1, 7.2 uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ //
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 63.1 tataḥ saṃmantrya guruṇā sākaṃ śakro 'maraiḥ saha /
GokPurS, 1, 73.1 tam anvayātāḥ śakrādyā liṅgasya sthāpane tadā /
GokPurS, 10, 67.3 gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ //
GokPurS, 11, 83.1 prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.12 śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa /
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 11, 233.2 prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
SDhPS, 18, 104.1 śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 48.1 śakra vakragatiṃ mā gā mā kṛthā yama yātanām /
SkPur (Rkh), Revākhaṇḍa, 28, 137.2 tapas taptvā purā tatra śakreṇa sthāpitaṃ kila //
SkPur (Rkh), Revākhaṇḍa, 46, 16.1 tataste hyamarāḥ sarve śakram etad vaco 'bruvan //
SkPur (Rkh), Revākhaṇḍa, 46, 18.2 itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 46, 28.1 tasya tadvacanaṃ śrutvā śakraś cintitavān idam /
SkPur (Rkh), Revākhaṇḍa, 46, 33.1 gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 38.2 gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 8.2 gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt //
SkPur (Rkh), Revākhaṇḍa, 54, 31.2 śakro 'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 55, 5.2 kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 2.1 purā śakreṇa tatraiva tapo vai duratikramam /
SkPur (Rkh), Revākhaṇḍa, 61, 4.1 labdhaṃ śakreṇa nṛpate narmadātīrthabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 30.1 nākaṃ prāptas tato devo gataḥ śakrasya mandiram /
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 11.2 tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 71.1 vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 73.1 rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 97, 126.2 vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 26.1 kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 37.1 viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā /
SkPur (Rkh), Revākhaṇḍa, 136, 7.2 manasādhyāya śakraṃ sā kāmena kaluṣīkṛtā //
SkPur (Rkh), Revākhaṇḍa, 136, 11.2 nirgataḥ sa tato dṛṣṭvā śakro 'yamiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 136, 15.2 prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava //
SkPur (Rkh), Revākhaṇḍa, 138, 3.2 gatarājyaṃ gataśrīkaṃ śakraṃ prati munīśvara //
SkPur (Rkh), Revākhaṇḍa, 138, 5.2 gataścādarśanaṃ śakro dūṣitaḥ svena pāpmanā //
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 146, 108.1 iti śrutvā tato devāḥ sarve śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 114.1 sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 172, 65.2 vāyumārge sthitaḥ śakrastiṣṭhate daivataiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 182, 37.2 uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama //
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 191, 7.2 aditer dvādaśādityā jātāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 17.1 devarājastathā śakraḥ saṃtaptastapasā tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /
SkPur (Rkh), Revākhaṇḍa, 193, 8.1 brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk /
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
Sātvatatantra
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.1 śatakratuvaradhvaṃsī śakradarpamadāpahaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.1 śakrakoṭivilāsāḍhyaḥ koṭibrahmāṇḍanāyakaḥ /