Occurrences

Atharvaveda (Śaunaka)
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mahācīnatantra
Skandapurāṇa
Bhāvaprakāśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 6.1 bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ /
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
Avadānaśataka
AvŚat, 16, 2.1 atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate /
AvŚat, 16, 2.15 tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena //
Aṣṭasāhasrikā
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 3, 18.8 mayā ca śakrasya devānāmindrasyābhyanujñātam /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
Buddhacarita
BCar, 11, 13.2 śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ //
Lalitavistara
LalVis, 6, 58.1 tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṃśānāṃ devānāṃ ca pratibhāsaḥ saṃdṛśyate sma /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
Mahābhārata
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 48, 18.2 uvāsa bhavane tatra śakrasya muditaḥ sukhī //
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 57, 18.1 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā /
MBh, 1, 57, 26.1 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ /
MBh, 1, 188, 22.54 pūjyamānastathā śacyā śakrasya bhavaneṣvapi /
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 215, 8.3 taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā //
MBh, 2, 5, 116.3 sa vihṛtyeha susukhī śakrasyaiti salokatām //
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 11, 66.4 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi /
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 3, 26, 10.1 sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ /
MBh, 3, 43, 38.2 tato dadarśa śakrasya purīṃ tām amarāvatīm //
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 80, 97.1 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam /
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 89, 6.2 śakrasyārdhāsanagataṃ tatra me vismayo mahān /
MBh, 3, 126, 35.2 śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ //
MBh, 3, 164, 42.1 tataḥ śakrasya bhavanam apaśyam amarāvatīm /
MBh, 3, 164, 55.2 sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ //
MBh, 3, 221, 42.1 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ /
MBh, 3, 247, 17.2 uparyupari śakrasya lokā divyaguṇānvitāḥ //
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 3, 299, 15.2 vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam //
MBh, 4, 1, 2.48 vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam /
MBh, 4, 40, 17.1 dāruko vāsudevasya yathā śakrasya mātaliḥ /
MBh, 5, 10, 12.1 bhaviṣyati gatir devāḥ śakrasya mama tejasā /
MBh, 5, 10, 22.1 saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ /
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 12, 22.2 indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām //
MBh, 5, 54, 50.2 śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha //
MBh, 5, 102, 1.2 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt /
MBh, 5, 102, 2.1 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca /
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 131, 41.2 tridaśā iva śakrasya sādhu tasyeha jīvitam //
MBh, 6, 17, 8.2 gacchadhvaṃ tena śakrasya brahmaṇaśca salokatām //
MBh, 6, 67, 5.1 aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ /
MBh, 6, 86, 80.2 atyadbhutam apaśyāma śakrasyeva parākramam //
MBh, 6, 93, 25.2 prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi //
MBh, 6, 116, 25.1 karmaṇā tena pārthasya śakrasyeva vikurvataḥ /
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 69, 70.2 śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava //
MBh, 7, 102, 83.2 praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam //
MBh, 7, 117, 8.2 purā devāsure yuddhe śakrasya balinā yathā //
MBh, 7, 134, 22.2 yathā devāsure yuddhe śakrasya saha dānavaiḥ //
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 8, 25, 10.1 ahaṃ śakrasya sārathye yogyo mātalivat prabho /
MBh, 8, 43, 77.2 śakrasyātithitāṃ gatvā viśokā hy abhavan mudā //
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 9, 14, 41.2 apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye //
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 11, 23, 12.2 lomaharṣaṇam atyugraṃ śakrasya balinā yathā //
MBh, 12, 11, 1.3 tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha //
MBh, 12, 11, 26.1 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ /
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 85, 1.3 bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira //
MBh, 12, 98, 30.2 svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām //
MBh, 12, 122, 6.1 taṃ kadācid adīnātmā sakhā śakrasya mānitaḥ /
MBh, 12, 129, 12.2 yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām //
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 272, 13.2 śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ //
MBh, 12, 272, 44.1 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ /
MBh, 12, 273, 26.3 upāyataḥ sa śakrasya brahmahatyāṃ vyapohata //
MBh, 12, 273, 29.3 śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me //
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 340, 4.2 purā śakrasya kathitāṃ nāradena surarṣiṇā //
MBh, 13, 6, 36.1 śakrasyodasya caraṇaṃ prasthito janamejayaḥ /
MBh, 13, 12, 2.3 bhaṅgāśvanena śakrasya yathā vairam abhūt purā //
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 18, 14.2 śāpācchakrasya kaunteya cito dharmo 'naśanmama /
MBh, 13, 18, 15.1 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā /
MBh, 13, 31, 18.2 gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm //
MBh, 13, 40, 26.1 kāni rūpāṇi śakrasya bhavantyāgacchato mune /
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 145, 31.1 asūyataśca śakrasya vajreṇa prahariṣyataḥ /
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 15, 27, 10.1 tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa /
Rāmāyaṇa
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Ay, 9, 11.2 dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ //
Rām, Ay, 71, 9.2 utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ //
Rām, Ār, 4, 11.2 ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ /
Rām, Ār, 67, 1.3 yathā somasya śakrasya sūryasya ca yathā vapuḥ //
Rām, Su, 35, 17.2 ahaṃ tasyānubhāvajñā śakrasyeva pulomajā //
Rām, Su, 36, 24.1 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 65, 10.1 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ /
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 20.1 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā /
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 21, 25.1 naptā śakrasya durdharṣo balavān aṅgado yuvā /
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 79, 4.2 tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā /
Rām, Utt, 5, 20.2 nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm //
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 59, 8.1 ardhāsanena śakrasya rājyārdhena ca pārthivaḥ /
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Saundarānanda
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Agnipurāṇa
AgniPur, 19, 21.2 śakrasyaikonapañcāśatsahāyā dīptatejasaḥ //
Divyāvadāna
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 11, 72.1 śakrasya devendrasya putro bhaviṣyati //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 17, 421.1 tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni trayastriṃśatimaṃ śakrasya devānāmindrasya //
Divyāv, 17, 428.1 praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 19, 539.1 śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Kūrmapurāṇa
KūPur, 1, 14, 60.1 vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam /
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 46, 8.2 tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam /
KūPur, 2, 36, 41.1 mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
Liṅgapurāṇa
LiPur, 1, 2, 53.1 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ /
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 100, 15.2 vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam //
LiPur, 1, 100, 18.2 cicheda ca śirastasya śakrasya bhagavānprabhoḥ //
LiPur, 1, 107, 28.1 āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ /
LiPur, 1, 107, 37.1 tataḥ śakrasya vacanaṃ śrutvā śrotravidāraṇam /
LiPur, 1, 107, 38.1 manye śakrasya rūpeṇa nūnam atrāgataḥ svayam /
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
Matsyapurāṇa
MPur, 92, 17.3 suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ //
MPur, 93, 43.2 indrāyendo marutvata iti śakrasya śasyate //
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 154, 41.1 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
Viṣṇupurāṇa
ViPur, 2, 8, 9.1 vasvokasārā śakrasya yāmyā saṃyamanī tathā /
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 5, 6, 40.1 nirguṇenāpi cāpena śakrasya gagane padam /
Bhāratamañjarī
BhāMañj, 1, 1329.1 takṣako nivasatyatra śakrasya dayitaḥ sakhā /
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ //
BhāMañj, 13, 877.1 airāvaṇagatasyeti śrutvā śakrasya bhāṣitam /
BhāMañj, 13, 1696.2 vivarāntaragehe me śakrasyeva sukhaṃ divi //
Kathāsaritsāgara
KSS, 2, 3, 42.2 dve tasya ratne śakrasya kuliśairāvaṇāviva //
KSS, 3, 3, 19.2 pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 13.2 rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi //
Skandapurāṇa
SkPur, 14, 6.1 viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca /
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 48.0 devaputrātmabhāvagandhān ghrāyati tadyathā śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 67, 30.1 nākaṃ prāptas tato devo gataḥ śakrasya mandiram /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //