Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 4, 60.0 śakaṭacakramātram //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Divyāv, 17, 490.1 tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //