Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Kauśikasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 17.0 anase svāheti śakaṭe //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
Chāndogyopaniṣad
ChU, 4, 1, 8.1 so 'dhastāc chakaṭasya pāmānaṃ kaṣamāṇam upopaviveśa /
Kauśikasūtra
KauśS, 11, 2, 14.0 śroṇyoḥ śakaṭam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 19.1 paścād agniṣṭhaṃ śakaṭaṃ yogyakṛtaṃ chadiṣmat sapariṇaṭkam //
VārŚS, 1, 2, 4, 33.1 nirvaruṇasyeti śakaṭaṃ niṣkrāmayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 18, 20, 6.1 śakaṭapratyāmnāyo bhavatīti vijñāyate //
Arthaśāstra
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 10, 1, 5.1 ato dhanuḥśatāntarāścatvāraḥ śakaṭamethīpratatistambhasālaparikṣepāḥ //
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
Avadānaśataka
AvŚat, 7, 6.4 tataḥ kṣiptamātraṃ śakaṭacakramāṇaṃ bhūtvā upari bhagavataḥ sthitam //
AvŚat, 22, 1.7 tatas tat padmaṃ śakaṭacakramātraṃ bhūtvopari vihāyasi sthitam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 80.0 śakaṭād aṇ //
Carakasaṃhitā
Ca, Indr., 12, 74.2 manojñasyānnapānasya pūrṇasya śakaṭasya ca //
Lalitavistara
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
Mahābhārata
MBh, 1, 151, 1.25 samāruhyānnasampūrṇaṃ śakaṭaṃ sa vṛkodaraḥ /
MBh, 1, 151, 1.44 śakaṭaṃ sūpasampūrṇaṃ yāvad drakṣyati rākṣasaḥ /
MBh, 1, 151, 13.23 śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha /
MBh, 1, 152, 7.2 balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat /
MBh, 2, 38, 8.2 pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam //
MBh, 2, 54, 24.2 rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me /
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 219, 11.2 nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam //
MBh, 3, 228, 27.1 śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā /
MBh, 3, 231, 10.1 śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ /
MBh, 5, 149, 53.1 śakaṭāpaṇaveśāśca yānayugyaṃ ca sarvaśaḥ /
MBh, 6, 9, 15.2 harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake //
MBh, 7, 6, 15.1 asmākaṃ śakaṭavyūho droṇena vihito 'bhavat /
MBh, 7, 63, 21.2 vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ //
MBh, 7, 63, 26.2 vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ //
MBh, 7, 63, 28.1 śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ /
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 7, 65, 2.1 āhosvicchakaṭavyūhaṃ praviṣṭā moghaniścayāḥ /
MBh, 7, 65, 32.2 droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt //
MBh, 8, 15, 28.1 aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham /
MBh, 8, 22, 51.2 nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me //
MBh, 8, 22, 60.1 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te /
MBh, 8, 27, 3.2 śakaṭaṃ ratnasampūrṇaṃ yo me brūyād dhanaṃjayam //
MBh, 8, 54, 16.1 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yad vahecchakaṭaṃ ṣaḍgavīyam /
MBh, 12, 101, 40.2 pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā //
MBh, 12, 321, 10.2 badaryāśramam āsādya śakaṭe kanakāmaye //
MBh, 13, 63, 19.2 saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam //
MBh, 13, 64, 19.1 pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate /
MBh, 13, 65, 3.3 śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi //
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /
MBh, 13, 118, 7.2 dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani //
MBh, 13, 118, 10.2 śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama /
MBh, 13, 142, 12.1 upetya śakaṭair yānti na sevanti rajasvalām /
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
MBh, 15, 29, 21.1 śakaṭāpaṇaveśāśca kośaśilpina eva ca /
MBh, 15, 29, 23.2 vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama //
Manusmṛti
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
Rāmāyaṇa
Rām, Ay, 83, 14.2 anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ //
Rām, Ay, 105, 20.1 yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ /
Rām, Yu, 53, 34.2 raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 34.1 manojñasyānnapānasya pūrṇasya śakaṭasya ca /
Bodhicaryāvatāra
BoCA, 8, 80.2 śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 49.2 vīṇāvayavasampūrṇām apaśyaṃ śakaṭāvalīm //
Divyāvadāna
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 4, 60.0 śakaṭacakramātram //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Divyāv, 17, 490.1 tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Tantrākhyāyikā
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
Viṣṇupurāṇa
ViPur, 5, 5, 1.2 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
ViPur, 5, 5, 6.2 śakaṭāropitairbhāṇḍaiḥ karaṃ dattvā mahābalāḥ //
ViPur, 5, 5, 22.3 śāyitaḥ śakaṭasyādho bālaparyaṅkikātale //
ViPur, 5, 6, 1.2 kadācicchakaṭasyādhaḥ śayāno madhusūdanaḥ /
ViPur, 5, 6, 2.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam /
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 6, 5.2 śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam //
ViPur, 5, 6, 7.1 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ /
ViPur, 5, 6, 7.2 śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ //
ViPur, 5, 6, 23.1 pūtanāyā vināśaśca śakaṭasya viparyayaḥ /
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 11, 19.2 śakaṭāropitairbhāṇḍair gopyaścāsārapīḍitāḥ //
ViPur, 5, 15, 2.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite //
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
Yājñavalkyasmṛti
YāSmṛ, 3, 42.1 kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ /
Bhāratamañjarī
BhāMañj, 1, 828.2 puruṣaṃ mahiṣopetamannānāṃ śakaṭaṃ tathā //
BhāMañj, 1, 843.1 ityājñayā samādāya śakaṭaṃ bhakṣyapūritam /
BhāMañj, 7, 17.1 droṇena śakaṭavyūhe nirmite bhṛśasaṃhate /
BhāMañj, 7, 269.2 śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ //
BhāMañj, 13, 1693.1 purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam /
BhāMañj, 14, 122.1 uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā /
Hitopadeśa
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
Śukasaptati
Śusa, 4, 5.3 tataḥ śakaṭaṃ mārgayitvā sabhāryakaḥ sa calitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.3 bhrāmakaṃ śakaṭaṃ caiva cumbakaṃ drāvakaṃ tathā /
Dhanurveda
DhanV, 1, 208.1 ardhacandraṃ ca candraṃ ca śakaṭaṃ makaraṃ tathā /
Janmamaraṇavicāra
JanMVic, 1, 177.1 nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 52.2 śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam //
SkPur (Rkh), Revākhaṇḍa, 60, 78.2 vidyāśakaṭadānena sarveṣām abhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 114.1 śakaṭaṃ pūrayitvā tu kāṣṭhānāmagamadguham /
SkPur (Rkh), Revākhaṇḍa, 103, 116.2 śakaṭaṃ mocya taddvāri savṛṣaṃ rajjusaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 209, 117.1 śakaṭaṃ saṃbhṛtaṃ kṛtvā tatra yuktaḥ sa dhūrvahaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 33.0 pādayoḥ śūrpaśakaṭe //
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //
ŚāṅkhŚS, 5, 6, 4.0 śālām agreṇa śakaṭam avasthāpya prapādayanti rājānam //