Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 1, 16.0 ahaṃ rudrebhir iti śuklapuṣpaharitapuṣpe kiṃstyanābhipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati //
KauśS, 2, 4, 5.0 daśānāṃ śāntavṛkṣāṇāṃ śakalāni //
KauśS, 3, 2, 23.0 uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati //
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 4, 2.0 kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena //
KauśS, 4, 5, 30.0 asthisraṃsam iti śakalenāpsviṭe saṃpātavatāvasiñcati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
KauśS, 5, 3, 14.0 śakalenāvasicya yūṣapiśitānyāśayati //
KauśS, 5, 3, 17.0 śakalenoktam //
KauśS, 8, 1, 9.0 śakalān vā //
KauśS, 10, 5, 15.0 śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 13, 35, 10.1 apāṃ sūktair hiraṇyaśakalena sahodram apsu praveśayet //