Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 26, 6.1 ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam /
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 13.1 ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā /
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 9, 96, 23.2 sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā //
ṚV, 9, 107, 20.2 ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima //
ṚV, 9, 112, 2.1 jaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām /
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
ṚV, 10, 68, 7.2 āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat //
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 123, 6.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum //
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /