Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Ṭikanikayātrā

Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.2 duḥsvapnaṃ duruditaṃ śakunais tad dviṣadbhyo diśāmy aham /
BhārGS, 2, 31, 5.3 anubhūtaṃ paribhūtaṃ śakunair yad aśākunam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 17.1 anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat /
Mahābhārata
MBh, 3, 68, 10.1 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ /
MBh, 3, 72, 27.1 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ /
MBh, 3, 107, 7.1 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ /
Rāmāyaṇa
Rām, Bā, 23, 13.1 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ /
Rām, Bā, 27, 16.2 nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam //
Rām, Ki, 13, 8.2 cakravākais tathā cānyaiḥ śakunaiḥ pratināditān //
Rām, Yu, 30, 19.2 ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunair api //
Rām, Utt, 5, 21.3 śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi //
Daśakumāracarita
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //