Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakyupaniṣad
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 15, 12.0 purā śakunivādād anubrūyāt //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 4, 7, 3.0 śakunir ivotpatiṣyann āhvayīta //
Atharvaprāyaścittāni
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
Atharvaveda (Paippalāda)
AVP, 4, 13, 2.2 tayā kaṇvasyāhaṃ śiraś chinadmi śakuner iva //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 2.2 tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuner iva //
AVŚ, 7, 64, 1.1 idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat /
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 10, 3, 6.2 parikṣavācchakuneḥ pāpavādād ayaṃ maṇir varaṇo vārayiṣyate //
AVŚ, 11, 9, 9.2 dhvāṅkṣāḥ śakunayas tṛpyantv amitreṣu samīkṣayan radite arbude tava //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 2.1 vatsaḥ prasnavane medhyaḥ śakuniḥ phalaśātane /
BaudhDhS, 1, 12, 2.0 kravyādāḥ śakunayaś ca //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
BaudhGS, 4, 2, 9.4 svasti naḥ śakune astu prati naḥ sumanā bhava iti //
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.5 pareṇaitu pāpaśakuniḥ pareṇaitu parikṣavaḥ /
Chāndogyopaniṣad
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
Gautamadharmasūtra
GautDhS, 2, 8, 10.1 rajasvalākṛṣṇaśakunipadopahatam //
Gopathabrāhmaṇa
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
HirGS, 1, 16, 18.2 svasti naḥ śakune astu śivo naḥ sumanā bhava /
HirGS, 1, 17, 2.2 meha kasyacanāmamad iti śakunim //
HirGS, 1, 17, 3.1 hiraṇyapakṣaḥ śakunirdevānāṃ vasatiṃgamaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
Kauśikasūtra
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 10, 54.9 āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Pāraskaragṛhyasūtra
PārGS, 2, 8, 3.0 strīśūdraśavakṛṣṇaśakuniśunāṃ cādarśanam asaṃbhāṣā ca taiḥ //
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
Vasiṣṭhadharmasūtra
VasDhS, 28, 8.1 vatsaḥ prasravaṇe medhyaḥ śakuniḥ phalapātane /
Āpastambagṛhyasūtra
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
Ṛgveda
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
Ṛgvedakhilāni
ṚVKh, 2, 2, 5.3 āvadaṃstvaṃ śakune bhadram ā vada //
Arthaśāstra
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 12.0 vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām //
Aṣṭādhyāyī, 6, 1, 142.0 apāc catuṣpācchakuniṣv ālekhane //
Aṣṭādhyāyī, 6, 1, 150.0 viṣkiraḥ śakunir vā //
Buddhacarita
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 12, 64.1 tato muñjādiṣīkeva śakuniḥ pañjarādiva /
Carakasaṃhitā
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 66.1 duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunis tasya śākhāḥ /
MBh, 1, 1, 96.2 duryodhanamataṃ jñātvā karṇasya śakunes tathā /
MBh, 1, 2, 101.2 yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat //
MBh, 1, 2, 106.2 śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān /
MBh, 1, 2, 175.2 śakuneśca vadho 'traiva sahadevena saṃyuge /
MBh, 1, 3, 61.1 hiraṇmayau śakunī sāṃparāyau nāsatyadasrau sunasau vaijayantau /
MBh, 1, 28, 9.2 tato vitimire jāte devāḥ śakunim ārdayan //
MBh, 1, 52, 14.2 pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ //
MBh, 1, 57, 94.1 gāndhārarājaputro 'bhūcchakuniḥ saubalastathā /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 89.5 duryodhanasya sacivaṃ mantriṇaṃ śakuneḥ samam /
MBh, 1, 103, 14.1 tato gāndhārarājasya putraḥ śakunir abhyayāt /
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 119, 42.1 evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 119, 43.140 evaṃ duryodhanaḥ pāpaḥ śakuniścāpi saubalaḥ /
MBh, 1, 129, 2.1 tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 129, 18.15 tathā vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 130, 2.5 duryodhanaśca karṇaśca śakuniḥ saubalastathā /
MBh, 1, 136, 19.22 śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ /
MBh, 1, 137, 16.66 dhṛtarāṣṭrasya śakuneḥ rājño duryodhanasya ca /
MBh, 1, 150, 8.2 na śete vasatīḥ sarvā duḥkhācchakuninā saha //
MBh, 1, 150, 10.4 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam //
MBh, 1, 177, 5.1 śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ /
MBh, 1, 181, 8.2 duryodhano dharmarājaṃ śakuniṃ nakulo yayau /
MBh, 1, 192, 7.4 śakuniḥ /
MBh, 1, 192, 7.33 śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ /
MBh, 1, 192, 7.204 śakuniḥ sindhurājaśca karṇaduryodhanāvapi /
MBh, 1, 197, 28.1 duryodhanaśca karṇaśca śakuniścāpi saubalaḥ /
MBh, 1, 197, 29.21 śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha /
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 2, 13, 60.5 ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca /
MBh, 2, 31, 6.2 gāndhārarājaḥ subalaḥ śakuniśca mahābalaḥ //
MBh, 2, 38, 7.1 yadyanena hatā bālye śakuniścitram atra kim /
MBh, 2, 38, 17.2 prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā //
MBh, 2, 41, 18.2 mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā //
MBh, 2, 41, 19.1 bhūliṅgaśakunir nāma pārśve himavataḥ pare /
MBh, 2, 42, 60.2 eko duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 2, 43, 1.3 śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha //
MBh, 2, 43, 18.1 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata /
MBh, 2, 44, 1.1 śakunir uvāca /
MBh, 2, 44, 14.1 śakunir uvāca /
MBh, 2, 44, 18.1 śakunir uvāca /
MBh, 2, 45, 2.2 prajñācakṣuṣam āsīnaṃ śakuniḥ saubalastadā //
MBh, 2, 45, 3.2 upagamya mahāprājñaṃ śakunir vākyam abravīt //
MBh, 2, 45, 7.1 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam /
MBh, 2, 45, 36.1 śakunir uvāca /
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 51, 1.1 śakunir uvāca /
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 52, 13.2 gāndhārarājaḥ śakunir viśāṃ pate rājātidevī kṛtahasto matākṣaḥ /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 53, 1.1 śakunir uvāca /
MBh, 2, 53, 3.2 śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat //
MBh, 2, 53, 4.1 śakunir uvāca /
MBh, 2, 53, 9.2 tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param //
MBh, 2, 53, 11.1 śakunir uvāca /
MBh, 2, 53, 15.3 madarthe devitā cāyaṃ śakunir mātulo mama //
MBh, 2, 53, 25.2 tato jagrāha śakunistān akṣān akṣatattvavit /
MBh, 2, 53, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 1.3 śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ //
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 7.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 11.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 18.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 23.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 27.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 29.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 56, 10.2 yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ //
MBh, 2, 58, 1.1 śakunir uvāca /
MBh, 2, 58, 2.3 atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi //
MBh, 2, 58, 4.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 6.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 8.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 10.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 12.1 śakunir uvāca /
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 58, 13.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 16.1 śakunir uvāca /
MBh, 2, 58, 18.1 śakunir uvāca /
MBh, 2, 58, 20.3 anarhatā lokavīreṇa tena dīvyāmyahaṃ śakune phalgunena //
MBh, 2, 58, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 22.1 śakunir uvāca /
MBh, 2, 58, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 26.1 śakunir uvāca /
MBh, 2, 58, 28.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 29.1 śakunir uvāca /
MBh, 2, 58, 31.1 śakunir uvāca /
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 2, 66, 5.1 atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 2, 66, 21.2 ayaṃ hi śakunir veda savidyām akṣasaṃpadam //
MBh, 2, 67, 5.3 jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ //
MBh, 2, 67, 8.1 śakunir uvāca /
MBh, 2, 67, 17.3 āhūto vinivarteta dīvyāmi śakune tvayā //
MBh, 2, 67, 18.1 śakunir uvāca /
MBh, 2, 67, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 2, 68, 31.1 duryodhanasya karṇasya śakuneśca durātmanaḥ /
MBh, 2, 71, 32.1 tato duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 5, 14.1 duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām /
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 8, 7.1 śakunir uvāca /
MBh, 3, 13, 5.2 duryodhanasya karṇasya śakuneś ca durātmanaḥ /
MBh, 3, 22, 27.2 rūpaṃ pitur apaśyaṃ tacchakuneḥ patato yathā //
MBh, 3, 28, 8.1 duryodhanasya karṇasya śakuneś ca durātmanaḥ /
MBh, 3, 31, 24.1 śakunis tantubaddho vā niyato 'yam anīśvaraḥ /
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 126, 13.2 nāśrauṣīt kaścana tadā śakuner iva vāśitam //
MBh, 3, 171, 3.1 bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ /
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 3, 219, 33.2 śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi //
MBh, 3, 225, 21.1 duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaś cāpi sumandacetāḥ /
MBh, 3, 226, 22.1 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha /
MBh, 3, 227, 21.2 gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva //
MBh, 3, 228, 3.1 anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate /
MBh, 3, 228, 18.1 śakunir uvāca /
MBh, 3, 228, 22.2 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ /
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 230, 17.1 atha duryodhano rājā śakuniś cāpi saubalaḥ /
MBh, 3, 230, 26.1 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ /
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 239, 9.1 śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca /
MBh, 3, 241, 2.1 karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ /
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 4, 20, 3.2 suyodhanasya karṇasya śakuneḥ saubalasya ca //
MBh, 4, 45, 22.2 durdyūtadevī gāndhāraḥ śakunir yudhyatām iha //
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 3, 20.1 te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha /
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 21, 10.1 duryodhanārthe śakunir dyūte nirjitavān purā /
MBh, 5, 26, 17.2 duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmoham asya //
MBh, 5, 29, 39.1 gāndhārarājaḥ śakunir nikṛtyā yad abravīd dyūtakāle sa pārthān /
MBh, 5, 29, 45.1 suyodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ /
MBh, 5, 30, 27.1 gāndhārarājaḥ śakuniḥ pārvatīyo nikartane yo 'dvitīyo 'kṣadevī /
MBh, 5, 35, 65.1 duryodhane ca śakunau mūḍhe duḥśāsane tathā /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 5, 46, 8.1 duḥśāsanaścitrasenaḥ śakuniścāpi saubalaḥ /
MBh, 5, 48, 28.1 durjāteḥ sūtaputrasya śakuneḥ saubalasya ca /
MBh, 5, 57, 9.2 duḥśāsanaśca pāpātmā śakuniścāpi saubalaḥ //
MBh, 5, 62, 6.2 śakunīnām ihārthāya pāśaṃ bhūmāvayojayat /
MBh, 5, 64, 5.1 drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam /
MBh, 5, 77, 7.2 śakuniḥ sūtaputraśca bhrātā duḥśāsanastathā //
MBh, 5, 89, 5.1 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam /
MBh, 5, 92, 7.1 atha duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ /
MBh, 5, 92, 16.1 tato duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ /
MBh, 5, 92, 49.1 gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ /
MBh, 5, 125, 7.2 jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam //
MBh, 5, 126, 47.1 tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam /
MBh, 5, 128, 2.2 saubalena matākṣeṇa rājñā śakuninā saha //
MBh, 5, 128, 3.1 duryodhanasya karṇasya śakuneḥ saubalasya ca /
MBh, 5, 141, 2.2 nimittaṃ tatra śakunir ahaṃ duḥśāsanastathā /
MBh, 5, 150, 8.3 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam //
MBh, 5, 151, 3.1 duryodhanasya karṇasya śakuneḥ saubalasya ca /
MBh, 5, 151, 12.1 śakuniḥ saubalaścaiva karṇaduḥśāsanāvapi /
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 158, 39.2 jayadrathādriṃ purumitragādhaṃ durmarṣaṇodaṃ śakuniprapātam //
MBh, 5, 160, 26.2 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata //
MBh, 5, 161, 7.2 sahadevaṃ śakunaye cekitānaṃ śalāya ca //
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 196, 7.1 gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ /
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 6, 10, 3.3 gṛddho duryodhanastatra śakuniścāpi saubalaḥ //
MBh, 6, 15, 65.1 duryodhanaśca karṇaśca śakuniścāpi saubalaḥ /
MBh, 6, 16, 33.1 śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 20, 8.2 taṃ sarvataḥ śakuniḥ pārvatīyaiḥ sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ //
MBh, 6, 43, 60.1 śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī /
MBh, 6, 43, 62.1 śakuniḥ prativindhyaṃ tu pratividhyantam āhave /
MBh, 6, 47, 14.2 śakuniśca svasainyena bhāradvājam apālayat //
MBh, 6, 48, 25.1 saindhavo navabhiścāpi śakuniścāpi pañcabhiḥ /
MBh, 6, 53, 25.2 purumitro vikarṇaśca śakuniścāpi saubalaḥ //
MBh, 6, 67, 20.2 matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate //
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 6, 78, 49.1 śakunistaṃ samabhyetya rājagṛddhī mahābalaḥ /
MBh, 6, 80, 32.1 tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate /
MBh, 6, 86, 1.3 śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat //
MBh, 6, 86, 25.1 vāryamāṇāḥ śakuninā svaiśca yodhair mahābalaiḥ /
MBh, 6, 92, 7.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 6, 93, 1.2 tato duryodhano rājā śakuniścāpi saubalaḥ /
MBh, 6, 95, 16.1 mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ /
MBh, 6, 95, 27.2 śakuniḥ saindhavaścaiva kāmbojaśca sudakṣiṇaḥ //
MBh, 7, 6, 3.1 prapakṣaḥ śakunisteṣāṃ pravarair hayasādibhiḥ /
MBh, 7, 13, 21.1 śatamāyastu śakuniḥ sahadevaṃ samādravat /
MBh, 7, 29, 15.2 kṛṣṇau saṃmohayanmāyāṃ vidadhe śakunistataḥ //
MBh, 7, 29, 27.2 apāyājjavanair aśvaiḥ śakuniḥ prākṛto yathā //
MBh, 7, 36, 18.2 dvābhyāṃ śarābhyāṃ śakunistribhir duryodhano nṛpaḥ //
MBh, 7, 38, 5.2 duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam //
MBh, 7, 61, 42.1 anyo duryodhanāt karṇācchakuneścāpi saubalāt /
MBh, 7, 62, 9.2 duryodhanasya karṇasya śakuneścānvagā matam //
MBh, 7, 70, 42.1 śakunistu sahānīko mādrīputram avārayat /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 71, 24.1 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ /
MBh, 7, 86, 24.2 upalabhya raṇe krīḍed yathā śakuninā śiśuḥ //
MBh, 7, 96, 10.2 śakunir duḥsahaścaiva yuvā durmarṣaṇaḥ krathaḥ //
MBh, 7, 96, 31.1 śakuniḥ pañcaviṃśatyā citrasenaśca pañcabhiḥ /
MBh, 7, 105, 14.2 samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam //
MBh, 7, 105, 16.1 yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi /
MBh, 7, 126, 10.1 yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi /
MBh, 7, 126, 18.1 pāṇḍavānām ayaṃ kopastvayā śakuninā saha /
MBh, 7, 130, 27.2 tām antarikṣe cicheda śakunistailapāyinā //
MBh, 7, 131, 17.1 śakuniśca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 7, 133, 54.1 duryodhanaśca droṇaśca śakunir durmukho jayaḥ /
MBh, 7, 140, 9.2 śakuniḥ saubalo rājan vārayāmāsa satvaraḥ //
MBh, 7, 144, 8.2 nanāda śakunī rājaṃstapānte jalado yathā //
MBh, 7, 144, 10.1 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 7, 145, 17.1 duryodhanaśca viṃśatyā śakuniścāpi pañcabhiḥ /
MBh, 7, 146, 25.1 śakuniścārjunaṃ rājan parivārya samantataḥ /
MBh, 7, 146, 28.1 tatastu samare śūraḥ śakuniḥ saubalastadā /
MBh, 7, 146, 32.1 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ /
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 157, 19.2 duryodhanasya śakuner mama duḥśāsanasya ca /
MBh, 7, 157, 32.2 duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ /
MBh, 7, 158, 1.2 karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca /
MBh, 7, 160, 22.1 ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaśca me /
MBh, 7, 161, 12.1 atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 7, 161, 39.1 duryodhanaśca karṇaśca śakuniścāpi saubalaḥ /
MBh, 7, 165, 75.1 gāndhārarājaḥ śakunistrastas trastataraiḥ saha /
MBh, 8, 1, 4.2 duḥśāsano 'tha śakunir na nidrām upalebhire //
MBh, 8, 3, 10.1 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca /
MBh, 8, 5, 54.1 yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya /
MBh, 8, 5, 93.2 śakuniḥ saubalas tāta hate karṇe kim abravīt //
MBh, 8, 7, 15.2 netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ //
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 18, 19.1 tāñ śarāñ śakunis tūrṇaṃ cichedānyaiḥ patatribhiḥ /
MBh, 8, 23, 7.2 śakuniḥ saubalo drauṇir aham eva ca no balam /
MBh, 8, 31, 12.1 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ /
MBh, 8, 32, 16.1 kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ /
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 35, 35.1 tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ /
MBh, 8, 44, 13.1 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān /
MBh, 8, 44, 42.1 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 44, 45.1 tato 'vaplutya sahasā śakunir bharatarṣabha /
MBh, 8, 45, 23.2 śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ //
MBh, 8, 55, 44.2 duryodhano mahārāja śakuniṃ vākyam abravīt //
MBh, 8, 55, 48.1 śakunis tasya rājendra vāme pārśve stanāntare /
MBh, 8, 55, 51.1 tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ /
MBh, 8, 56, 55.2 aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ /
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 8, 67, 2.2 duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ //
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 9, 1, 25.2 madrādhipo hataḥ śalyaḥ śakuniḥ saubalastathā /
MBh, 9, 2, 17.2 bṛhadbalaśca kāśīśaḥ śakuniścāpi saubalaḥ //
MBh, 9, 2, 37.1 śakuniḥ saubalo yatra kaitavyaśca mahābalaḥ /
MBh, 9, 5, 2.1 śalyaśca citrasenaśca śakuniśca mahārathaḥ /
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 10, 32.1 ulūkaśca patatrī ca śakuniścāpi saubalaḥ /
MBh, 9, 10, 34.2 draupadeyāṃśca śakunir yamau ca drauṇir abhyayāt //
MBh, 9, 15, 5.1 śakuniṃ sahadevastu sahasainyam avārayat /
MBh, 9, 15, 36.3 śakunipramukhān vīrān pratyagṛhṇan samantataḥ //
MBh, 9, 17, 18.1 tato gāndhārarājasya putraḥ śakunir abravīt /
MBh, 9, 17, 22.1 śakunir uvāca /
MBh, 9, 18, 29.2 mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ //
MBh, 9, 18, 65.1 mādrīputrau ca śakuniṃ sātyakiśca mahābalaḥ /
MBh, 9, 21, 21.1 śakunistu raṇe vīro yudhiṣṭhiram apīḍayat /
MBh, 9, 21, 23.2 śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 9, 22, 24.1 tato gāndhārarājasya putraḥ śakunir abravīt /
MBh, 9, 22, 34.1 gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi /
MBh, 9, 22, 35.2 pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi //
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 22, 55.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ //
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 9, 22, 62.1 tatasteṣu prayāteṣu śakuniḥ saubalaḥ punaḥ /
MBh, 9, 23, 3.1 śakunestu vacaḥ śrutvā ta ūcur bharatarṣabha /
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 7.2 sarathāṃstāvakān sarvān harṣayañśakunistataḥ //
MBh, 9, 26, 15.1 hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca /
MBh, 9, 26, 16.2 ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ //
MBh, 9, 26, 29.2 suśarmā śakuniścaiva yuyudhāte kirīṭinā /
MBh, 9, 27, 1.3 śakuniḥ saubalo rājan sahadevaṃ samabhyayāt //
MBh, 9, 27, 3.1 śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 27, 34.1 chinne dhanuṣi rājendra śakuniḥ saubalastadā /
MBh, 9, 27, 44.1 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa /
MBh, 9, 27, 52.1 śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 28, 86.2 nihate śakunau tāta sajñātisutabāndhave /
MBh, 9, 30, 29.1 yat tat karṇam upāśritya śakuniṃ cāpi saubalam /
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 31, 20.1 putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca /
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 9, 32, 33.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 9, 32, 41.2 vairasya cādikartāsau śakunir nihato yudhi //
MBh, 9, 55, 25.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 55, 32.2 vairāgner ādikartā ca śakuniḥ saubalo hataḥ //
MBh, 9, 59, 41.2 rādheyaḥ śakuniścāpi nihatāstava śatravaḥ //
MBh, 9, 60, 41.2 pāṇḍavebhyaḥ svarājyārdhaṃ lobhācchakuniniścayāt //
MBh, 9, 63, 7.2 gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare //
MBh, 9, 63, 31.2 vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam //
MBh, 11, 1, 24.2 śakuniścaiva duṣṭātmā citrasenaśca durmatiḥ /
MBh, 11, 8, 29.1 śakunir mātulaścaiva karṇaśca paramaḥ sakhā /
MBh, 11, 13, 14.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 11, 18, 23.2 mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya //
MBh, 11, 24, 21.1 gāndhārarājaḥ śakunir balavān satyavikramaḥ /
MBh, 11, 24, 25.1 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate /
MBh, 11, 26, 35.1 kausalyaṃ draupadeyāṃśca śakuniṃ cāpi saubalam /
MBh, 12, 11, 6.2 aho batāyaṃ śakunir vighasāśān praśaṃsati /
MBh, 12, 11, 7.1 śakunir uvāca /
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 11, 9.1 śakunir uvāca /
MBh, 12, 11, 11.1 śakunir uvāca /
MBh, 12, 37, 40.2 śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā //
MBh, 12, 47, 29.2 hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ //
MBh, 12, 137, 11.1 atha sā śakunī rājann āgamat phalahārikā /
MBh, 12, 141, 10.2 cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ //
MBh, 12, 142, 28.1 tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt /
MBh, 12, 143, 3.3 śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ //
MBh, 12, 154, 28.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 231, 24.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 12, 309, 6.1 phenapātropame dehe jīve śakunivat sthite /
MBh, 13, 14, 32.1 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam /
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 14, 1, 13.1 karṇaśca śakuniścaiva mainaṃ paśyatu karhicit /
MBh, 14, 59, 25.1 hate śalye tu śakuniṃ sahadevo mahāmanāḥ /
MBh, 14, 84, 19.2 ghoraṃ śakuniputreṇa pūrvavairānusāriṇā //
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 2.1 amṛṣyamāṇāste yodhā nṛpateḥ śakuner vadham /
MBh, 14, 85, 8.2 sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat //
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
MBh, 15, 39, 10.1 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā /
MBh, 15, 40, 9.1 karṇaduryodhanau cobhau śakuniśca mahārathaḥ /
MBh, 18, 5, 2.2 duryodhanasutāś caiva śakuniś caiva saubalaḥ //
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
Manusmṛti
ManuS, 5, 130.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
ManuS, 6, 78.1 nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā /
ManuS, 12, 63.2 cīrīvākas tu lavaṇaṃ balākā śakunir dadhi //
Rāmāyaṇa
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Rām, Ār, 2, 3.1 niṣkūjanānāśakuni jhillikāgaṇanāditam /
Rām, Ār, 10, 37.2 bahupuṣpaphale ramye nānāśakuninādite //
Rām, Ār, 10, 74.2 mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān //
Rām, Ār, 10, 78.2 praśāntamṛgayūthaś ca nānāśakunināditaḥ //
Rām, Ār, 50, 3.1 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam /
Rām, Su, 33, 57.2 kāryahetor ivāyātaḥ śakunir vīryavānmahān //
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 81, 12.2 abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Agnipurāṇa
AgniPur, 13, 19.2 dyūtakārye śakuninā dyūtena sa yudhiṣṭhiram //
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
Amarakośa
AKośa, 2, 253.2 śakuntipakṣiśakuniśakuntaśakunadvijāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 2.2 śakuniḥ pūtanā śītapūtanādṛṣṭipūtanā //
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.2 yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate /
Divyāvadāna
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Harivaṃśa
HV, 3, 64.2 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
HV, 3, 66.1 dvimūrdhā śakuniś caiva tathā śaṅkuśirā vibhuḥ /
HV, 9, 40.1 śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ /
HV, 26, 23.2 tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 12, 45.1 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ /
Kāmasūtra
KāSū, 1, 4, 4.13 tasya bahiḥ krīḍāśakunipañjarāṇi /
KāSū, 2, 9, 26.6 śakuniḥ phalapāte tu strīmukhaṃ ratisaṃgame //
Kāvyālaṃkāra
KāvyAl, 5, 42.2 kṛtvā saṃdhāṃ śakuninā didevetyarthabādhinī //
Kūrmapurāṇa
KūPur, 1, 23, 28.2 devyā bhakto mahātejāḥ śakunistasya cātmajaḥ //
KūPur, 1, 36, 11.1 yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
Liṅgapurāṇa
LiPur, 1, 68, 45.1 tasya cāsīddṛḍharathaḥ śakunistasya cātmajaḥ /
LiPur, 1, 89, 68.1 vatsaḥ śuciḥ prasravaṇe śakuniḥ phalapātane /
Matsyapurāṇa
MPur, 6, 14.1 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā /
MPur, 6, 17.1 dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ /
MPur, 44, 42.1 tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ /
MPur, 53, 25.1 yatrādhikṛtya śakunīndharmādharmavicāraṇā /
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 30.2, 1.11 tatroparūḍhaṃ talliṅgaṃ paśyati śakuniṃ vā /
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
Sūryasiddhānta
SūrSiddh, 2, 67.1 dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 21, 3.1 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
ViPur, 4, 2, 9.2 śakunipramukhāḥ pañcāśat putrāḥ uttarāpatharakṣitāro babhūvuḥ /
ViPur, 4, 12, 41.3 tasmān navarathaḥ tasyāpi daśarathaḥ tataś ca śakuniḥ tattanayaḥ karambhiḥ karambher devarāto 'bhavat //
Viṣṇusmṛti
ViSmṛ, 23, 49.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
Bhāratamañjarī
BhāMañj, 1, 223.1 raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ /
BhāMañj, 1, 498.2 śakuneranujāṃ lebhe gāndhārīmambikāsutaḥ //
BhāMañj, 1, 1191.2 nṛśaṃsaḥ śakunisteṣāṃ kuto nu svahite matiḥ //
BhāMañj, 5, 200.2 drauṇermadrādhināthasya śakunerbāhlikasya ca //
BhāMañj, 5, 550.2 ulūkaṃ śakuneḥ sūnumādideśa suyodhanaḥ //
BhāMañj, 5, 564.2 ratho gāndhāranṛpatiḥ śakunirmātulastava //
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 7, 112.1 anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ /
BhāMañj, 7, 114.2 prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt //
BhāMañj, 7, 191.2 vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam //
BhāMañj, 7, 320.1 bāhlikaṃ śakuniṃ droṇiṃ vṛṣasenaṃ ca gautamam /
BhāMañj, 9, 59.2 sahadevo 'rdhacandreṇa jahāra śakuneḥ śiraḥ //
BhāMañj, 12, 66.1 hitopadeśavidveṣī śakuniḥ paśya bhakṣyate /
BhāMañj, 13, 72.2 hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ //
BhāMañj, 13, 73.2 śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva //
BhāMañj, 13, 1210.1 aṃśuśākhāsahasreṣu raveḥ śakunayo yathā /
Garuḍapurāṇa
GarPur, 1, 2, 21.1 yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
GarPur, 1, 6, 47.1 utkuraḥ śakuniścaiva bhūtasaṃtāpanastathā /
GarPur, 1, 139, 34.2 tato madhuratho jajñe śakunistasya cātmajaḥ //
GarPur, 1, 139, 35.1 karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ /
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
Hitopadeśa
Hitop, 2, 101.2 śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 101.2 śakuniśakunaviṣkirāṇḍajā viḥ patagapatannabhasaṃgamā nagaukāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 36.3 śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam //