Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 13, 2.2 tayā kaṇvasyāhaṃ śiraś chinadmi śakuner iva //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 2.2 tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuner iva //
Kauśikasūtra
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
Buddhacarita
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
Mahābhārata
MBh, 1, 1, 96.2 duryodhanamataṃ jñātvā karṇasya śakunes tathā /
MBh, 1, 2, 175.2 śakuneśca vadho 'traiva sahadevena saṃyuge /
MBh, 1, 61, 89.5 duryodhanasya sacivaṃ mantriṇaṃ śakuneḥ samam /
MBh, 1, 137, 16.66 dhṛtarāṣṭrasya śakuneḥ rājño duryodhanasya ca /
MBh, 1, 192, 7.33 śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ /
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 67, 5.3 jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ //
MBh, 2, 68, 31.1 duryodhanasya karṇasya śakuneśca durātmanaḥ /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 13, 5.2 duryodhanasya karṇasya śakuneś ca durātmanaḥ /
MBh, 3, 22, 27.2 rūpaṃ pitur apaśyaṃ tacchakuneḥ patato yathā //
MBh, 3, 28, 8.1 duryodhanasya karṇasya śakuneś ca durātmanaḥ /
MBh, 3, 35, 4.1 akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca /
MBh, 3, 126, 13.2 nāśrauṣīt kaścana tadā śakuner iva vāśitam //
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 239, 9.1 śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca /
MBh, 4, 20, 3.2 suyodhanasya karṇasya śakuneḥ saubalasya ca //
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 48, 28.1 durjāteḥ sūtaputrasya śakuneḥ saubalasya ca /
MBh, 5, 128, 3.1 duryodhanasya karṇasya śakuneḥ saubalasya ca /
MBh, 5, 151, 3.1 duryodhanasya karṇasya śakuneḥ saubalasya ca /
MBh, 6, 92, 7.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 7, 62, 9.2 duryodhanasya karṇasya śakuneścānvagā matam //
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 157, 19.2 duryodhanasya śakuner mama duḥśāsanasya ca /
MBh, 7, 158, 1.2 karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca /
MBh, 8, 3, 10.1 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca /
MBh, 8, 45, 23.2 śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ //
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 9, 23, 3.1 śakunestu vacaḥ śrutvā ta ūcur bharatarṣabha /
MBh, 9, 26, 15.1 hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca /
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 31, 20.1 putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca /
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 11, 13, 14.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 12, 142, 28.1 tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt /
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 2.1 amṛṣyamāṇāste yodhā nṛpateḥ śakuner vadham /
MBh, 14, 85, 8.2 sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat //
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
Rāmāyaṇa
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Bhāratamañjarī
BhāMañj, 1, 498.2 śakuneranujāṃ lebhe gāndhārīmambikāsutaḥ //
BhāMañj, 5, 200.2 drauṇermadrādhināthasya śakunerbāhlikasya ca //
BhāMañj, 5, 550.2 ulūkaṃ śakuneḥ sūnumādideśa suyodhanaḥ //
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 9, 59.2 sahadevo 'rdhacandreṇa jahāra śakuneḥ śiraḥ //
BhāMañj, 13, 72.2 hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ //
Garuḍapurāṇa
GarPur, 1, 139, 35.1 karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ /
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //