Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasendracintāmaṇi
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 4.2 tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 2.1 khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
Chāndogyopaniṣad
ChU, 2, 23, 3.3 tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
Kauśikasūtra
KauśS, 4, 1, 24.0 ayugmān khādirāñśaṅkūn akṣyau nividhyeti paścād agneḥ samaṃbhūmi nihanti //
KauśS, 6, 3, 21.0 adhipāśān bādhakāñśaṅkūṃstān saṃkṣudya saṃnahya bhraṣṭre 'dhyasyati //
KauśS, 7, 2, 1.0 udita iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan gā anuvrajati //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 6, 13.0 vārayatām agham iti vāraṇaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 14.0 purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 15.0 uttarato mītvā śāmyatv agham ity audumbaraṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 11, 6, 16.0 paścān mītvā śāntam agham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
Khādiragṛhyasūtra
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 14.0 teṣāṃ madhye śaṅkuḥ //
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 10, 8, 14.0 pratiprasthātā ca śaṅkuyoktre tūṣṇīm //
KātyŚS, 21, 3, 30.0 vihṛtya sraktiṣu śaṅkūn āhanti //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
Āpastambaśrautasūtra
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 27, 4.1 anasa upastambhane śaṅkau vā kṛṣṇāvir baddhā bhavati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 10.1 tad yathā śaṅkubhiś carma vihanyād evam imām pratiṣṭhām paryabṛṃhanta /
ŚBM, 13, 8, 4, 1.1 athainacchaṅkubhiḥ pariṇihanti /
ŚBM, 13, 8, 4, 1.7 vṛtraśaṅkuṃ dakṣiṇato 'ghasyaivānatyayāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 2.0 tatas tad yatheha saindhavaḥ suhayaḥ paḍbīśaśaṅkūn saṃkhided evam asau prāṇān samakhidat //
Ṛgveda
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 16, 8.2 khādiraṃ hṛdi śaṅkuṃ no dviṣato na viveśaya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Buddhacarita
BCar, 13, 35.2 vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ //
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Mahābhārata
MBh, 1, 101, 21.2 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat /
MBh, 1, 139, 2.5 mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 1, 143, 29.1 virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam /
MBh, 1, 145, 24.4 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ /
MBh, 1, 151, 4.3 ākarṇād bhinnavaktraśca śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 1, 165, 14.1 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām /
MBh, 1, 177, 18.5 śaṅkuśca sagaveṣaṇaḥ /
MBh, 1, 213, 27.2 pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca //
MBh, 2, 10, 22.23 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 3, 158, 36.1 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ /
MBh, 3, 268, 3.2 babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ //
MBh, 7, 108, 40.2 samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ //
MBh, 7, 150, 4.3 ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ //
MBh, 8, 40, 46.1 vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam /
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 10, 7, 24.2 caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ //
MBh, 12, 121, 14.2 aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān //
MBh, 12, 136, 110.1 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ /
MBh, 13, 17, 93.2 śaṅkustriśaṅkuḥ sampannaḥ śucir bhūtaniṣevitaḥ //
MBh, 13, 24, 75.1 śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha /
MBh, 13, 110, 58.1 tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca /
Manusmṛti
ManuS, 8, 271.2 nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ //
Rāmāyaṇa
Rām, Ār, 3, 26.1 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam /
Rām, Ār, 25, 5.2 āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam //
Rām, Ki, 37, 30.2 ayutaiś cāvṛtā vīrāḥ śaṅkubhiś ca paraṃtapa //
Rām, Ki, 38, 25.1 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca /
Rām, Su, 15, 5.2 akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām //
Rām, Su, 16, 24.1 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ /
Rām, Yu, 19, 33.1 evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca /
Agnipurāṇa
AgniPur, 19, 11.2 dvimūrdhā śaṅkurāryaś ca śatamāsan danoḥ sutāḥ //
Amarakośa
AKośa, 1, 279.1 tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ /
AKośa, 2, 57.2 sthāṇurvā nā dhruvaḥ śaṅkur hrasvaśākhāśiphaḥ kṣupaḥ //
AKośa, 2, 559.2 vā puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 30.2 śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣoḍaśadvādaśāṅgulau //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 60.1 baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ /
BKŚS, 9, 62.1 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 15, 151.1 śaṅkubandhanamuktena tenāhaṃ yācitas tadā /
BKŚS, 20, 318.1 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt /
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
Harivaṃśa
HV, 9, 91.1 adharmaśaṅkunā tena rājā trayyāruṇo 'tyajat /
HV, 10, 16.2 pātayeyam ahaṃ krūra tava śaṅkum ayasmayam /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 27, 28.2 nyagrodhaś ca sunāmā ca kaṅkuśaṅkusubhūmayaḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kāmasūtra
KāSū, 7, 2, 17.0 vetasakuṭajaśaṅkubhiḥ krameṇa vardhamānasya vardhanair bandhanam //
Kūrmapurāṇa
KūPur, 1, 23, 66.2 subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca //
Liṅgapurāṇa
LiPur, 2, 1, 32.1 kāṣṭhaśaṅkubhir anyonyaṃ śrotrāṇi vidadhurdvijāḥ /
LiPur, 2, 1, 63.1 śrotracchidramathāhatya śaṅkubhirvai parasparam /
LiPur, 2, 28, 35.2 uttarasya ca madhye ca śaṅkuṃ dṛḍhamanuttamam //
LiPur, 2, 28, 36.2 śaṅkoḥ suṣirasampannaṃ valayaṃ kārayenmune //
Matsyapurāṇa
MPur, 44, 74.2 nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ //
MPur, 149, 8.2 cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ //
Nāradasmṛti
NāSmṛ, 2, 15/16, 23.2 nikheyo 'yomayaḥ śaṅkuḥ śūdrasyāṣṭādaśāṅgulaḥ //
Suśrutasaṃhitā
Su, Sū., 36, 17.1 plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam /
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Utt., 42, 81.1 śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 66.2 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
ViPur, 4, 14, 20.1 ugrasenasyāpi kaṃsanyagrodhasunāmānakāhvaśaṅkusubhūmirāṣṭrapālayuddhatuṣṭisutuṣṭimatsaṃjñāḥ putrā babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 5, 25.1 droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ //
Bhāratamañjarī
BhāMañj, 8, 116.1 vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param /
Garuḍapurāṇa
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 65, 5.1 vicchittidau ca vaṃśasya brahmaghnau śaṅkusannibhau /
GarPur, 1, 65, 61.2 śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ //
GarPur, 1, 87, 11.1 sutapāḥ śaṅkurityete ṛṣayaḥ sapta kīrtitāḥ /
Hitopadeśa
Hitop, 4, 79.2 tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ //
Rasendracintāmaṇi
RCint, 8, 64.2 tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet //
Tantrasāra
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
Tantrāloka
TĀ, 8, 86.1 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya /
Āryāsaptaśatī
Āsapt, 2, 6.2 mukharayasi svayam etāṃ sadvṛttāṃ śaṅkur iva ghaṇṭām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //