Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 4, 17, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakyāya kaṃso vārakyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo 'gnidattāya śāṇḍilyāyāgnidattaḥ śāṇḍilyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya //
Mahābhārata
MBh, 1, 31, 8.2 āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā //
MBh, 1, 60, 25.3 śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau //
MBh, 2, 7, 9.3 śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ //
MBh, 2, 9, 13.1 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ /
MBh, 4, 30, 14.2 virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat //
MBh, 5, 101, 12.1 sumanomukho dadhimukhaḥ śaṅkho nandopanandakau /
MBh, 5, 139, 27.2 śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana //
MBh, 5, 168, 14.2 sūryadattaśca śaṅkhaśca madirāśvaśca nāmataḥ //
MBh, 6, 43, 32.1 saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi /
MBh, 6, 45, 43.3 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva //
MBh, 12, 24, 2.3 śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau //
MBh, 12, 24, 4.2 yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt //
MBh, 12, 24, 6.2 tasmiṃśca bhakṣayatyeva śaṅkho 'pyāśramam āgamat //
MBh, 12, 24, 7.1 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt /
MBh, 12, 24, 9.1 tam abravīt tadā śaṅkhastīvrakopasamanvitaḥ /
MBh, 12, 24, 21.1 śaṅkha uvāca /
MBh, 12, 24, 25.1 tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā /
MBh, 12, 24, 27.1 śaṅkha uvāca /
MBh, 13, 65, 11.1 āpastambaśca medhāvī śaṅkhaśca likhitastathā /
MBh, 16, 5, 14.2 miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas tathā nāgo dhṛtarāṣṭro mahātmā //
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
Rāmāyaṇa
Rām, Yu, 7, 8.2 vāsukistakṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ //
Amarakośa
AKośa, 1, 83.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
AKośa, 2, 179.1 śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī /
Divyāvadāna
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 109.2 elāpatraśca gāndhāre śaṅkho vārāṇasīpure //
Divyāv, 3, 111.0 śaṅkho 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati //
Divyāv, 3, 119.0 śaṅkho 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 8, 196.0 tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ //
Harivaṃśa
HV, 3, 88.1 elāpatraś ca śaṅkhaś ca karkoṭakadhanaṃjayau /
HV, 3, 89.2 śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā //
Kūrmapurāṇa
KūPur, 1, 23, 80.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca //
KūPur, 1, 46, 18.1 śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
Abhidhānacintāmaṇi
AbhCint, 2, 107.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
Bhāratamañjarī
BhāMañj, 6, 210.1 uttaraṃ nihataṃ dṛṣṭvā śaṅkhastasyānujaḥ krudhā /
BhāMañj, 6, 212.1 śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau /
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 13, 99.2 tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 55.2 śuktiḥ śaṅkhaścalaḥ kośī hanurnāgahanuḥ sahaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 61.1 śaṅkhaḥ śveto mahāpadmaḥ kambalāśvatarau tathā /
GarPur, 1, 19, 7.2 śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ //
GarPur, 1, 47, 28.2 mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā //
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
RājNigh, 12, 118.1 nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ /
RājNigh, Manuṣyādivargaḥ, 39.0 śaṅkhaḥ karṇasamīpaḥ syāt śiṅghāṇaṃ nāsikāmale //
RājNigh, Siṃhādivarga, 65.2 karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 62.2 sāraṅgaścātake raṅkau śaṅkho vāribhave nakhe //
Ānandakanda
ĀK, 2, 1, 299.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
Haribhaktivilāsa
HBhVil, 3, 240.1 śaṅkhaś ca /
HBhVil, 4, 64.1 śaṅkhaḥ /
HBhVil, 4, 72.1 tatra śaṅkhaḥ /
HBhVil, 4, 79.1 śaṅkhaḥ /
HBhVil, 4, 89.1 śaṅkhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 11.2 śātātapaśca śaṅkhaśca jaiminirgobhilastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 133.1 parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ /