Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Dhanurveda
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 23.2 śaṅkhapuṣpīvipakvena ṣaḍahaṃ kṣīreṇa vartayet //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 11.1 matsyākṣakaśaṅkhapuṣpīvacākeraḍīghṛtāni bārhadgireṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Vasiṣṭhadharmasūtra
VasDhS, 27, 11.2 trirātraṃ śaṅkhapuṣpīṃ ca brāhmaṇaḥ payasā saha //
Carakasaṃhitā
Ca, Cik., 1, 48.1 maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca /
Ca, Cik., 1, 3, 24.2 pippalyo lavaṇaṃ hema śaṅkhapuṣpī viṣaṃ ghṛtam //
Ca, Cik., 1, 3, 30.2 raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ //
Ca, Cik., 1, 3, 31.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī //
Manusmṛti
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 127.1 daśamūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām /
AHS, Utt., 1, 9.1 aindrībrāhmīvacāśaṅkhapuṣpīkalkaṃ ghṛtaṃ madhu /
AHS, Utt., 1, 43.2 vacendulekhāmaṇḍūkīśaṅkhapuṣpīśatāvarīḥ //
AHS, Utt., 6, 24.1 vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ /
AHS, Utt., 7, 24.2 brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam //
AHS, Utt., 39, 18.1 maṇḍūkaparṇīkanakaśaṅkhapuṣpīvacāplavam /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 47.1 triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam /
AHS, Utt., 39, 50.1 brāhmīvacāsaindhavaśaṅkhapuṣpīmatsyākṣakabrahmasuvarcalaindryaḥ /
Suśrutasaṃhitā
Su, Śār., 10, 68.3 matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam //
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Utt., 52, 42.2 pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān //
Viṣṇusmṛti
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 195.2 śaṅkhāvartā śaṅkhapuṣpī viśikhā nāhikā smṛtā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 273.1 śaṅkhapuṣpī śaṅkhanāmnī kirīṭī kambumālinī /
MPālNigh, Abhayādivarga, 274.1 śaṅkhapuṣpī sarā medhyā matā ceto'vikāriṇī /
Rasamañjarī
RMañj, 9, 28.1 śaṃkhapuṣpī madhupuṣpī tathā kuñcikipatrikā /
Rasaprakāśasudhākara
RPSudh, 9, 26.2 trāyamāṇāsurī śaṃkhapuṣpī ca girikarṇikā //
Rasaratnākara
RRĀ, V.kh., 2, 14.2 ajakarṇī śaṅkhapuṣpī rudantī kākatuṇḍikā //
RRĀ, V.kh., 6, 3.1 devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /
RRĀ, V.kh., 9, 101.2 devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //
Rasendracintāmaṇi
RCint, 6, 78.2 śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //
Rasendracūḍāmaṇi
RCūM, 8, 10.1 ṣaṭkārī śaṅkhapuṣpī ca bṛhatī hilamocakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 89.2 śatāvarī śaṅkhapuṣpī śarapuṅkhā punarnavā //
Rasārṇava
RArṇ, 5, 8.2 śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā //
RArṇ, 5, 18.2 devadālī śaṅkhapuṣpī kākamācī hanūmatī //
RArṇ, 10, 53.1 devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī /
RArṇ, 14, 82.1 devadālīśaṅkhapuṣpīrasena marditaṃ kramāt /
RArṇ, 14, 128.1 devadālī śaṅkhapuṣpī tadrasena tu mardayet /
Rājanighaṇṭu
RājNigh, Guḍ, 7.1 amlaparṇī tathā śaṅkhapuṣpī cāvartakī tathā /
RājNigh, Guḍ, 131.1 śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī /
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Guḍ, 133.1 śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī /
RājNigh, Ekārthādivarga, Saptārthāḥ, 4.1 maṇḍūkī brahmajā śaṅkhapuṣpī jyotiṣmatī muniḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 45.2, 4.0 tathā saha mūlapuṣpābhyāṃ vartate sahamūlapuṣpī tasyāḥ śaṅkhapuṣpyāśca kalkaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 45.2, 6.0 atiśayena śaṅkhapuṣpī medhyā //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
Skandapurāṇa
SkPur, 23, 37.2 suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām //
Ānandakanda
ĀK, 1, 4, 156.1 sarpākṣī cāgnidhamanī śaṅkhapuṣpīndravāruṇī /
ĀK, 1, 23, 664.2 devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt //
Dhanurveda
DhanV, 1, 176.1 adhaḥpuṣpī śaṅkhapuṣpī lajjāluḥ girikarṇikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 20.1 śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam /
Rasasaṃketakalikā
RSK, 4, 63.2 śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet //
Uḍḍāmareśvaratantra
UḍḍT, 2, 53.2 śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā /