Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Vaitānasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 6, 82, 3.2 tenā janīyate jāyāṃ mahyaṃ dhehi śacīpate //
AVŚ, 6, 134, 1.2 śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ //
AVŚ, 6, 135, 1.2 skandhān amuṣya śātayan vṛtrasyeva śacīpatiḥ //
AVŚ, 7, 54, 2.2 eṣa mā tasmān mā hiṃsīd vedaḥ pṛṣṭaḥ śacīpate //
AVŚ, 11, 9, 20.2 amitrāṇāṃ śacīpatir māmīṣāṃ moci kaścana //
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
AVŚ, 12, 1, 10.2 indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.7 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
HirGS, 1, 28, 1.13 parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ /
Vaitānasūtra
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Ṛgveda
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 4, 30, 17.1 uta tyā turvaśāyadū asnātārā śacīpatiḥ /
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 6, 45, 9.1 vi dṛᄆhāni cid adrivo janānāṃ śacīpate /
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 8, 14, 2.1 śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe /
ṚV, 8, 15, 13.2 indraṃ jaitrāya harṣayā śacīpatim //
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 2.1 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 10, 24, 2.2 śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase //
Buddhacarita
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
Carakasaṃhitā
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Mahābhārata
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 6.3 aṣṭau bhūmīr nava divas trīn samudrāñśacīpate /
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 181, 20.23 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ /
MBh, 1, 212, 1.273 cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ /
MBh, 1, 212, 1.453 tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ /
MBh, 2, 3, 12.1 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ /
MBh, 3, 13, 18.1 tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ /
MBh, 3, 45, 14.2 lomaśaṃ prahasan vākyam idam āha śacīpatiḥ //
MBh, 3, 54, 29.2 naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ //
MBh, 3, 124, 17.1 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ /
MBh, 3, 135, 2.1 alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ /
MBh, 3, 221, 77.2 anujñāto bhagavatā tryambakena śacīpatiḥ //
MBh, 3, 272, 3.2 jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim //
MBh, 5, 9, 25.1 abhitastatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ /
MBh, 5, 13, 20.1 tataḥ śacīpatir vīraḥ punar eva vyanaśyata /
MBh, 5, 17, 12.1 tenābhūddhatatejāḥ sa niḥśrīkaśca śacīpate /
MBh, 5, 17, 17.1 triviṣṭapaṃ prapadyasva pāhi lokāñśacīpate /
MBh, 5, 98, 8.2 nirbhagno devarājaśca sahaputraḥ śacīpatiḥ //
MBh, 5, 128, 48.2 pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ //
MBh, 5, 158, 13.1 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi /
MBh, 7, 166, 52.2 vidrāvayiṣyāmi raṇe śacīpatir ivāsurān //
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 9, 32, 23.2 dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ //
MBh, 12, 34, 29.1 svargaloke mahīyantam apsarobhiḥ śacīpatim /
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 12, 216, 8.2 variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate //
MBh, 12, 217, 22.2 syānme harṣaśca darpaśca krodhaścaiva śacīpate //
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 54.2 balavīryopapannāni yathaiva tvaṃ śacīpate //
MBh, 12, 220, 76.2 mayā vinirjitāḥ sarve marutaśca śacīpate //
MBh, 12, 221, 80.1 tāṃ māṃ svayam anuprāptām abhinanda śacīpate /
MBh, 12, 326, 75.1 trailokye 'pahṛte tena vimukhe ca śacīpatau /
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 340, 7.1 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchacchacīpatiḥ /
MBh, 13, 5, 20.1 anatikramaṇīyāni daivatāni śacīpate /
MBh, 13, 41, 12.1 tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ /
MBh, 13, 72, 19.2 tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate //
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 82, 33.3 pratyabruvaṃ yad devendra tannibodha śacīpate //
MBh, 13, 151, 6.1 śakraḥ śacīpatir devo yamo dhūmorṇayā saha /
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 15, 27, 8.1 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim /
Rāmāyaṇa
Rām, Bā, 47, 17.1 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ /
Rām, Ay, 1, 25.3 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ār, 4, 17.1 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ /
Rām, Ār, 8, 14.1 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ /
Rām, Su, 1, 124.2 sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ //
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Utt, 35, 46.1 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ /
Amarakośa
AKośa, 1, 52.2 vāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 59.2 priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ //
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Divyāvadāna
Divyāv, 2, 436.0 kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Liṅgapurāṇa
LiPur, 1, 37, 12.3 śilāda iti puṇyātmā punaḥ prāha śacīpatim //
LiPur, 1, 39, 2.3 śacīpate jagannātha sahasrākṣa maheśvara //
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 2, 17, 7.1 caruśca vahniryajñaśca vajrapāṇiḥ śacīpatiḥ /
LiPur, 2, 51, 11.1 prasahya somamapibatsagaṇaiśca śacīpatiḥ /
Matsyapurāṇa
MPur, 7, 54.2 tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ //
MPur, 93, 14.1 brahmāṇaṃ ca gurorvidyācchukrasyāpi śacīpatim /
MPur, 162, 7.2 dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 5, 12, 15.2 prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ //
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
ViPur, 5, 35, 24.1 ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ /
ViPur, 5, 35, 24.2 samadhyāste sudharmāṃ tāmugrasenaḥ śacīpateḥ //
Bhāratamañjarī
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
BhāMañj, 1, 306.1 yadṛcchayāgato 'bhyetya tāsāmatha śacīpatiḥ /
Kathāsaritsāgara
KSS, 3, 3, 139.1 sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim /
KSS, 3, 6, 98.1 tacchrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
KṛṣiPar, 1, 227.1 puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim /
Skandapurāṇa
SkPur, 13, 23.1 śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
Haribhaktivilāsa
HBhVil, 1, 224.2 prajāpatir avāpāgryaṃ devarājyaṃ śacīpatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 27.2 vāditrāṇi ca sarvāṇi darśayasva śacīpate //
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 150, 8.2 jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.7 śacīpatiḥ pitṛpatir jaleśaś ca dhanādhipaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 5.4 sacatāṃ na śacīpatiḥ /
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //