Occurrences

Atharvaveda (Śaunaka)
Vaitānasūtra
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Kṛṣiparāśara
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 82, 3.2 tenā janīyate jāyāṃ mahyaṃ dhehi śacīpate //
AVŚ, 7, 54, 2.2 eṣa mā tasmān mā hiṃsīd vedaḥ pṛṣṭaḥ śacīpate //
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
Vaitānasūtra
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Ṛgveda
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 6, 45, 9.1 vi dṛᄆhāni cid adrivo janānāṃ śacīpate /
ṚV, 8, 14, 2.1 śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe /
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 2.1 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 10, 24, 2.2 śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase //
Mahābhārata
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 30, 6.3 aṣṭau bhūmīr nava divas trīn samudrāñśacīpate /
MBh, 5, 17, 12.1 tenābhūddhatatejāḥ sa niḥśrīkaśca śacīpate /
MBh, 5, 17, 17.1 triviṣṭapaṃ prapadyasva pāhi lokāñśacīpate /
MBh, 12, 216, 8.2 variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate //
MBh, 12, 217, 22.2 syānme harṣaśca darpaśca krodhaścaiva śacīpate //
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 54.2 balavīryopapannāni yathaiva tvaṃ śacīpate //
MBh, 12, 220, 76.2 mayā vinirjitāḥ sarve marutaśca śacīpate //
MBh, 12, 221, 80.1 tāṃ māṃ svayam anuprāptām abhinanda śacīpate /
MBh, 13, 5, 20.1 anatikramaṇīyāni daivatāni śacīpate /
MBh, 13, 72, 19.2 tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate //
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 82, 33.3 pratyabruvaṃ yad devendra tannibodha śacīpate //
Liṅgapurāṇa
LiPur, 1, 39, 2.3 śacīpate jagannātha sahasrākṣa maheśvara //
Kṛṣiparāśara
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 27.2 vāditrāṇi ca sarvāṇi darśayasva śacīpate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 29.0 śrāyanta iva sūryaṃ śagdhy ū ṣu śacīpata ity acchāvākasya //