Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 8, 15, 13.2 indraṃ jaitrāya harṣayā śacīpatim //
Carakasaṃhitā
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Mahābhārata
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 3, 272, 3.2 jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim //
MBh, 12, 34, 29.1 svargaloke mahīyantam apsarobhiḥ śacīpatim /
MBh, 12, 173, 51.2 dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim //
MBh, 15, 27, 8.1 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim /
Divyāvadāna
Divyāv, 2, 436.0 kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi //
Liṅgapurāṇa
LiPur, 1, 37, 12.3 śilāda iti puṇyātmā punaḥ prāha śacīpatim //
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
Matsyapurāṇa
MPur, 93, 14.1 brahmāṇaṃ ca gurorvidyācchukrasyāpi śacīpatim /
Viṣṇupurāṇa
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 5, 21, 16.2 ityuktaḥ pavano gatvā sarvamāha śacīpatim /
Kathāsaritsāgara
KSS, 3, 3, 139.1 sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim /
Kṛṣiparāśara
KṛṣiPar, 1, 227.1 puṣpairābharaṇaṃ kṛtvā namaskṛtya śacīpatim /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 150, 8.2 jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim //