Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 7, 56.2 marmopahāsino lubdhāḥ paravṛddhidviṣaḥ śaṭhāḥ //
Mahābhārata
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 3, 35, 2.2 tan mā śaṭhaḥ kitavaḥ pratyadevīt suyodhanārthaṃ subalasya putraḥ //
MBh, 5, 30, 15.1 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ /
MBh, 5, 89, 12.2 mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ //
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 94, 16.1 mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham /
MBh, 12, 102, 4.2 prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ //
MBh, 12, 110, 20.1 śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum /
MBh, 12, 158, 5.1 dattānukīrtir viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ /
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 318, 39.2 apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate //
MBh, 13, 33, 10.2 santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ //
MBh, 13, 45, 17.1 asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 131, 23.2 svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ //
MBh, 13, 132, 24.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ /
Manusmṛti
ManuS, 3, 246.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ManuS, 4, 11.2 ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām //
ManuS, 4, 30.1 pāṣāṇḍino vikarmasthān baiḍālavratikān śaṭhān /
ManuS, 4, 196.2 śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ //
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
Rāmāyaṇa
Rām, Ay, 7, 20.1 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ /
Rām, Ār, 31, 14.1 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham /
Rām, Ār, 37, 13.1 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā /
Rām, Ki, 17, 37.1 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ /
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 54, 10.2 śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt //
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 54.1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
Saundarānanda
SaundĀ, 7, 18.2 kṛtānṛtakrodhakam abravīnmāṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī //
SaundĀ, 8, 33.2 paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ //
Amaruśataka
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
Bhallaṭaśataka
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 272.1 tasmād amī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ /
BKŚS, 11, 95.2 preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham //
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
BKŚS, 28, 96.2 janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kāmasūtra
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
Kāvyālaṃkāra
KāvyAl, 6, 39.2 priyonmanāyate sā te kiṃ śaṭhābhimanāyase //
Kūrmapurāṇa
KūPur, 1, 29, 51.1 yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ /
KūPur, 2, 25, 17.2 ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām //
Liṅgapurāṇa
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
Matsyapurāṇa
MPur, 20, 33.2 sā tamāha sakopā tu kim ālapasi māṃ śaṭha //
Nāradasmṛti
NāSmṛ, 2, 1, 166.1 kunakhī śyāvadan śvitrimitradhruk śaṭhaśauṇḍikāḥ /
Suśrutasaṃhitā
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Viṣṇupurāṇa
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
ViPur, 3, 18, 100.1 pāṣaṇḍino vikarmasthānbaiḍālavratikāñchaṭhān /
Viṣṇusmṛti
ViSmṛ, 81, 24.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ViSmṛ, 93, 9.2 śaṭho mithyāvinītaśca bakavrataparo dvijaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
Garuḍapurāṇa
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 12.1 uttamaṃ praṇipātena śaṭhaṃ bhedena yojayet /
GarPur, 1, 112, 20.2 dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
Gītagovinda
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Hitopadeśa
Hitop, 2, 121.8 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottaradāyakaḥ /
Kathāsaritsāgara
KSS, 1, 4, 65.1 tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ /
KSS, 2, 5, 127.2 praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā //
KSS, 2, 5, 141.2 vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī //
KSS, 3, 1, 33.1 dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 167.1 ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
KSS, 3, 5, 44.1 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
KSS, 3, 6, 169.1 hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ /
KSS, 4, 3, 35.1 sā tu tasya samutpannaputratrayayutā śaṭhā /
Kālikāpurāṇa
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
Narmamālā
KṣNarm, 2, 11.2 mattacchāgamadāmodaṃ bahalaṣṭhīvinaṃ śaṭham //
KṣNarm, 2, 140.2 utkocena vinā bhaṭṭaściraṃ nidrāyate śaṭhaḥ //
Skandapurāṇa
SkPur, 3, 2.1 na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana /
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
Āryāsaptaśatī
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 464.1 yan nihitāṃ śekharayasi mālāṃ sā yātu śaṭha bhavantam iti /
Śukasaptati
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Dhanurveda
DhanV, 1, 6.2 śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate //
Gheraṇḍasaṃhitā
GherS, 3, 79.1 śaṭhāya bhaktihīnāya na deyā yasya kasyacit /
GherS, 3, 95.1 śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit /
Haribhaktivilāsa
HBhVil, 1, 66.1 asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 9.2 asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 19.2 pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān //