Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Kāmasūtra
Nāradasmṛti
Suśrutasaṃhitā
Garuḍapurāṇa

Mahābhārata
MBh, 5, 89, 12.2 mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 102, 4.2 prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ //
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 13, 132, 24.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ /
Rāmāyaṇa
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Amaruśataka
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
Kāmasūtra
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
Nāradasmṛti
NāSmṛ, 2, 1, 166.1 kunakhī śyāvadan śvitrimitradhruk śaṭhaśauṇḍikāḥ /
Suśrutasaṃhitā
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Garuḍapurāṇa
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /