Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 3, 9, 2.2 ādau gṛhītam avatāraśataikabījaṃ yan nābhipadmabhavanād aham āvirāsam //
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 12.2 saṃvatsaraśataṃ nṛṇāṃ paramāyur nirūpitam //
BhāgPur, 3, 11, 20.2 saṃkhyātāni sahasrāṇi dviguṇāni śatāni ca //
BhāgPur, 3, 11, 21.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ /
BhāgPur, 3, 11, 33.2 apakṣitam ivāsyāpi paramāyur vayaḥśatam //
BhāgPur, 3, 15, 1.3 dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt //
BhāgPur, 3, 17, 2.2 pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau //
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
BhāgPur, 3, 23, 46.2 śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk //
BhāgPur, 3, 31, 9.2 tatra labdhasmṛtir daivāt karma janmaśatodbhavam /
BhāgPur, 4, 1, 19.1 prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ /
BhāgPur, 4, 6, 27.1 tārahemamahāratnavimānaśatasaṃkulām /
BhāgPur, 4, 6, 32.1 sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ /
BhāgPur, 4, 15, 17.1 daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā /
BhāgPur, 4, 16, 24.1 eṣo 'śvamedhāñśatamājahāra sarasvatī prādurabhāvi yatra /
BhāgPur, 4, 19, 1.2 athādīkṣata rājā tu hayamedhaśatena saḥ /
BhāgPur, 4, 20, 2.2 eṣa te 'kārṣīdbhaṅgaṃ hayamedhaśatasya ha /
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 4, 25, 20.2 bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ //
BhāgPur, 4, 25, 37.2 mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ //
BhāgPur, 4, 25, 43.3 tāṃ praviśya purīṃ rājanmumudāte śataṃ samāḥ //
BhāgPur, 4, 27, 6.2 śatānyekādaśa virāḍ āyuṣo 'rdhamathātyagāt //
BhāgPur, 4, 27, 7.1 duhitṝr daśottaraśataṃ pitṛmātṛyaśaskarīḥ /
BhāgPur, 4, 27, 9.1 putrāṇāṃ cābhavanputrā ekaikasya śataṃ śatam /
BhāgPur, 4, 27, 9.1 putrāṇāṃ cābhavanputrā ekaikasya śataṃ śatam /
BhāgPur, 4, 27, 13.2 gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam //
BhāgPur, 4, 27, 16.1 sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ /
BhāgPur, 4, 27, 16.1 sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ /
BhāgPur, 10, 1, 17.1 bhūmirdṛptanṛpavyājadaityānīkaśatāyutaiḥ /
BhāgPur, 10, 1, 30.2 raśmīnhayānāṃ jagrāha raukmai rathaśatairvṛtaḥ //
BhāgPur, 10, 1, 31.1 catuḥśataṃ pāribarhaṃ gajānāṃ hemamālinām /
BhāgPur, 10, 1, 31.2 aśvānāmayutaṃ sārdhaṃ rathānāṃ ca triṣaṭśatam //
BhāgPur, 10, 1, 32.1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte /
BhāgPur, 10, 1, 38.2 adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ //
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 3, 9.1 śatavarṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi /
BhāgPur, 11, 3, 11.1 saṃvartako meghagaṇo varṣati sma śataṃ samāḥ /
BhāgPur, 11, 6, 25.2 śaracchataṃ vyatīyāya pañcaviṃśādhikaṃ prabho //
BhāgPur, 11, 12, 13.2 brahma māṃ paramaṃ prāpuḥ saṅgāc chatasahasraśaḥ //
BhāgPur, 11, 12, 22.1 dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ /