Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 10, 27.2 evaṃ cecchatavārāṇi puṭapākena sādhitam //
RCūM, 10, 29.2 puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //
RCūM, 10, 106.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RCūM, 10, 144.1 vanotpalaśatenaiva bhāvayet paricūrṇya tat /
RCūM, 12, 31.2 dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //
RCūM, 12, 32.1 anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
RCūM, 12, 34.1 śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
RCūM, 13, 8.1 jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
RCūM, 13, 15.1 śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam /
RCūM, 13, 44.2 puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //
RCūM, 13, 44.2 puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //
RCūM, 13, 73.2 śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //
RCūM, 14, 86.0 kharalohāt paraṃ sarvamekaikasmācchatottaram //
RCūM, 15, 12.2 śatayojananimne'sau nyapatatkūpake khalu //
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
RCūM, 16, 49.2 jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /
RCūM, 16, 49.3 sevanādramate cāsāvaṅganānāṃ śataṃ tathā //
RCūM, 16, 57.2 māsena kurute dehaṃ tacchatāyuṣajīvinam //
RCūM, 16, 64.2 śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /
RCūM, 16, 66.2 jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //
RCūM, 16, 72.1 manthānabhairavādyaiśca śatakoṭipravistaraiḥ /
RCūM, 16, 90.2 hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //
RCūM, 16, 95.1 śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /
RCūM, 16, 96.2 śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //
RCūM, 16, 98.2 vinihanti na sandehaḥ kuryācchatadhanaṃ naram //