Occurrences

Tantrāloka

Tantrāloka
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā /
TĀ, 6, 24.1 prāṇavikṣeparandhrākhyaśataiścitraphalapradā /
TĀ, 6, 126.1 pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite /
TĀ, 6, 127.1 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
TĀ, 6, 132.1 ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam /
TĀ, 6, 135.2 śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ //
TĀ, 6, 139.1 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
TĀ, 6, 145.2 svakavarṣaśatānte 'sya kṣayastadvaiṣṇavaṃ dinam //
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 146.2 kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ //
TĀ, 6, 147.1 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
TĀ, 6, 147.2 dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ //
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 157.1 māyākālaṃ parārdhānāṃ guṇayitvā śatena tu /
TĀ, 6, 160.1 guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu /
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 6, 174.1 laye brahmā harī rudraśatānyaṣṭakapañcakam /
TĀ, 6, 199.2 sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam //
TĀ, 6, 203.1 navāsu śatamekaikaṃ tato viṣuvaduttaram /
TĀ, 6, 204.1 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
TĀ, 6, 243.2 tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ //
TĀ, 6, 245.1 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 7, 8.2 śataistu saptaviṃśatyā varṇāṣṭakavikalpite //
TĀ, 7, 9.2 adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake //
TĀ, 7, 10.1 ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake /
TĀ, 7, 10.2 aṣṭādaśa śatāni syurudayo dvādaśārṇake //
TĀ, 7, 11.1 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
TĀ, 7, 13.1 śatadvādaśikā saptadaśārṇe saikasaptatiḥ /
TĀ, 7, 13.2 aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ //
TĀ, 7, 15.2 dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm //
TĀ, 7, 16.2 catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam //
TĀ, 7, 19.1 aṣṭottaraśate cakre dviśatastūdayo bhavet /
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
TĀ, 7, 48.1 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
TĀ, 7, 48.2 udayastaddhi sacatuścatvāriṃśacchataṃ bhavet //
TĀ, 7, 49.1 ṣoḍaśākhye dvādaśite dvānavatyadhike śate /
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
TĀ, 7, 50.2 udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram //
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 8, 123.2 pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu //
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
TĀ, 8, 135.2 viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ //
TĀ, 8, 166.2 evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ //
TĀ, 8, 167.1 śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam /
TĀ, 8, 167.2 pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ //
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 184.1 siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam /
TĀ, 8, 184.1 siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam /
TĀ, 8, 188.2 īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā //
TĀ, 8, 192.1 nānyathā mokṣamāyāti paśurjñānaśatairapi /
TĀ, 8, 262.2 buddheśca guṇaparyantamubhe saptādhike śate //
TĀ, 8, 305.2 sarve 'nantapramukhā dīpyante śatabhavapramukhāntāḥ //
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 8, 428.2 kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam //
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 436.2 śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam //
TĀ, 16, 50.1 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
TĀ, 16, 107.2 taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ //
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 129.1 aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite /
TĀ, 16, 165.2 śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ //
TĀ, 16, 166.2 śataikaviṃśatibhidā jananādyujjhitā bhavet //
TĀ, 16, 167.1 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
TĀ, 16, 168.1 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā /
TĀ, 16, 186.2 aṣṭau śatāni dīkṣābhedo 'yaṃ mālinītantre //
TĀ, 16, 204.1 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ //
TĀ, 17, 120.2 ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam //
TĀ, 18, 5.2 śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet //
TĀ, 19, 22.1 śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet /