Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 4.0 tā vā etā aśītayaḥ saṃśastāḥ saptaviṃśatiśatāny ṛcāṃ sampadyante //
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 2, 16, 1.0 athaitaṃ triṣṭupchataṃ śaṃsati //
ŚāṅkhĀ, 2, 17, 3.0 tāvanti śatasaṃvatsarasyāhāni bhavanti //
ŚāṅkhĀ, 2, 17, 4.0 tacchatasaṃvatsarasyāhānyāpnoti //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 4, 11, 1.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
ŚāṅkhĀ, 4, 11, 2.2 tejo vai putranāmāsi sa jīva śaradaḥ śatam /
ŚāṅkhĀ, 4, 11, 6.1 mā bhetthā mā vyathiṣṭhāḥ śataṃ śarada āyuṣaḥ /
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 1, 5.0 tasyaitasya trayasya trīṇītaḥ ṣaṣṭiśatāni bhavanti saṃdhīnāṃ trīṇītas tāni saptaviṃśatiśatāni bhavanti //
ŚāṅkhĀ, 8, 1, 6.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
ŚāṅkhĀ, 8, 2, 2.0 trīṇi ṣaṣṭiśatānyakṣarāṇām //
ŚāṅkhĀ, 8, 2, 3.0 trīṇi ṣaṣṭiśatānyūṣmaṇām //
ŚāṅkhĀ, 8, 2, 4.0 trīṇi ṣaṣṭiśatāni saṃdhīnām //
ŚāṅkhĀ, 8, 2, 14.0 tasyaitasyāsthnāṃ majjā parvaṇām iti pañcetaścatvāriṃśacchatāni bhavanti //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //