Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 24.1 pauṣyapaulomavṛttādi śatamantaraparvaṇām /
BhāMañj, 1, 131.1 śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā /
BhāMañj, 1, 142.2 mārtāṇḍaśatasaṃvītaḥ sumeruriva jaṃgamaḥ //
BhāMañj, 1, 151.1 tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam /
BhāMañj, 1, 244.2 bheje manasijakrīḍāṃ varṣāṇāmadhikaṃ śatam //
BhāMañj, 1, 321.2 tasyai sutāṃ dadau dāsīṃ dāsīśatapuraḥsarām //
BhāMañj, 1, 499.1 putrāṇāṃ prāpsyasi śataṃ viśālabalatejasām /
BhāMañj, 1, 523.2 ekādhikaṃ śatamabhūdgarbhato muṣṭitāḍanāt //
BhāMañj, 1, 597.1 śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām /
BhāMañj, 1, 790.2 vadanbhīmo guṇaśataṃ bhrāmayāmāsa rākṣasam //
BhāMañj, 1, 843.2 yayau bakavanaṃ bhīmaḥ palāśaśatasaṃkulam //
BhāMañj, 1, 909.1 gandharvāṇāṃ turaṅgāṇāṃ bhavadbhyaḥ śatapañcakam /
BhāMañj, 1, 909.2 yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā //
BhāMañj, 1, 936.2 kurvāṇā daśanoddyotairdiśaḥ śaśiśatojjvalāḥ //
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 1, 1005.1 tasyograṃ krodhamālokya kṛśānuśatatejasaḥ /
BhāMañj, 1, 1212.2 śakraḥ sahasranetraśca munayaśca śatānanāḥ //
BhāMañj, 1, 1377.2 etau na jetuṃ samare śakyau śakraśatairapi //
BhāMañj, 5, 415.1 dakṣiṇāvartaśuddhānāṃ śatānyaṣṭau prayaccha me /
BhāMañj, 5, 442.1 tamabravītturaṅgānāṃ mayāptāni śatāni ṣaṭ /
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 445.2 vaitastena pravāhena hṛtaṃ śatacatuṣṭayam //
BhāMañj, 5, 446.1 hayānāṃ ṣaṭśatānyeva tasmātsanti mahītale /
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 6, 17.1 śatānyekena jīyante naiko jeyaḥ śatairapi /
BhāMañj, 6, 17.1 śatānyekena jīyante naiko jeyaḥ śatairapi /
BhāMañj, 6, 295.1 tataḥ śaraśatāsārasampūritadigantaraḥ /
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 6, 438.1 maṇḍalīkṛtacāpasya sahasrāṃśuśatatviṣaḥ /
BhāMañj, 7, 80.2 svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva //
BhāMañj, 7, 113.2 nākampata raṇe pārthastasya māyāśatairapi //
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 7, 274.1 ākampite 'tha bhuvane durnimittaśatākule /
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 364.2 yodhayitvā śaraśataistatsenāṃ māyayāvadhīt //
BhāMañj, 7, 496.1 athārjuno bāṇaśatair droṇātmajamapūrayat /
BhāMañj, 7, 503.2 śatāni rājaputrāṇāṃ nyavadhītpañca sātyakiḥ //
BhāMañj, 7, 610.1 tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ /
BhāMañj, 7, 629.2 sphārābhiḥ śatadhārābhiḥ pārthaḥ karṇamapūrayat //
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 658.2 yukte śatena gambhīranirghoṣe syandane sthitam //
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 7, 766.1 tasmin āyudhasaṃgharṣajātajvālāśatākule /
BhāMañj, 8, 76.1 jāne pātaśataṃ pūrṇaṃ viḍīnoḍḍīnabhedataḥ /
BhāMañj, 8, 96.1 ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ /
BhāMañj, 8, 176.1 manorathaśatābhyaste pravṛtte samare tayoḥ /
BhāMañj, 8, 200.2 prāduścakre vighātāya vajrāśaniśatākulam //
BhāMañj, 9, 20.1 sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ /
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 10, 26.1 sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ /
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 13, 117.1 svalpāyuṣaśca rājāno daridrāśca śatāyuṣaḥ /
BhāMañj, 13, 138.1 sahasreṇāśvamedhānāṃ rājasūyaśatena ca /
BhāMañj, 13, 145.2 abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām //
BhāMañj, 13, 352.1 dāsādhipaśatasyaiko bhaveduparicintakaḥ /
BhāMañj, 13, 441.2 ālasyopahato grīvāmavāpa śatayojanīm //
BhāMañj, 13, 580.1 na yathā ratimāyāti saṃvatsaraśatairapi /
BhāMañj, 13, 656.1 śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam /
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 841.1 janakasyābhavat pūrvam ācāryaśatasevinaḥ /
BhāMañj, 13, 842.1 sa rājānamuvācedamācāryaśatasaṃnidhau /
BhāMañj, 13, 1165.1 vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ /
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1321.2 nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt //
BhāMañj, 13, 1324.1 tasmādasūta putrāṇāṃ sa śataṃ balaśālinām /
BhāMañj, 13, 1326.1 tadgirā miśratāṃ yātaṃ tataḥ putraśatadvayam /
BhāMañj, 13, 1329.1 bhedātprayāte nidhanaṃ yudhi putraśatadvaye /
BhāMañj, 13, 1332.1 putrāṇāṃ śatamekaṃ te madvarādadya jīvatu /
BhāMañj, 13, 1340.2 jagāma jīvayitvāsya prītaḥ putraśatadvayam //
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
BhāMañj, 13, 1368.2 trinetraṃ prayataṃ nāmnāṃ tuṣṭāva daśabhiḥ śataiḥ //
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 13, 1499.1 dhīvarebhyaḥ sahasrāṇi koṭikoṭiśatāni ca /
BhāMañj, 13, 1514.1 pratibuddho 'tha tailena śatapātena bhūbhujā /
BhāMañj, 13, 1550.1 ratnastambhaśatodāre pitṛrājasabhātale /
BhāMañj, 13, 1557.1 ityukte nāsiketena munirmuniśatairvṛtaḥ /
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 13, 1669.2 nikṣepahartā duḥkhāya bhrāntvā yoniśataṃ śanaiḥ //
BhāMañj, 13, 1673.2 kṛmirbhūtvā tato garbhaśateṣvantarvipadyate //
BhāMañj, 13, 1684.1 amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam /
BhāMañj, 13, 1697.2 muhūrtamapi labhyante naite meruśatairapi //
BhāMañj, 13, 1784.1 atha jyotistaḍitpiñjarāṃśuśatācitam /
BhāMañj, 14, 83.1 janmāntaraśatābhyāsādantaraṅgatvamāgataḥ /
BhāMañj, 14, 121.2 hemabhāṇḍasahasrāṇi ratnabhāraśatāni ca //
BhāMañj, 14, 131.1 ratnadīptāṃśukapiśaṃ dīptauṣadhiśatācitam /
BhāMañj, 14, 155.1 tataḥ śaraśatairviddhastena śrānto dhanaṃjayaḥ /
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //
BhāMañj, 15, 13.1 viyogaśatadagdhānāmavamānaviṣāśinām /
BhāMañj, 18, 9.2 śavadurgandhanīrandhrasaṃghaṭṭaśatasaṃkule //