Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 5.1 dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 3, 28.1 visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam /
KSS, 1, 4, 121.1 kiṃca putraśataṃ tasya tatraiva kṣiptavānasau /
KSS, 1, 4, 129.1 tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
KSS, 1, 6, 46.2 mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ //
KSS, 2, 2, 39.2 pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham //
KSS, 2, 3, 48.1 tatrasthaḥ kanyakāmekāmapaśyat strīśatānvitām /
KSS, 2, 3, 54.1 vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
KSS, 2, 5, 40.1 dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
KSS, 2, 5, 57.2 pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām //
KSS, 3, 4, 12.1 apūri hāriharmyastharāmānanaśatairnabhaḥ /
KSS, 3, 4, 102.1 sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram /
KSS, 3, 4, 269.1 evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi /
KSS, 3, 4, 281.2 bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat //
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 5, 1, 200.1 evaṃ sūtraśataistaistair jihvājālāni tanvate /
KSS, 5, 2, 15.1 svavayo'bdaśatagranthisaṃkhyayevākṣamālayā /
KSS, 5, 2, 20.1 vatsa varṣaśatānyaṣṭau mamāśramapade tviha /
KSS, 5, 2, 23.1 asti kāmpilyaviṣayo yojanānāṃ śateṣvitaḥ /
KSS, 5, 2, 26.1 kleśātikrāntakāntāraśataścāsādya taṃ cirāt /
KSS, 6, 1, 137.1 saccakravartipānīyaḥ praviśadvāhinīśataḥ /