Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 1, 3, 1.0 śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //
MS, 1, 1, 10, 1.3 śatatejā vāyus tigmatejāḥ /
MS, 1, 1, 10, 1.7 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.13 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 1, 10, 1.19 badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati /
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 3, 39, 2.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
MS, 1, 4, 2, 31.0 asthūri ṇau gārhapatyaṃ dīdāyañ śataṃ himā dvāyū //
MS, 1, 4, 13, 20.0 gāyatryā tvā śatākṣarayā saṃdadhāmi //
MS, 1, 4, 13, 21.0 iti vāg vai gāyatrī śatākṣarā //
MS, 1, 5, 2, 3.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
MS, 1, 5, 8, 9.0 indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 8.0 śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ //
MS, 1, 5, 14, 8.0 śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 1, 6, 4, 57.0 śatamānaṃ bhavati //
MS, 1, 6, 4, 58.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 6, 4, 58.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 6, 11, 35.0 śatam asmā akṣān prayacchet //
MS, 1, 6, 11, 37.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 6, 11, 37.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 1, 7, 5, 2.0 śatadāyo vīraḥ //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 7, 5, 14.0 śatamānaṃ bhavati //
MS, 1, 7, 5, 15.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 7, 5, 15.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 10, 12, 15.0 tañ śatedhmenāvārunddha //
MS, 2, 1, 7, 30.0 śatamānaṃ bhavati //
MS, 2, 1, 7, 31.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 1, 7, 31.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 2, 2, 2.0 śatamāno rukmo rajato 'dhastāt syāt śatamāno rukmo harita upariṣṭāt //
MS, 2, 2, 2, 2.0 śatamāno rukmo rajato 'dhastāt syāt śatamāno rukmo harita upariṣṭāt //
MS, 2, 2, 2, 12.0 prājāpatyaṃ ghṛte caruṃ nirvapeñ śatakṛṣṇalam āyuṣkāmaḥ //
MS, 2, 2, 2, 26.0 śatakṛṣṇalo bhavati //
MS, 2, 2, 2, 27.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 2, 2, 27.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 3, 9, 33.0 śatakṣaro bhavati //
MS, 2, 3, 9, 34.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 3, 9, 34.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 4, 1, 18.0 tam adhaḥ śataśale 'sunot //
MS, 2, 5, 9, 18.0 śatam avyuptavahā dakṣiṇā //
MS, 2, 5, 9, 21.0 śataṃ bhavanti //
MS, 2, 5, 9, 22.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 5, 9, 22.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 7, 13, 1.2 manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
MS, 2, 7, 13, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
MS, 2, 7, 15, 16.2 evā no dūrve pratanu sahasreṇa śatena ca //
MS, 2, 7, 15, 17.1 yā śatena pratanoṣi sahasreṇa virohasi /
MS, 2, 7, 17, 4.11 parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
MS, 2, 7, 17, 9.11 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhye /
MS, 2, 8, 14, 2.12 ekā ca śataṃ ca /
MS, 2, 8, 14, 2.13 śataṃ ca sahasraṃ ca /
MS, 2, 9, 2, 9.1 avatatya dhanuṣ ṭvaṃ sahasrākṣa śateṣudhe /
MS, 2, 10, 4, 4.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
MS, 2, 10, 5, 3.1 daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt /
MS, 2, 13, 9, 9.2 śataṃ bhavāsy ūtibhiḥ //
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
MS, 3, 11, 10, 1.2 pavitreṇa śatāyuṣā viśvam āyur vyaśnavai //
MS, 3, 11, 10, 2.2 pavitreṇa śatāyuṣā sarvam āyur vyaśnavai //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
MS, 4, 4, 3, 9.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 4, 4, 3, 9.0 śatāyur vai puruṣaḥ śatavīryaḥ //