Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 3.1 vasoḥ pavitram asi śatadhāraṃ vasoḥ pavitram asi sahasradhāram /
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 2, 27.2 asthūri ṇau gārhapatyāni santu śataṃ himāḥ /
VSM, 3, 18.1 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 12, 8.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
VSM, 12, 75.2 manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
VSM, 12, 76.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
VSM, 12, 76.2 adhā śatakratvo yūyam imaṃ me agadaṃ kṛta //
VSM, 12, 92.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
VSM, 12, 97.2 atho śatasya yakṣmāṇāṃ pākāror asi nāśanī //
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
VSM, 13, 20.2 evā no dūrve pratanu sahasreṇa śatena ca //
VSM, 13, 21.1 yā śatena pratanoṣi sahasreṇa virohasi /
VSM, 13, 41.2 parivṛṅdhi harasā mābhimaṃsthāḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
VSM, 13, 49.1 imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ sarirasya madhye /