Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa vā pṛṣṭhopatāpaśatasahasreṇa vā //
SVidhB, 1, 5, 4.1 abhyāsaḥ sāmnāṃ śataṃ daśāvaram //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 1.2 sahasrakṛtvaḥ śatāvaraṃ tṛtīye garbhamāsi /
SVidhB, 2, 2, 1.11 śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 11.1 matsyākṣakaśaṅkhapuṣpīvacākeraḍīghṛtāni bārhadgireṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayañchatānucaro bhavati śatānucaro bhavati //
SVidhB, 2, 8, 6.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayañchatānucaro bhavati śatānucaro bhavati //
SVidhB, 3, 5, 4.1 abhiṣektre dadyād grāmavaraṃ dāsīśataṃ sahasraṃ tadadhīnaś ca bhavet //
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //