Occurrences

Atharvaveda (Paippalāda)
Hiraṇyakeśigṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 18, 5.2 ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
Mānavagṛhyasūtra
MānGS, 1, 22, 11.6 adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt /
Vārāhaśrautasūtra
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 8, 16.6 evam ā śatāt /
Ṛgveda
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
Ṛgvidhāna
ṚgVidh, 1, 4, 1.2 ā sahasrād ā śatād vā daśāntam athavā japet //
Arthaśāstra
ArthaŚ, 2, 5, 22.1 bāhyam abhyantaraṃ cāyaṃ vidyād varṣaśatād api /
ArthaŚ, 2, 12, 3.1 apsu niṣṭhyūtāstailavadvisarpiṇaḥ paṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatād upari veddhāraḥ //
ArthaŚ, 2, 19, 15.1 tata āśatād daśottaraṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 21.0 śatāc ca ṭhanyatāv aśate //
Aṣṭādhyāyī, 5, 1, 34.0 paṇapādamāṣaśatād yat //
Mahābhārata
MBh, 1, 14, 20.2 viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ //
MBh, 1, 69, 21.1 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ /
MBh, 1, 69, 21.1 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ /
MBh, 1, 69, 21.2 varaṃ saraśatād yajñaḥ varaṃ yajñāt suputrakaḥ /
MBh, 1, 69, 21.3 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
MBh, 1, 69, 21.3 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
MBh, 1, 94, 58.2 asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ //
MBh, 1, 107, 1.3 dhṛtarāṣṭrasya vaiśyāyām ekaścāpi śatāt paraḥ //
MBh, 1, 107, 37.40 daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ /
MBh, 1, 166, 5.3 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ //
MBh, 7, 9, 50.1 śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ /
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 12, 60, 24.2 ṣaṇṇām ekāṃ pibed dhenuṃ śatācca mithunaṃ haret //
MBh, 12, 105, 20.2 arvāg eva hi te sarve mariṣyanti śaracchatāt //
Manusmṛti
ManuS, 8, 321.1 tathā dharimameyānāṃ śatād abhyadhike vadhaḥ /
Rāmāyaṇa
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ki, 57, 29.3 ā yojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ //
Rām, Su, 32, 6.2 ehi jīvantamānando naraṃ varṣaśatād api //
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
Nāradasmṛti
NāSmṛ, 2, 1, 193.1 varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
NāSmṛ, 2, 1, 193.1 varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
NāSmṛ, 2, 1, 193.2 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
NāSmṛ, 2, 1, 193.2 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
NāSmṛ, 2, 6, 11.1 gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ /
NāSmṛ, 2, 19, 34.2 ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ //
Viṣṇupurāṇa
ViPur, 2, 7, 10.1 ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 13.1 dharimameyānāṃ śatād abhyadhikam //
Rasārṇava
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
Tantrāloka
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
TĀ, 8, 135.2 viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ //
Ānandakanda
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
Mugdhāvabodhinī
MuA zu RHT, 19, 60.2, 3.0 balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 96.2 tatra varṣaśatātkālādunmajjanamavasthitaḥ //