Occurrences

Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa

Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 5.0 śaunaḥśepānte pṛthak śate dadāti //
KātyŚS, 20, 3, 7.0 vīṇāgāthibhyāṃ pṛthak śate dadāti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 44.1 vīṇāgāthibhyāṃ śate dadāty anasī ca yukte //
Āpastambaśrautasūtra
ĀpŚS, 20, 7, 6.0 śate cānoyukte cety eke //
ĀpŚS, 20, 22, 8.1 śate cānoyukte cety eke //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
Ṛgveda
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
Mahābhārata
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
Rāmāyaṇa
Rām, Ay, 29, 16.1 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 57.1 pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca /
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
Harivaṃśa
HV, 3, 105.2 ūne varṣaśate cāsyā dadarśāntaram acyutaḥ //
Matsyapurāṇa
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
Suśrutasaṃhitā
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 32.1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte /
Garuḍapurāṇa
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /