Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 6.0 jajñāno nu śatakratur ity ekā //
Atharvaveda (Paippalāda)
AVP, 4, 26, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Atharvaveda (Śaunaka)
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 6, 82, 1.2 indrasya vṛtraghno vanve vāsavasya śatakratoḥ //
AVŚ, 14, 1, 41.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 2.5 sarvaṃ pāhi śatakrato svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 189, 13.0 brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.1 tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 6.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
MS, 3, 11, 2, 61.0 hotā yakṣad vanaspatiṃ śamitāraṃ śatakratum //
MS, 3, 11, 4, 11.2 sa vṛtrahā śatakratur indrāya dadhur indriyam //
Mānavagṛhyasūtra
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
Taittirīyasaṃhitā
TS, 1, 8, 4, 4.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 49.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
Vārāhagṛhyasūtra
VārGS, 14, 1.1 khe rathasya khe 'nasaḥ khe yugasya śatakratoḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
Ṛgveda
ṚV, 1, 4, 8.1 asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ /
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 10, 1.2 brahmāṇas tvā śatakrata ud vaṃśam iva yemire //
ṚV, 1, 16, 9.1 semaṃ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato /
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 30, 6.1 ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato /
ṚV, 1, 30, 15.1 ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām /
ṚV, 1, 51, 2.2 indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat //
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 37, 8.2 indra somaṃ śatakrato //
ṚV, 3, 37, 9.1 indriyāṇi śatakrato yā te janeṣu pañcasu /
ṚV, 3, 42, 5.1 indra somāḥ sutā ime tān dadhiṣva śatakrato /
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 4, 30, 16.1 uta tyam putram agruvaḥ parāvṛktaṃ śatakratuḥ /
ṚV, 5, 35, 5.2 sarvarathā śatakrato ni yāhi śavasas pate //
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 6, 41, 5.2 śatakrato mādayasvā suteṣu prāsmāṁ ava pṛtanāsu pra vikṣu //
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 8, 1, 11.2 vahat kutsam ārjuneyaṃ śatakratuḥ tsarad gandharvam astṛtam //
ṚV, 8, 13, 31.2 vṛṣā tvaṃ śatakrato vṛṣā havaḥ //
ṚV, 8, 32, 11.1 yaḥ saṃsthe cicchatakratur ād īṃ kṛṇoti vṛtrahā /
ṚV, 8, 33, 11.2 vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato //
ṚV, 8, 33, 14.2 tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato //
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 5.1 janitāśvānāṃ janitā gavām asi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 6.1 atrīṇāṃ stomam adrivo mahas kṛdhi pibā somam madāya kaṃ śatakrato /
ṚV, 8, 46, 3.1 ā yasya te mahimānaṃ śatamūte śatakrato /
ṚV, 8, 52, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚV, 8, 52, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 53, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚV, 8, 54, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚV, 8, 61, 9.2 sa pra mamandat tvāyā śatakrato prācāmanyo ahaṃsana //
ṚV, 8, 61, 10.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 76, 7.1 marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato /
ṚV, 8, 77, 1.1 jajñāno nu śatakratur vi pṛcchad iti mātaram /
ṚV, 8, 80, 1.1 nahy anyam baᄆākaram marḍitāraṃ śatakrato /
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 8, 91, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
ṚV, 8, 92, 1.2 viśvāsāhaṃ śatakratum maṃhiṣṭhaṃ carṣaṇīnām //
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 13.1 viśvā hi martyatvanānukāmā śatakrato /
ṚV, 8, 92, 16.1 yas te nūnaṃ śatakratav indra dyumnitamo madaḥ /
ṚV, 8, 93, 27.1 ā te dadhāmīndriyam ukthā viśvā śatakrato /
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 8, 93, 29.1 sa no viśvāny ā bhara suvitāni śatakrato /
ṚV, 8, 93, 32.1 dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ /
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 99, 8.1 iṣkartāram aniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum /
ṚV, 10, 33, 3.1 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato /
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 134, 4.1 ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe /
Ṛgvedakhilāni
ṚVKh, 3, 4, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚVKh, 3, 5, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚVKh, 3, 6, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
Buddhacarita
BCar, 11, 14.1 bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe /
Carakasaṃhitā
Ca, Sū., 1, 23.1 tasmai provāca bhagavānāyurvedaṃ śatakratuḥ /
Mahābhārata
MBh, 1, 26, 33.1 tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ /
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 26, 40.2 parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ //
MBh, 1, 27, 15.1 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ /
MBh, 1, 27, 30.1 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ /
MBh, 1, 29, 19.2 vajrasya ca kariṣyāmi tava caiva śatakrato //
MBh, 1, 30, 3.3 guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato /
MBh, 1, 58, 14.1 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ /
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 79, 27.5 guruprasādāt trailokyam anvaśāsacchatakratuḥ /
MBh, 1, 94, 70.2 atikrāman na tapyeta sākṣād api śatakratuḥ //
MBh, 1, 114, 63.7 sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ /
MBh, 1, 158, 26.2 bharadvājasya gandharva guruputraḥ śatakratoḥ //
MBh, 1, 189, 21.2 darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt //
MBh, 1, 212, 1.307 yathā tasyaiva hi pitā śacyā iva śatakratuḥ /
MBh, 1, 215, 11.136 khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ /
MBh, 1, 215, 12.3 didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ //
MBh, 1, 218, 45.1 viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ /
MBh, 1, 219, 11.1 śatakratuśca samprekṣya vimukhān devatāgaṇān /
MBh, 1, 219, 12.2 śatakratum abhiprekṣya mahāgambhīraniḥsvanā //
MBh, 1, 219, 20.2 tvaritāḥ sahitā rājann anujagmuḥ śatakratum //
MBh, 2, 7, 6.1 tasyām upāsate nityaṃ mahātmānaṃ śatakratum /
MBh, 2, 7, 21.7 ramayanti sma nṛpate devarājaṃ śatakratum //
MBh, 2, 7, 26.2 śatakrator mahārāja yāmyāṃ śṛṇu mamānagha //
MBh, 2, 11, 47.1 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune /
MBh, 2, 16, 13.3 nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ //
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 62, 35.2 naitayor antaraṃ prāpya mucyetāpi śatakratuḥ //
MBh, 3, 7, 12.2 bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum //
MBh, 3, 24, 11.2 śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 43, 12.1 āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ /
MBh, 3, 44, 15.2 tato 'paśyad devarājaṃ śatakratum ariṃdamam //
MBh, 3, 80, 3.2 vibabhāvatidīptaujā devair iva śatakratuḥ //
MBh, 3, 98, 11.1 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ /
MBh, 3, 124, 24.1 sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat /
MBh, 3, 125, 1.2 taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ /
MBh, 3, 157, 21.2 aviṣahyam anādhṛṣyaṃ śatakratubalopamam //
MBh, 3, 158, 37.2 parivāryopatiṣṭhanta yathā devāḥ śatakratum //
MBh, 3, 163, 6.1 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama /
MBh, 3, 163, 8.3 śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram //
MBh, 3, 213, 13.2 tad āpatantaṃ samprekṣya śailaśṛṅgaṃ śatakratuḥ /
MBh, 3, 213, 28.1 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ /
MBh, 3, 213, 36.1 sa bhaviṣyati senānīs tvayā saha śatakrato /
MBh, 3, 213, 38.2 pipāsavo yayur devāḥ śatakratupurogamāḥ //
MBh, 3, 218, 42.1 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā /
MBh, 3, 230, 3.2 yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ //
MBh, 3, 238, 23.2 bāndhavās tvopajīvantu devā iva śatakratum //
MBh, 3, 254, 16.1 yasyādya karma drakṣyase mūḍhasattva śatakrator vā daityasenāsu saṃkhye /
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 4, 40, 11.2 gandharvarājapratimaṃ devaṃ vāpi śatakratum //
MBh, 4, 47, 17.2 matsyaṃ vā punar āyātam atha vāpi śatakratum //
MBh, 4, 63, 42.1 marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ /
MBh, 5, 9, 46.1 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum /
MBh, 5, 14, 9.2 bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum //
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 16, 10.2 ājagāma sarastacca gūḍho yatra śatakratuḥ //
MBh, 5, 16, 15.1 śatakrato vivardhasva sarvāñ śatrūnniṣūdaya /
MBh, 5, 18, 4.1 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ /
MBh, 5, 18, 8.2 vyasarjayanmahārāja devarājaḥ śatakratuḥ //
MBh, 5, 96, 2.2 svena vā sūta kāryeṇa śāsanād vā śatakratoḥ //
MBh, 5, 125, 12.2 vitrastāḥ praṇamāmeha bhayād api śatakratoḥ //
MBh, 5, 129, 19.2 anujagmur naravyāghraṃ devā iva śatakratum //
MBh, 5, 131, 39.2 parjanyam iva bhūtāni devā iva śatakratum //
MBh, 6, 41, 5.1 ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum /
MBh, 6, 41, 41.3 vijayeta pumān kaścid api sākṣācchatakratuḥ //
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 7, 3, 5.1 śatakrator ivācintyaṃ purā vṛtreṇa nirjayam /
MBh, 7, 50, 43.2 śatakratur dhaneśaśca prāptam arcantyabhīrukam //
MBh, 7, 53, 20.2 ko 'rjunasyāgratastiṣṭhet sākṣād api śatakratuḥ //
MBh, 7, 104, 4.2 kastasya samare sthātā sākṣād api śatakratuḥ //
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 8, 6, 35.3 uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ /
MBh, 8, 22, 37.1 yena daityagaṇān rājañ jitavān vai śatakratuḥ /
MBh, 8, 26, 28.2 api saṃjanayeyur ye bhayaṃ sākṣācchatakratoḥ //
MBh, 8, 31, 21.2 aśobhata mahārāja devair iva śatakratuḥ //
MBh, 8, 57, 65.1 tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ śatakratuṃ vṛtranijaghnuṣaṃ yathā /
MBh, 9, 13, 45.2 śatakrator yathā pūrvaṃ mahatyā daityasenayā //
MBh, 9, 42, 26.1 etam artham abhijñāya devarājaḥ śatakratuḥ /
MBh, 9, 46, 11.3 pālayāmāsa vidhinā yathā devāñ śatakratuḥ //
MBh, 9, 48, 4.2 pūrayāmāsa vidhivat tataḥ khyātaḥ śatakratuḥ //
MBh, 9, 52, 6.2 iha ye puruṣāḥ kṣetre mariṣyanti śatakrato /
MBh, 9, 52, 8.2 śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha //
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 12, 5, 11.2 kuntyāśca varadānena māyayā ca śatakratoḥ //
MBh, 12, 29, 17.1 yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum /
MBh, 12, 29, 77.2 māndhāteti tatastasya nāma cakre śatakratuḥ //
MBh, 12, 34, 27.2 ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ //
MBh, 12, 50, 7.1 upāsyamānaṃ munibhir devair iva śatakratum /
MBh, 12, 67, 27.2 pāhyasmān sarvato rājan devān iva śatakratuḥ //
MBh, 12, 99, 14.3 ṛtvijaścātra ke proktāstanme brūhi śatakrato //
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 141, 18.1 vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ /
MBh, 12, 217, 36.1 na karma tava nānyeṣāṃ kuto mama śatakrato /
MBh, 12, 218, 1.2 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ /
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 12, 219, 1.3 śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira //
MBh, 12, 220, 7.2 viṣṇukrānteṣu lokeṣu devarāje śatakratau //
MBh, 12, 220, 13.2 adhirūḍho dvipaśreṣṭham ityuvāca śatakratuḥ //
MBh, 12, 220, 56.1 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ /
MBh, 12, 220, 88.2 pratisaṃhṛtya saṃrambham ityuvāca śatakratuḥ //
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 272, 32.1 tato bṛhaspatir dhīmān upāgamya śatakratum /
MBh, 12, 273, 61.2 bhaviṣyasi yathā devaḥ śatakratur amitrahā //
MBh, 12, 309, 60.1 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ /
MBh, 13, 1, 48.1 ādityaścandramā viṣṇur āpo vāyuḥ śatakratuḥ /
MBh, 13, 12, 25.1 tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ /
MBh, 13, 15, 16.1 śatakratuśca bhagavān viṣṇuścāditinandanau /
MBh, 13, 15, 49.2 śatakratuṃ cābhivīkṣya svayaṃ mām āha śaṃkaraḥ //
MBh, 13, 16, 16.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 16, 67.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 18, 16.2 śatakrator acintyasya satre varṣasahasrike /
MBh, 13, 30, 9.1 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato /
MBh, 13, 34, 26.2 śatakratuḥ samabhavat paśya mādhava yādṛśam //
MBh, 13, 40, 32.3 pratilomānulomaśca bhavatyatha śatakratuḥ //
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 60, 25.1 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ /
MBh, 13, 61, 51.2 bṛhaspatir mahātejāḥ pratyuvāca śatakratum //
MBh, 13, 71, 5.3 yathāpṛcchat padmayonim etad eva śatakratuḥ //
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 15.2 gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato //
MBh, 13, 72, 31.2 yāvanti tasya proktāni divasāni śatakrato /
MBh, 13, 72, 48.1 akāmaṃ tena vastavyaṃ muditena śatakrato /
MBh, 13, 73, 10.1 kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato /
MBh, 13, 82, 21.2 gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato //
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 103, 28.1 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ /
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 14, 5, 8.3 śatakratur ivaujasvī dharmātmā saṃśitavrataḥ //
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 11, 10.2 śatakratur abhikruddhastāsu vajram avāsṛjat //
MBh, 14, 11, 12.2 śatakratur abhikruddhastatra vajram avāsṛjat //
MBh, 14, 11, 14.2 śatakratur abhikruddhastatra vajram avāsṛjat //
MBh, 14, 11, 16.2 śatakratur abhikruddhastatra vajram avāsṛjat //
MBh, 14, 11, 19.2 śatakratur adṛśyena vajreṇetīha naḥ śrutam //
MBh, 14, 19, 29.2 tadaiva na spṛhayate sākṣād api śatakratoḥ //
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 58, 17.2 abhyagacchanmahātmānaṃ devā iva śatakratum //
MBh, 14, 75, 1.3 arjunasya narendreṇa vṛtreṇeva śatakratoḥ //
MBh, 14, 94, 17.1 śatakratustu tad vākyam ṛṣibhistattvadarśibhiḥ /
MBh, 18, 2, 53.2 jagāma tatra yatrāste devarājaḥ śatakratuḥ //
Rāmāyaṇa
Rām, Bā, 48, 5.1 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 68, 10.2 saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ //
Rām, Ay, 75, 13.1 tato bharatam āyāntaṃ śatakratum ivāmarāḥ /
Rām, Ār, 4, 11.1 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt /
Rām, Ār, 6, 10.2 ihopayātaḥ kākutstho devarājaḥ śatakratuḥ /
Rām, Ār, 19, 19.2 mumoca rāghavo bāṇān vajrān iva śatakratuḥ //
Rām, Ki, 14, 14.2 prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ //
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Su, 1, 110.1 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ /
Rām, Su, 1, 128.2 devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Yu, 14, 15.2 mumoca viśikhān ugrān vajrāṇīva śatakratuḥ //
Rām, Yu, 21, 21.1 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ /
Rām, Yu, 33, 18.1 ājaghānendrajit kruddho vajreṇeva śatakratuḥ /
Rām, Yu, 40, 47.2 surāścāpi sagandharvāḥ puraskṛtya śatakratum //
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Yu, 78, 23.2 śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe //
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Utt, 12, 6.2 daivatair mama sā dattā paulomīva śatakratoḥ //
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 29, 18.2 dakṣiṇena tu pārśvena praviveśa śatakratuḥ //
Rām, Utt, 30, 10.2 śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe //
Rām, Utt, 30, 16.2 śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 320.2 tvām eva śocitavatī seva śaptaṃ śatakratum //
Harivaṃśa
HV, 19, 2.2 vijahāra prahṛṣṭātmā yathā śacyā śatakratuḥ //
HV, 21, 24.1 tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ /
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 21, 28.1 tāni putraśatāny asya tad vai sthānaṃ śatakratoḥ /
HV, 21, 37.1 ya idaṃ cyāvanaṃ sthānāt pratiṣṭhāṃ ca śatakratoḥ /
Kūrmapurāṇa
KūPur, 1, 41, 21.1 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ /
KūPur, 2, 7, 6.1 ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ /
Liṅgapurāṇa
LiPur, 1, 7, 15.2 mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ //
LiPur, 1, 9, 27.2 pratyekamaṣṭadhā siddhaṃ pañcame tacchatakratoḥ //
LiPur, 1, 24, 35.2 saptame parivarte tu yadā vyāsaḥ śatakratuḥ //
LiPur, 1, 59, 36.2 dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ //
Matsyapurāṇa
MPur, 27, 2.1 sarva eva samāgamya śatakratumathābruvan /
MPur, 146, 54.1 kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ /
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 148, 98.1 dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam /
MPur, 153, 23.1 mahāmadajalasrāve kāmarūpe śatakratuḥ /
MPur, 153, 25.1 pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ /
MPur, 153, 28.1 śatakratoramaranikāyapālitā patākinī gajaśatavājināditā /
MPur, 153, 60.2 śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat //
MPur, 153, 75.1 śatakraturadīnātmā dṛḍhamādhatta kārmukam /
MPur, 153, 110.1 mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ /
MPur, 154, 211.2 provāca pañcabāṇo'tha vākyaṃ bhītaḥ śatakratum //
MPur, 154, 310.1 tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ /
MPur, 154, 490.2 chatramindukarodbhāsi susitaṃ ca śatakratuḥ //
Nāṭyaśāstra
NāṭŚ, 3, 50.1 purandarāmarapate vajrapāṇe śatakrato /
Viṣṇupurāṇa
ViPur, 1, 9, 24.1 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato /
ViPur, 1, 9, 131.2 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum /
ViPur, 1, 12, 40.3 prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 9, 14.1 śatakratur apīndratvaṃ cakāra //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
Abhidhānacintāmaṇi
AbhCint, 2, 87.1 surarṣabhastapastakṣo jiṣṇurvaraśatakratuḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 24.2 ahārṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne //
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 19, 32.1 pṛthukīrteḥ pṛthorbhūyāttarhyekonaśatakratuḥ /
BhāgPur, 4, 20, 18.2 śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha //
Bhāratamañjarī
BhāMañj, 1, 191.2 iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau //
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 5, 366.1 śatakratubhuvā tena śaṅkitaḥ ko nu rājate /
BhāMañj, 13, 166.2 yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ //
BhāMañj, 13, 198.2 avartata hate vṛtre devasyeva śatakratoḥ //
BhāMañj, 13, 867.1 bhraṣṭarājyeṣu daityeṣu prāptaiśvaryaḥ śatakratuḥ /
BhāMañj, 13, 1327.1 atrāntare samabhyetya viprarūpī śatakratuḥ /
BhāMañj, 13, 1471.2 śaśāsa śiṣyaṃ vipulaṃ bahumāyaṃ śatakratum //
BhāMañj, 13, 1616.2 śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā //
BhāMañj, 13, 1643.1 taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ /
BhāMañj, 14, 33.1 tataḥ śatakratustasya prītaye guruvatsalaḥ /
BhāMañj, 14, 46.1 pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ /
BhāMañj, 18, 3.1 taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum /
Kathāsaritsāgara
KSS, 2, 6, 13.2 sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ //
KSS, 3, 3, 10.1 tadgatvā mama vākyena bodhayitvā śatakratum /
KSS, 3, 6, 93.1 saputraṃ ca tam ākrāntaśatakratuparākramam /
KSS, 6, 1, 59.1 atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.1 svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.2 tejo'tiśayayogasya hetutayā śatakratur vajrīti ca viśeṣaṇadvayam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 164.2 śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 21.1 tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 38.1 gateṣu devadeveṣu devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 4.1 asyā apyatirūpeṇa devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 1.3 yatra siddho mahābhāgo devarājaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 7.1 etadbhagasahasraṃ tu purā jātaṃ śatakrato /
SkPur (Rkh), Revākhaṇḍa, 194, 49.2 śatakratustato viprānkāpiṣṭhalapurogamān //
SkPur (Rkh), Revākhaṇḍa, 194, 52.2 śatakratuḥ prāha punarvāso vātra bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 194, 55.2 ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 10.2 vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 3.1 purā triśirasaṃ hatvā tvaṣṭuḥ putraṃ śatakratuḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.1 śatakratuvaradhvaṃsī śakradarpamadāpahaḥ /