Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 75.1 kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti /
ĀK, 1, 4, 282.2 yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman //
ĀK, 1, 4, 290.2 svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam //
ĀK, 1, 4, 298.2 tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 317.2 yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet //
ĀK, 1, 4, 327.2 tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca //
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 2, 5, 6.2 rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam //