Occurrences

Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 2, 2, 5.2 śakuntaka pradakṣiṇaṃ śatapattrābhi no vada /
Carakasaṃhitā
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 50.1 śatapattro bhṛṅgarājaḥ koyaṣṭir jīvajīvakaḥ /
Ca, Indr., 12, 76.1 haṃsānāṃ śatapatrāṇāṃ cāṣāṇāṃ śikhināṃ tathā /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 143, 24.5 praphullaśatapatreṣu saraḥsvamalavāriṣu //
MBh, 3, 107, 8.1 mayūraiḥ śatapattraiś ca kokilair jīvajīvakaiḥ /
MBh, 3, 155, 47.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ /
MBh, 3, 155, 74.1 cakorāḥ śatapattrāś ca mattakokilaśārikāḥ /
MBh, 5, 81, 25.2 sārasāḥ śatapatrāśca haṃsāśca madhusūdanam //
MBh, 6, 2, 28.1 kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā /
MBh, 6, 4, 19.1 kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra /
MBh, 7, 159, 48.2 bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi //
MBh, 8, 50, 43.2 cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara /
MBh, 12, 103, 11.1 maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ /
MBh, 12, 311, 20.1 haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ /
MBh, 13, 54, 10.2 kokilāñchatapatrāṃśca koyaṣṭibhakakukkuṭān //
Rāmāyaṇa
Rām, Ār, 71, 11.2 koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ /
Rām, Su, 14, 28.1 imām asitakeśāntāṃ śatapatranibhekṣaṇām /
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 35.2 haṃsānāṃ śatapattrāṇāṃ baddhasyaikapaśos tathā //
Kumārasaṃbhava
KumSaṃ, 7, 46.1 kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena /
Matsyapurāṇa
MPur, 118, 46.2 mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān //
MPur, 140, 61.1 uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ /
MPur, 149, 9.2 bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ //
MPur, 161, 52.1 nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ /
MPur, 161, 67.2 cakorāḥ śatapatrāśca mattakokilasārikāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 59.1 lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 321.1 kuñjaraḥ śatapattraśca kaṇṭakāḍhyaśca kubjakaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 11.1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
BhāgPur, 4, 6, 16.1 svarṇārṇaśatapatraiś ca varareṇukajātibhiḥ /
BhāgPur, 4, 6, 19.1 kumudotpalakahlāraśatapatravanarddhibhiḥ /
Bhāratamañjarī
BhāMañj, 5, 5.2 vikāśaṃ bhejire netraśatapatrāṇi bhūbhujām //
Garuḍapurāṇa
GarPur, 1, 120, 6.2 jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 147.0 anyo rājaśukaḥ prājñaḥ śatapattro nṛpapriyaḥ //
Ānandakanda
ĀK, 1, 19, 62.2 campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 1.0 śatapattraḥ kāṣṭhakukkuṭakaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 146.1 śatapatrarasenāpi mālatyāḥ svarasena ca /
Rasārṇavakalpa
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 21.1 ācchādya śatapatraiśca pūjayāmāsa śaṅkaram /