Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 14, 36.1 gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 8, 41.9 śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṃ tailasya picuṃ grāhayet /
Ca, Cik., 3, 250.2 ṛddhiṃ rāsnāṃ balāṃ viśvaṃ śatapuṣpāṃ śatāvarīm //
Amarakośa
AKośa, 2, 200.2 śatapuṣpā sitacchattrāticchatrā madhurā misiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 89.2 śatapuṣpāvacākuṣṭhakaṇāsarṣapakalkitaḥ //
AHS, Cikitsitasthāna, 1, 123.2 ṛddhiṃ rāsnāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm //
AHS, Cikitsitasthāna, 9, 71.2 śatapuṣpāvarībhyāṃ ca bilvena madhukena ca //
AHS, Cikitsitasthāna, 15, 14.1 yavānī hapuṣā dhānyaṃ śatapuṣpopakuñcikā /
AHS, Cikitsitasthāna, 20, 5.1 malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya /
AHS, Cikitsitasthāna, 22, 43.1 kākolīkṣīrakākolīśatapuṣparddhipadmakaiḥ /
AHS, Utt., 18, 27.1 śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam /
Kāmasūtra
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
Suśrutasaṃhitā
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 15, 33.1 śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām /
Su, Cik., 38, 48.1 śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ /
Su, Cik., 38, 100.2 palārdhaṃ śatapuṣpāyāstato 'rdhaṃ saindhavasya ca //
Su, Cik., 38, 103.1 suradāru varā rāsnā śatapuṣpā vacā madhu /
Su, Ka., 6, 16.2 toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām //
Su, Ka., 8, 110.2 agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ //
Su, Utt., 36, 4.1 priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ /
Su, Utt., 39, 169.1 pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ /
Su, Utt., 39, 171.2 śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 266.1 śatapuṣpā śatacchattrā miśiḥ ghoṣā śatāhvayā /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 1.1 śatapuṣpā miśirghoṣā pītikā mādhavī śiphā /
DhanvNigh, 2, 3.1 śatapuṣpādalaṃ coktaṃ vṛṣyaṃ rudhiragulmajit /
Madanapālanighaṇṭu
MPālNigh, 2, 22.1 śatapuṣpā śiphā śeṣā śatāhvā kāravī miśiḥ /
MPālNigh, 2, 23.1 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ /
Rasamañjarī
RMañj, 9, 55.2 trikaṭuḥ śatapuṣpā ca nāgapuṣpaṃ śatāvarī //
Rasaprakāśasudhākara
RPSudh, 9, 24.2 dravantī nīlinī caiva śatapuṣpā prasāraṇī //
Rasaratnasamuccaya
RRS, 6, 30.2 tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak //
Rasaratnākara
RRĀ, Ras.kh., 2, 110.1 śatapuṣpā mudgaparṇī śvetārko vānarī jayā /
RRĀ, Ras.kh., 5, 27.1 śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam /
Rājanighaṇṭu
RājNigh, Śat., 10.1 śatāhvā śatapuṣpā ca misir ghoṣā ca potikā /
RājNigh, Mūl., 144.1 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
RājNigh, Mūl., 178.1 mṛgākṣī śatapuṣpā ca mṛgervārur mṛgādanī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 6.0 miśiḥ śatapuṣpā //
Ānandakanda
ĀK, 1, 16, 73.2 gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 245.1 śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ /
Abhinavacintāmaṇi
ACint, 1, 38.3 aśvagandhā sahacarau śatapuṣpī prasāriṇī /
Bhāvaprakāśa
BhPr, 6, 2, 90.1 śatapuṣpā śatāhvā ca madhurā kāravī misiḥ /
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //