Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 37, 22.1 tasya putro 'ṃśumān nāma asamañjasya vīryavān /
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 40, 9.1 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ /
Rām, Bā, 40, 22.1 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān /
Rām, Bā, 40, 24.1 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ /
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 69, 25.2 sagarasyāsamañjas tu asamañjād athāṃśumān //
Rām, Bā, 69, 26.1 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ /
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ay, 102, 21.1 aṃśumān iti putro 'bhūd asamañjasya vīryavān /
Rām, Ay, 102, 21.2 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ //
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Yu, 33, 32.2 nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 34, 23.2 anvīyamāno meghaughair ambarastha ivāṃśumān //
Rām, Utt, 99, 5.2 nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān //