Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Ānandakanda
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 7, 6.1 dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam /
Mahābhārata
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 124, 18.2 nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān //
MBh, 1, 160, 14.2 aṃśumantaṃ samudyantaṃ pūjayāmāsa bhaktimān //
MBh, 1, 177, 10.2 aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ //
MBh, 1, 212, 1.412 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt /
MBh, 3, 54, 35.1 atīva mudito rājā bhrājamāno 'ṃśumān iva /
MBh, 3, 106, 6.1 aṃśumantaṃ samāhūya asamañjaḥsutaṃ tadā /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 106, 32.2 aṃśumantaṃ ca sampūjya samāpayata taṃ kratum //
MBh, 3, 106, 35.1 aṃśumān api dharmātmā mahīṃ sāgaramekhalām /
MBh, 3, 106, 36.2 tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ //
MBh, 3, 198, 45.3 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 220, 22.2 ādityenevāṃśumatā mandaraś cārukandaraḥ //
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 4, 35, 20.1 sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham /
MBh, 6, BhaGī 10, 21.1 ādityānāmahaṃ viṣṇur jyotiṣāṃ raviraṃśumān /
MBh, 7, 19, 17.2 āsthitaḥ śuśubhe rājann aṃśumān udaye yathā //
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 85, 25.2 atāpayaccharavrātair gabhastibhir ivāṃśumān //
MBh, 7, 93, 29.2 cakāra rājato rājan bhrājamāna ivāṃśumān //
MBh, 7, 109, 21.2 āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān //
MBh, 7, 126, 39.2 muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān //
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 7, 165, 25.1 dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān /
MBh, 7, 166, 37.2 ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān /
MBh, 8, 4, 67.1 aṃśumān bhojarājas tu sahasainyo mahārathaḥ /
MBh, 8, 8, 33.2 krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 26, 15.2 prababhau puruṣavyāghro mandarastha ivāṃśumān //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 67, 30.2 vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān //
MBh, 10, 11, 7.2 phullapadmapalāśākṣyāstamodhvasta ivāṃśumān //
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 12, 122, 32.1 vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam /
MBh, 12, 276, 32.2 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 12, 281, 15.2 kakṣīvāñ jāmadagnyaśca rāmastāṇḍyastathāṃśumān //
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 91, 36.1 atikarmā pratītaśca pradātā cāṃśumāṃstathā /
Rāmāyaṇa
Rām, Bā, 37, 22.1 tasya putro 'ṃśumān nāma asamañjasya vīryavān /
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 40, 9.1 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ /
Rām, Bā, 40, 22.1 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān /
Rām, Bā, 40, 24.1 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ /
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 69, 25.2 sagarasyāsamañjas tu asamañjād athāṃśumān //
Rām, Bā, 69, 26.1 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ /
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ay, 102, 21.1 aṃśumān iti putro 'bhūd asamañjasya vīryavān /
Rām, Ay, 102, 21.2 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ //
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Su, 33, 34.2 tadāsīnniṣprabho 'tyarthaṃ grahagrasta ivāṃśumān //
Rām, Yu, 33, 32.2 nirbibheda śaraistīkṣṇaiḥ karair megham ivāṃśumān //
Rām, Yu, 57, 77.2 anīkānmeghasaṃkāśānmeghānīkād ivāṃśumān //
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 34, 23.2 anvīyamāno meghaughair ambarastha ivāṃśumān //
Rām, Utt, 99, 5.2 nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān //
Amarakośa
AKośa, 2, 463.2 aṃśumānabhinirmuktābhyuditau ca yathākramam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 48.2 anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā //
BKŚS, 19, 36.2 mālayeva palāśānām aṃśumantaṃ suvarcalā //
Harivaṃśa
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
HV, 18, 11.2 mahātapāḥ sa vibhrājo virarājāṃśumān iva //
HV, 29, 40.2 ābadhya gāṃdinīputro virarājāṃśumān iva //
Kirātārjunīya
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 6, 25.2 avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ //
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.2 alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 16.2 vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca //
KūPur, 1, 20, 8.1 asamañjasya tanayo hyaṃśumān nāma pārthivaḥ /
Liṅgapurāṇa
LiPur, 1, 63, 26.1 vivasvānsavitā pūṣā aṃśumān viṣṇureva ca /
LiPur, 1, 66, 19.1 asamañjasya tanayaḥ so'ṃśumānnāma viśrutaḥ /
LiPur, 1, 82, 43.1 ādityaś ca tathā sūryaś cāṃśumāṃś ca divākaraḥ /
Matsyapurāṇa
MPur, 6, 4.2 vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca //
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 15, 18.2 patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca //
MPur, 20, 18.2 sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ //
MPur, 109, 25.3 niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān //
MPur, 126, 52.2 aṃśumān saptadhātuśca haṃso vyomamṛgastathā //
MPur, 173, 8.2 adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān //
MPur, 173, 23.1 daityavyūhagato bhāti sanīhāra ivāṃśumān /
Suśrutasaṃhitā
Su, Cik., 29, 5.1 aṃśumān muñjavāṃś caiva candramā rajataprabhaḥ /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 13.1 aṃśumantaṃ sauvarṇe pātre 'bhiṣuṇuyāt /
Su, Cik., 29, 23.1 aṃśumān ājyagandhas tu kandavān rajataprabhaḥ /
Su, Cik., 29, 29.2 tasyoddeśeṣu cāpyasti muñjavānaṃśumān api //
Su, Cik., 29, 30.1 tasyoddeśeṣu cāpyasti muñjavānaṃśumān api /
Su, Utt., 25, 12.1 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca /
Viṣṇupurāṇa
ViPur, 4, 4, 7.1 tasmād asamañjasād aṃśumān nāma kumāro jajñe //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 34.1 tasyāṃśumato dilīpaḥ putro 'bhavat //
Yājñavalkyasmṛti
YāSmṛ, 3, 144.2 tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 53.2 vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva //
Bhāratamañjarī
BhāMañj, 5, 320.2 kakṣyāmbudamatikramya sa rarājāṃśumāniva //
BhāMañj, 7, 556.1 athāṃśumati yāte 'staṃ dinakṛtkamalatviṣi /
BhāMañj, 13, 1620.2 sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān //
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 17, 30.2 rājarṣitārakāmadhye sa rarājāṃśumāniva //
Garuḍapurāṇa
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
Kathāsaritsāgara
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 pratijñāsūtraṃ āha aṃśumataḥ aruṣāṃ prakṛtiśaktijātā vikalpo kṣetrajño iti prakṛtiśaktijātā yadyapyadhyāyādau //
Ānandakanda
ĀK, 1, 15, 530.1 tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān /
ĀK, 1, 15, 535.2 aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ //
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 1, 15, 542.1 kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt /
Janmamaraṇavicāra
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 191, 8.1 vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca /
SkPur (Rkh), Revākhaṇḍa, 191, 15.2 aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat //