Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Atharvaveda (Paippalāda)
AVP, 1, 83, 1.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 1.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
Ṛgvedakhilāni
ṚVKh, 4, 6, 8.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
Mahābhārata
MBh, 1, 57, 102.2 arjunācchrutakīrtistu śatānīkastu nākuliḥ //
MBh, 1, 61, 88.7 nākuliśca śatānīkaḥ śrutasenaśca vīryavān /
MBh, 1, 213, 72.2 arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim //
MBh, 1, 213, 77.1 śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ /
MBh, 3, 13, 65.2 arjunācchrutakīrtis tu śatānīkas tu nākuliḥ //
MBh, 3, 224, 10.2 śrutakarmārjuniścaiva śatānīkaś ca nākuliḥ /
MBh, 4, 30, 10.2 virāṭasya priyo bhrātā śatānīko 'bhyahārayat //
MBh, 4, 30, 11.2 śatānīkād avarajo madirāśvo 'bhyahārayat //
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 30, 22.2 śatānīkastu pārthebhyo rathān rājan samādiśat /
MBh, 4, 31, 15.1 śatānīkaḥ śataṃ hatvā viśālākṣaścatuḥśatam /
MBh, 6, 71, 10.2 kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ //
MBh, 6, 75, 40.1 taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram /
MBh, 6, 75, 41.1 śatānīkastu samare dṛḍhaṃ visphārya kārmukam /
MBh, 6, 75, 42.2 śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam //
MBh, 6, 75, 44.2 samādatta śitān bāṇāñ śatānīko mahābalaḥ //
MBh, 6, 75, 49.2 jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan //
MBh, 6, 75, 50.1 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam /
MBh, 6, 80, 37.2 āruroha tato yānaṃ śatānīkasya māriṣa //
MBh, 6, 113, 24.2 virāṭasya priyo bhrātā śatānīko nipātitaḥ //
MBh, 6, 113, 25.1 śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān /
MBh, 7, 15, 7.1 nākulistu śatānīko vṛṣasenaṃ samabhyayāt /
MBh, 7, 20, 20.2 droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata //
MBh, 7, 22, 23.1 nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ /
MBh, 7, 24, 22.1 nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ /
MBh, 7, 64, 8.1 nākulistu śatānīko dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 83, 3.1 nākulistu śatānīkaḥ saumadattiṃ nararṣabham /
MBh, 7, 129, 7.2 dhṛṣṭadyumnaḥ śatānīko virāṭaśca sakekayaḥ /
MBh, 7, 133, 39.1 śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ /
MBh, 7, 140, 15.1 śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe /
MBh, 7, 142, 26.1 śatānīkastato dṛṣṭvā bhrātaraṃ hatavāhanam /
MBh, 7, 142, 27.1 śatānīkam athāyāntaṃ madrarājo mahāmṛdhe /
MBh, 7, 143, 1.2 śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava /
MBh, 7, 143, 3.1 citraseno mahārāja śatānīkaṃ punar yudhi /
MBh, 7, 143, 9.1 śatānīko 'tha saṃkruddhaścitrasenasya māriṣa /
MBh, 8, 18, 12.1 śatānīkaṃ mahārāja śrutakarmā sutas tava /
MBh, 8, 18, 13.1 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ /
MBh, 8, 18, 16.2 śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ //
MBh, 8, 31, 34.1 duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ /
MBh, 8, 32, 71.2 nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 39, 13.1 sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 39, 15.3 śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ //
MBh, 8, 43, 24.1 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho /
MBh, 8, 51, 92.2 dhṛṣṭadyumnatanūjāṃś ca śatānīkaṃ ca nākulim //
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 9, 24, 16.2 nākuliśca śatānīko rathānīkam ayodhayan //
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
MBh, 10, 8, 54.1 atāḍayacchatānīkaṃ muktacakraṃ dvijastu saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 91.2 sā ca sampāditāmātyaiḥ śatānīkasya śāsanāt //
BKŚS, 5, 96.2 agamad gaganaṃ vegāc chatānīkasya paśyataḥ //
Matsyapurāṇa
MPur, 25, 3.2 etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ /
MPur, 25, 4.1 śatānīka uvāca /
MPur, 35, 6.1 śatānīka uvāca /
MPur, 43, 1.2 ityetacchaunakādrājā śatānīko niśamya tu /
MPur, 50, 53.1 nakulācca śatānīkaṃ draupadeyāḥ prakīrtitāḥ /
MPur, 50, 65.1 janamejayācchatānīkastasmājjajñe sa vīryavān /
MPur, 50, 65.2 janamejayaḥ śatānīkaṃ putraṃ rājye'bhiṣiktavān //
MPur, 50, 66.1 athāśvamedhena tataḥ śatānīkasya vīryavān /
MPur, 50, 86.1 vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ /
Viṣṇupurāṇa
ViPur, 4, 21, 3.1 janamejayasyāpi śatānīko bhaviṣyati //
ViPur, 4, 21, 5.1 śatānīkād aśvamedhadatto bhavitā //
ViPur, 4, 21, 14.1 tato 'paraḥ śatānīkaḥ //
Bhāratamañjarī
BhāMañj, 1, 385.2 bhavataścāyamāyuṣmāñśatānīkaḥ kulocitaḥ //
BhāMañj, 1, 1313.1 nakulācca śatānīkaḥ śrutasenaḥ kanīyasaḥ /
BhāMañj, 7, 65.1 hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam /
BhāMañj, 11, 54.2 śrutakīrtau śatānīke chinne ca śrutavarmaṇi //
Garuḍapurāṇa
GarPur, 1, 87, 43.1 śatānīko niramitro vṛṣaseno jayadrathaḥ /
GarPur, 1, 140, 38.2 śatānīkaḥ śrutakarmā draupadyāṃ pañca vai kramāt //
GarPur, 1, 141, 1.2 śatānīko hyaśvamedhadattaścāpy adhisomakaḥ /
GarPur, 1, 141, 3.2 bṛhadratho haristigmaḥ śatānīkaḥ sudānakaḥ //
Kathāsaritsāgara
KSS, 2, 1, 6.1 tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
KSS, 2, 1, 15.2 śakrāntikaṃ śatānīkaḥ saha mātalinā yayau //
KSS, 2, 1, 28.2 śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule //
KSS, 3, 4, 64.1 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.1 ṛṣibhiḥ sahitaś cāpi śatānīko mahāmatiḥ /
GokPurS, 1, 4.1 ugraśravāḥ śatānīkaṃ jayāśīrbhir avardhayat /
GokPurS, 1, 10.3 bhavantaṃ draṣṭumāyātaḥ śatānīkaṃ ca pārthivam //
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 1, 15.2 śatānīka uvāca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 12.1 jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ /