Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 1.0 vakṣyamāṇakālaparimāṇasya svāpasyānte bhūyaḥ pūrvavad aharmukhe parameśvaraśceṣṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 9.0 punaśca dveṣānte kasmiṃścitkāle tadabhilāṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //