Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 10.0 mantrānte nityaḥ svāhākāraḥ //
BhārGS, 1, 5, 2.1 atha vāsaso 'ntān saṃmārṣṭi /
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 7, 6.0 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāry asītyādy antāvasāyinam ityantam //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 11, 5.0 kāṇḍāt kāṇḍāt prarohantīti dvābhyām udakānte dūrvā ropayanti //
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //