Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 46.2 oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ //
ManuS, 1, 50.1 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 1, 74.1 tasya so 'harniśasyānte prasuptaḥ pratibudhyate /
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 124.1 bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane /
ManuS, 2, 125.2 akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ //
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 4, 25.1 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
ManuS, 4, 25.2 darśena cārdhamāsānte paurṇamāsena caiva hi //
ManuS, 4, 26.1 sasyānte navasasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
ManuS, 4, 26.1 sasyānte navasasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
ManuS, 4, 99.2 na niśānte pariśrānto brahmādhītya punaḥ svapet //
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
ManuS, 4, 119.2 aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //
ManuS, 4, 123.2 vedasyādhītya vāpy antam āraṇyakam adhītya ca //
ManuS, 6, 20.2 pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt //
ManuS, 9, 217.2 rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //
ManuS, 11, 78.1 kṛtavāpano nivased grāmānte govraje 'pi vā /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //