Occurrences

Gautamadharmasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 1, 54.0 oṃpūrvā vyāhṛtayaḥ pañca satyāntāḥ //
GautDhS, 3, 7, 9.1 pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 75.1 svāhākārāntāḥ samidhaḥ //
Carakasaṃhitā
Ca, Sū., 1, 72.2 oṣadhyaḥ phalapākāntāḥ pratānairvīrudhaḥ smṛtāḥ //
Ca, Sū., 30, 86.3 ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca, Cik., 2, 12.1 balātibalācandanāgurudhavatiniśakhadiraśiṃśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ /
Manusmṛti
ManuS, 1, 46.2 oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ //
ManuS, 1, 50.1 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
Rāmāyaṇa
Rām, Ki, 46, 11.2 nimnagāḥ sāgarāntāś ca sarve janapadās tathā //
Saundarānanda
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
Amarakośa
AKośa, 2, 55.2 oṣadhyaḥ phalapākāntāḥ syur avandhyaḥ phalegrahiḥ //
Kirātārjunīya
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 23.1 śraddhādyāścaiva kīrtyantāstrayodaśa sudārikāḥ /
LiPur, 1, 6, 27.3 māyāntāścaiva ghorādyā hyaṣṭaviṃśatireva ca //
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
Meghadūta
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 29.1 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ /
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Bhāratamañjarī
BhāMañj, 13, 880.1 avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 19.2 sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ //
GarPur, 1, 115, 58.1 lavaṇajalāntā nadyaḥ strībhedāntaṃ ca maithunam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Tantrasāra
TantraS, 5, 21.0 tā etā jāgradādibhūmayaḥ turyātītāntāḥ //
Tantrāloka
TĀ, 5, 18.1 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
Ānandakanda
ĀK, 1, 19, 34.2 pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ //
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca yā mune //