Occurrences

Aitareyabrāhmaṇa
Vārāhaśrautasūtra
Mātṛkābhedatantra
Tantrasāra
Kauśikasūtrakeśavapaddhati
Rasaratnasamuccayabodhinī

Aitareyabrāhmaṇa
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 22.4 bhūr bhuvaḥ svariti vyāhṛtir yatharṣyagne havyāya voḍhava ityantena //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 4.1 namo rathibhya itiprabhṛtinā namo medhyāya ca vidyutyāya cetyantena nābhidaghne //
Mātṛkābhedatantra
MBhT, 11, 21.2 astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet //
Tantrasāra
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 5, 1.0 mātalyantena śāntyudakenācāmayati ca samprokṣati ca vaśām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //