Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 13.2 citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm //
ĀK, 1, 4, 39.2 bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī //
ĀK, 1, 4, 99.2 mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī //
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 73.1 dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
ĀK, 1, 9, 142.1 śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe /
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 144.1 śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari /
ĀK, 1, 10, 103.1 nīlī kanyā kākamācī hayagandhā śatāvarī /
ĀK, 1, 15, 251.2 abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm //
ĀK, 1, 15, 452.1 śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ /
ĀK, 1, 15, 607.1 śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 17, 37.2 śatāvarī taṇḍulī ca matsyākṣī ca vidārikā //
ĀK, 1, 17, 86.1 tṛṇapañcakamūlāni śukrā caiva śatāvarī /
ĀK, 2, 5, 40.1 śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi /