Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 2, 15.1 kukkuṭakośātakīśatāvarīmūlayuktam āhārayamāṇo māsena gauro bhavati //
Carakasaṃhitā
Ca, Sū., 5, 65.1 jīvantīṃ pṛśniparṇīṃ ca suradāru śatāvarīm /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 107.2 bhaṇḍī śatāvarīśākaṃ balā jīvantikaṃ ca yat //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 250.2 ṛddhiṃ rāsnāṃ balāṃ viśvaṃ śatapuṣpāṃ śatāvarīm //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 85.1 śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vāpyatha parṇinībhiḥ /
Ca, Cik., 4, 95.1 śatāvarīdāḍimatintiḍīkaṃ kākolimede madhukaṃ vidārīm /
Ca, Cik., 5, 123.2 drākṣāṃ madhūkaṃ kharjūraṃ vidārīṃ saśatāvarīm /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 15.1 śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca /
Ca, Cik., 2, 1, 25.1 śatāvarī payasyā ca vidārī kaṇṭakārikā /
Ca, Cik., 2, 1, 28.1 ātmaguptā madhūkāni kharjūrāṇi śatāvarī /
Ca, Cik., 2, 1, 34.1 jīvakarṣabhakau vīrāṃ medām ṛddhiṃ śatāvarīm /
Ca, Cik., 2, 2, 6.1 śatāvaryā vidāryāśca drākṣākharjūrayor api /
Ca, Cik., 2, 2, 14.1 ātmaguptāphalaṃ māṣān kharjūrāṇi śatāvarīm /
Ca, Cik., 2, 2, 18.1 kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm /
Ca, Cik., 2, 3, 18.1 ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet /
Ca, Cik., 2, 4, 28.1 śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ /
Mahābhārata
MBh, 6, 10, 19.1 śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā /
Amarakośa
AKośa, 2, 149.2 ṛṣyaproktābhīrupattrīnārāyaṇyaḥ śatāvarī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 99.1 śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ /
AHS, Sū., 15, 21.1 varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ /
AHS, Śār., 2, 54.2 aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī //
AHS, Cikitsitasthāna, 1, 123.2 ṛddhiṃ rāsnāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm //
AHS, Cikitsitasthāna, 2, 28.1 śatāvarī gopakanyā kākolyau madhuyaṣṭikā /
AHS, Cikitsitasthāna, 3, 6.2 droṇe 'pāṃ sādhayed rāsnādaśamūlaśatāvarīḥ //
AHS, Cikitsitasthāna, 3, 104.1 śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ /
AHS, Cikitsitasthāna, 3, 135.1 boṭasthavirabhallātavikaṅkataśatāvarīḥ /
AHS, Cikitsitasthāna, 9, 89.1 pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 9, 99.2 śatāvarīghṛtaṃ tasya lehārtham upakalpayet //
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 13, 41.2 daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ //
AHS, Cikitsitasthāna, 19, 9.2 kirātatiktakaṃ sevyaṃ vṛṣo mūrvā śatāvarī //
AHS, Cikitsitasthāna, 22, 8.2 balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ //
AHS, Kalpasiddhisthāna, 1, 36.2 jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī //
AHS, Kalpasiddhisthāna, 4, 55.2 śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam //
AHS, Kalpasiddhisthāna, 4, 60.1 śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm /
AHS, Utt., 1, 43.2 vacendulekhāmaṇḍūkīśaṅkhapuṣpīśatāvarīḥ //
AHS, Utt., 7, 34.1 śīlayet tailalaśunaṃ payasā vā śatāvarīm /
AHS, Utt., 13, 5.1 sitāśatāvarīmedāpuṇḍrāhvamadhukotpalaiḥ /
AHS, Utt., 18, 40.1 śatāvarīvājigandhāpayasyairaṇḍajīvakaiḥ /
AHS, Utt., 24, 52.2 śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ //
AHS, Utt., 34, 36.1 śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt /
AHS, Utt., 34, 37.1 jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ /
AHS, Utt., 34, 64.2 payasyāhiṅgukākolīvājigandhāśatāvarīḥ //
AHS, Utt., 39, 61.1 maṇḍūkīśaṅkhakusumāvājigandhāśatāvarīḥ /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 40, 13.2 mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm //
AHS, Utt., 40, 18.1 drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm /
AHS, Utt., 40, 32.2 uccaṭācūrṇam apyevaṃ śatāvaryāśca yojayet //
AHS, Utt., 40, 34.1 śvadaṃṣṭrekṣuramāṣātmaguptābījaśatāvarīḥ /
Kāmasūtra
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.12 śatāvaryāḥ śvadaṃṣṭrāyāḥ śrīparṇīphalānāṃ ca kṣuṇṇānāṃ caturguṇe jale pāka ā prakṛtyavasthānāt /
Suśrutasaṃhitā
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 21.2 śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ //
Su, Sū., 38, 4.1 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //
Su, Sū., 38, 8.1 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti //
Su, Sū., 38, 73.1 karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ //
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 301.1 vātapittaharī vṛṣyā svādutiktā śatāvarī /
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 59.2 aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 5.2 śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 15, 33.1 śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām /
Su, Cik., 15, 44.2 saireyake vīratarau śatāvaryāṃ trikaṇṭake //
Su, Cik., 27, 10.4 evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 28, 21.1 śatāvarīghṛtaṃ samyagupayuktaṃ dine dine /
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 93.1 śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ /
Su, Utt., 26, 39.2 śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam //
Su, Utt., 30, 6.2 śatāvarīmṛgairvārunāgadantīnidigdhikāḥ //
Su, Utt., 39, 174.1 guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ /
Su, Utt., 39, 245.2 śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ //
Su, Utt., 40, 59.2 śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ //
Su, Utt., 52, 47.3 śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām //
Su, Utt., 53, 14.2 śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā //
Su, Utt., 58, 58.1 balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī /
Su, Utt., 59, 17.2 balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 14.2 sūkṣmapattrā dvīpiśatruḥ śatamūlī śatāvarī //
AṣṭNigh, 1, 90.1 varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ /
Garuḍapurāṇa
GarPur, 1, 48, 44.2 sahadevī balā caiva śatamūlī śatāvarī //
GarPur, 1, 167, 58.2 śatāvarīguḍūcyagniviḍaṅgena yutāthavā //
GarPur, 1, 167, 59.1 śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 178.1 śatāvarī dvīpiśatrur dvīpikādharakaṇṭakā /
MPālNigh, Abhayādivarga, 179.1 śatāvarī guruḥ śītā svāduḥ snigdhā rasāyanī /
MPālNigh, Abhayādivarga, 180.1 śatāvaryūrdhvakaṇṭānyā pīvarīndīvarī /
Rasahṛdayatantra
RHT, 3, 6.1 yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /
RHT, 19, 35.1 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam /
Rasamañjarī
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 9, 55.2 trikaṭuḥ śatapuṣpā ca nāgapuṣpaṃ śatāvarī //
Rasaprakāśasudhākara
RPSudh, 9, 25.1 varā śatāvarī cailā hapuṣā sātalā trivṛt /
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
RPSudh, 12, 9.1 śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt /
RPSudh, 12, 14.1 śatāvarīgokṣuradarbhamūlaṃ śṛṅgāṭakaṃ nāgabalātmagupte /
RPSudh, 12, 17.2 jīvakarṣabhakau jīvāṃ medāṃ vṛddhiṃ śatāvarīm //
Rasaratnasamuccaya
RRS, 11, 54.2 śatāvarī vajralatā vajrakandāgnikarṇikā //
RRS, 13, 8.1 rāmaśītalikātoyaiḥ śatāvaryā rasena ca /
RRS, 15, 26.2 daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi //
Rasaratnākara
RRĀ, R.kh., 3, 35.2 śatāvarī vajralatā vajrakandā triparṇikā //
RRĀ, R.kh., 9, 38.1 śatāvarī vidāryāśca mūlakvāthe ca traiphale /
RRĀ, Ras.kh., 2, 18.2 śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 2, 20.2 mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam //
RRĀ, Ras.kh., 3, 61.2 śatāvarī kṣīrakando vajravallīndravāruṇī //
RRĀ, Ras.kh., 4, 101.1 guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī /
RRĀ, Ras.kh., 6, 50.2 śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 54.1 kokilākṣasya bījāni bhūkuṣmāṇḍī śatāvarī /
RRĀ, Ras.kh., 6, 69.1 aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca /
RRĀ, Ras.kh., 6, 74.2 punarnavā nāgabalā vājigandhā śatāvarī //
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 7, 59.2 aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī //
RRĀ, Ras.kh., 7, 67.1 māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm /
RRĀ, V.kh., 2, 17.1 meṣaśṛṅgī cakramardo jalakumbhī śatāvarī /
RRĀ, V.kh., 11, 5.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RRĀ, V.kh., 11, 21.1 maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī /
RRĀ, V.kh., 12, 42.1 śatāvarī tālamūlī kadalī taṇḍulīyakam /
Rasendracintāmaṇi
RCint, 3, 16.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RCint, 8, 124.2 karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
RCint, 8, 254.2 nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī //
Rasendracūḍāmaṇi
RCūM, 8, 1.2 punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī //
Rasendrasārasaṃgraha
RSS, 1, 89.2 śatāvarī śaṅkhapuṣpī śarapuṅkhā punarnavā //
RSS, 1, 98.1 dhustūrakākajaṅghe śatāvarī kañcukī ca vandhyā ca /
RSS, 1, 325.1 kirātam amṛtā nimbakustumburuśatāvarī /
RSS, 1, 332.1 śatāvarī balā dhātrī guḍūcīvṛddhadārakaiḥ /
RSS, 1, 333.1 vidārīkandapiṇḍāhvabhṛṅgarājaśatāvarī /
Rasādhyāya
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
Rasārṇava
RArṇ, 5, 2.3 śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //
RArṇ, 5, 24.2 varāhakarṇī saṭirī haṃsadāvī śatāvarī //
RArṇ, 10, 39.2 uragā triphalā kāntā laghuparṇī śatāvarī //
RArṇ, 10, 53.1 devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī /
RArṇ, 11, 24.1 śatāvarī gadā rambhā meghanādā punarnavā /
Rājanighaṇṭu
RājNigh, Śat., 2.1 dvidhā gokṣurakaś caiva yāso vāsā śatāvarī /
RājNigh, Śat., 4.2 hayagandhā ca hapuṣā śatāvaryau dvidhā mate //
RājNigh, Śat., 115.1 śatāvarī śatapadī pīvarīndīvarī varī /
RājNigh, Śat., 121.1 śatāvaryau hime vṛṣye madhure pittajitpare /
RājNigh, Śat., 122.1 śatāvarīdvayaṃ vṛṣyaṃ madhuraṃ pittajiddhimam /
RājNigh, Miśrakādivarga, 30.2 śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 7.2 sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake //
RājNigh, Ekārthādivarga, Ekārthavarga, 19.2 ātmaśalyā śatāvaryāṃ pikyāṃ kalabhavallabhā //
RājNigh, Ekārthādivarga, Ekārthavarga, 37.1 chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 11.2 devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 7.0 abhīruḥ śatāvarī //
Ānandakanda
ĀK, 1, 4, 13.2 citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm //
ĀK, 1, 4, 39.2 bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī //
ĀK, 1, 4, 99.2 mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī //
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 73.1 dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
ĀK, 1, 9, 142.1 śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe /
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 144.1 śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari /
ĀK, 1, 10, 103.1 nīlī kanyā kākamācī hayagandhā śatāvarī /
ĀK, 1, 15, 251.2 abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm //
ĀK, 1, 15, 452.1 śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ /
ĀK, 1, 15, 607.1 śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 17, 37.2 śatāvarī taṇḍulī ca matsyākṣī ca vidārikā //
ĀK, 1, 17, 86.1 tṛṇapañcakamūlāni śukrā caiva śatāvarī /
ĀK, 2, 5, 40.1 śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 6.0 śatāvarītyantena kalkacchedaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
ACint, 1, 125.1 kākolīyugalābhāve nikṣipec ca śatāvarī /
Bhāvaprakāśa
BhPr, 6, 2, 144.3 medāmahāmedāsthāne śatāvarīmūlam /
BhPr, 7, 3, 147.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.2 śatāvarīrasenaiva mūtrakṛcchravināśanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 42.2 amlapitte śatāvaryāḥ puṭā deyāśca sarvataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 kuṭhārachinnā bisaṃ mṛṇālaṃ bhṛṅgo bhṛṅgarājaḥ kuraṇṭakaḥ pītavāsā nīlikā aparājitā alambuṣā muṇḍī varī śatāvarī //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 10.0 uragā triphalā krāntā laghuparṇī śatāvarī //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 12.2, 3.0 kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 2.2 śatāvarī guhā rambhā meghanādaḥ punarnavā //
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 7.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
Rasārṇavakalpa
RAK, 1, 248.1 śatāvaryāḥ samaṃ cūrṇaṃ tadrasena tu bhāvitam /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /